________________
चरियापविट्ठ
(१९१५) अभिधानराजेन्द्रः ।
अधुना शिष्यानधिकृत्याह
नाव नाले वा, सीसम्मि उ नत्यि मग्गणा । दोक्खरखरदिडंता, सव्वं आयरियस्स उ ।। शिष्ये स्थीति अर्थ नालको नाल इति विषयविमा नालबकोऽनालबरु गेन नास्ति मार्गणा किंतु व शिष्या मते साति त्सर्वमाचार्यस्याऽऽभवति । केन दृष्टान्तेनेत्याह-डाकरखरदृष्टातेन तदाखः खरो गर्दभस्तदृष्टान्ता दान मे न्तेन, यक्षरो खरः क्रीतो, दासोऽपि मे, खरोऽपि मे, इत्येवं लक्षणात्सूत्रम् । व्य० ४ उ० ।
चरियारय-चर्यारत - त्रि० । भिक्कारते, आचा० २ ० २०
२४० ।
चरु- चरु - पुं० । हज्याने होमार्थे पाच्याने, "अनवस्रावितानन्तरूष्मपाक श्रौदनश्चरुः" इति याज्ञिकाः । वाच० | स्थालीविशेषे, औ०। तत्र पच्यमानं द्रव्यमपि चरुरेव । वलौ, निः ३ वर्ग । श्र० म० ।
चल-चल-त्रि० । अस्थिरे, भ० ५ श० ४ ० । स्था० । भङ्गुरे, स्था० ५ वा० ३ ० । लये, स्था० ४ वा० २ उ० । नि० चू० । नियते, विशे० । चपले, नि० प्यू० ४ उ० । अनियत बिहारिणि आचा० १ ० ६ ०५ उ० ।
चलता चलविश्वा अप० स्थानात् स्थानान्तरं
त्यर्थे, " चलता श्राहरे पाणनोयणे " चत्रयित्वाऽऽहरेदानीय दद्यादित्यर्थः । दश० ५ ० १ उ० ।
चलंत - चलत् - त्रि । पतति, भ्रश्यति, अनु० । “चलंत घुम्मंतजंगलसमूहं " औ• । ईषत्कम्पमाने, जं० १ वक्ष० । चलचल - चलचल - पुं० । घृते निष्कास्यमानेषु त्रिषु घाणेषु, ताव पढमं जं घयं वित्तं तत्थ अयं अपक्खिवंती आदि मे जे तिनिघाणा ते चनचलेति " नि० चू० ४ उ० । चल चल चल चपलत्र पिले, "
66
कीमनदवधिया "चलसपसमतिशयेन पयश्चित्रं नानाप्रकारं क्रीमनं यश्च चित्रो नानाप्रकारो ऽवः परिहासस्तौ प्रियौ येषां ते चलचपलचित्रक्रमिनद्रवप्रियाः । जी० ३ प्रति● | स० । चलचिच-चलचित्र वानरवचपलानिप्राये सं० ।
नि० चू० ।
अथ चतविशद्वारमतिदेशेनैवादचलचित्तो जालो, स्मग्ववाचतो तु जो पुि भणितो सो चेव इदं गाणंगशियं तो वोच्छं ॥ चलचित रह जाययलोपरापरशा पाहगृह्यते स उरतो ऽपवादः पूर्वमद्वारे भवितः स एवे हापि भणितव्यः । वृ०१ च• । रस्य लोवा " ॥ ८ | ४ | ३२६ ॥ इति प्यूमिकापैशाचिकेऽपि रस्य ज्ञः प्रा० ४ पाद चलण-चरण-पुं० | " हरिद्रादौ सः " ॥ | १ | २५४ ॥ इति रस्य लः । प्रा० १ पाद । जं० । औ० ज्ञा० । व्रतभ्रमणधर्मेत्यादिसप्ततिस्थानरूपे चरणे, प्रव० ४० द्वार ।
22
Jain Education International
चलगा।
चलन - न० । कर्मणः संचरणे, विशे० । “चलमाणे चलिए इत्याद्यर्थनिर्णयाचे चलनविषये व्यायाम प्रथमोद्देश के, भ० १ ० १ ० । हस्तशरीरयोश्चालने, ध० ३ अधि० । स्त्री० । चलनं स्पन्दनं, चलाकम्पगः- पद्मनकर्मगति तेन क गतिर्विशिष्यते । चलनाख्यायां कर्मगतौ, दश०१ श्र० ('ग' शब्देऽस्मिन्नेव भागे ७७५ पृष्ठे व्याख्योक्ता)
चलणग- चलनगति-बी० तिरियं परिस्पन्वर्तते। । । चलनं स्पन्दनमित्येकोऽर्थः । चलनं च तप्रतिश्व सा चलनगतिः । गमनक्रियायाम्, दश० १ ० । चलणमालिया चरणमालिका श्री पादाभरणमेवे, प्र०
39
५ सम्ब० द्वार ।
चला चलना खी स्फुरनायायामेनायाम, (न.)
कविदा ते ! चनणा पत्ता । गोयमा ! तिविहा चला पण्णत्ता । तं जहा- सरीरचलणा, इंदियचलला, जोगचणा। सरीरचलणा णं जेते ! कविड़ा पता गो या ! पंचविदा पत्ता । तं जहा प्रोरालिय सरीरचल
०जाब कम्मगसरीरला इंदिलाएं ते क विदा पत्ता | गोमा ! पंचविदा पएणना । तं जद्दासोइंदियचलणा० आप फासिंदियचलणा जोगपणा जंते ! कइविहा पण्णत्ता । गोयमा ! तिविद्दा पत्ता । तं जहा - मएजोगचलणा, वइजोगचक्षणा, कायजोगचलणा । सेकेण्डेणं अंते एवं बुवइ ओरालियस रीरचक्षणा, भोलि यसरीरचक्षणा १ । गोयमा ! जं एं जीवा ओरालिगसरीरे बहुमाणा श्रराधिपसरीरप्पाभोगाई दबाई
-
For Private & Personal Use Only
रानिय सरीरत्ताए परिणामेमाणे श्रराशियसरी रचलणं सिंमुवा, चनि वा चल्लिस्संति वा । से तेण डे०जाव प्रोरानियसरीरचक्षणा, घोराक्षिण्मरीरचलणा से केणां अंते ! एवं बुच्च-वेडव्वियसरी रचला, वेजव्वियसरीरचला ? | एवं चैव वरं वेजव्वियसरीरे वट्टमाणे एवं० जाव कम्मगसरीरचना | से केण होणं जंते ! एवं वुच्चर - सोइंदि चला,सोदिया है। गोपमानं यं जीवा सोइंदिए माया सोइंदिथप्पा ओग्गा दव्बाई साईदियत्ताए परि णामेमाणे सोइंदियचक्षणं चसिसु वा, चसिंति वा, चनिस्संति मासे ते ० जाव सोईदियचन्त्रणा, सोइंदियचक्षणा एवं० नाब फासिंदियचला। से केणडे भंते ! एवं बुच्चइ-मणगचलणा, पणजोगचलना ?। गोयमा ! जं णं जीवा मरणजोए वहमाना मा जोगप्पा भोग्गाई दव्बाई मण जोगचा परिणामेमाना महाचमणं चलिया, चलते वा चलिस्संतिया, से सें० जाब मणजोगचक्षणा मणजोगचलणा । एवं भोगचला एवं कायजोगचलणा वि । ज० १० श० एन० ।
www.jainelibrary.org