________________
चरियापवि
?
भावे पश्चात् पुनरपि केनापि कारणेन उपसंपद्यमानस्याभिप्राय उत्पन्नस्तदा ते पूर्वमुपखिता नवस्याचार्यस्य अयनेषु तेषु गाथायामेकवचनं प्राकृतत्वात् " प्राकृते हि वचनव्यत्ययो ऽप्यस्ति, " यो लानः सोऽप्याचार्यस्य, उपलक्षणत्वादेतदपि द्रपम-संकेतकरणा यदि तस्य पचादुपसंपद्यमानस्य भा सो विपरिणतः पश्चात्पुनरपि कालान्तरेण जातस्तदा ते पूर्वोपस्थिता गुरोराभाव्याः यश्च तेषां साभः सोऽपि गुरोः। तथा च पश्चादुपसंपद्यमानमधिकृत्य पञ्चकल्पेऽनिहितम
,
॥
-
"काण व विदि व भविसंवादी तस्स गुरुणिरा कामिचिसंयदिप पुस्तिकतु आतो सि संगारयदिवस अप गेला दिदीवर तो ड तस्स च श्रद् जावो, विपरिणतो पच्छ पुरा जातो ॥ तो दो गुरुसेव स एवं संपदा उ जे यानि पायादी विध िसंपयंति श्राजवंति उ ते तस्सा, विवरीयाऽऽयरियस्स उ || " यान्यविपाशादीनि चिः संवदन्ति, यथा-ममुकस्य पार्श्वे मुकस्कृति व पात्रं यावद भूमयमित्यादि, ताम्यपि, गाधायां प्रात्तस्यापरीतानि तु चिह्न विसंवादभाजि प्राचार्यस्य आभताडिगारे व बहुते सप्पसंगया।
जयंता इमे असणे, ग्रहसीलादि आदिआ ॥ श्रभवदधिकारे वर्तमाने तत्प्रसङ्गादाभवदधिकारप्रसङ्गादिमे वक्ष्यमाणा अन्ये श्रभवन्तः सुखशीलादयः सुखशीलादिप्रयुक्ता श्राख्याताः ।
तानेव द्वारगाथया संगृहान आहसुदसीलऽणुकंपाऽऽय-डिए य संबंधि खमग गेलथे । सचिने ससिहाओ, पफए धार दिसाज || सुखलेन भावप्रधानोऽयं निर्देशः सुखशतया अनुकम्प या, आत्मस्थितस्य संबन्धिनः स्वज्ञातेः क्षपकस्य ग्लानस्य वा ये प्रेषिताश्वसयिशियाकोऽभ्यस्य प्रेषित पतान् कु संबन्धी गणसंबन्धी या प्रति आकर्षयतीत्यर्थः धारयविदिशा इत्येष द्वारगाथासपार्थः ।
( ११६४ ) अभिधानराजेन्द्रः ।
-
,
साम्प्रतमेनामेव विवरीषुः प्रथमतः सुखशीलद्वारमाहसुहसीलयाऍ पेसे-इ कोइ दुक्खं खु सारखेडं जो । देश व प्रायद्वीणं, सुहसीलो दुइर्स नोति ॥
लु साधून सारवितुमिति मन्यमानः कोऽपि सुखीलतया कमपि साधुमन्यस्य प्रेषयति । यदि वा कोऽपि सुखशीला सोऽयमिति प्रकाश्य ददाति । तगं पि नेच्छए क्खं, सुहमार्कखए सया । मुहसीलवर बाबी, सायागारवनिस्सितो |
Jain Education International
तनुकमपि स्तोकमपि नेच्छत्यात्मनो दुःखं, किं तु केवलं सदा सुखमाकाङ्क्षति । ततः सुखशीलतया सातगौरवनिधितः स्प यं साधुना दत्ते सर्वे ते भवन्त्याचार्यस्याभाव्याः । गतं सुखशीलद्वारम् ।
साम्प्रतमनुकम्पाद्वारमाह
एमेव य असहाय व देवि कोइ अनुकंपया छ ।
चरियापविट्ठ
।
नेच्छ परमायट्टी, गच्छा निग्गंतुकामो वा ॥ पेसे सो उ अन्नत्थ, सिणेहा नायगस्स वा । खमए वेज्जवचडा, देज्ज ता तहि कोइ तु ॥ स्वसंविधत्वादिकारणव्यतिरेकेणापि, असहायस्य सः को व्यनुकम्पया ददाति । गतमनुकम्पाद्वारम् श्रात्मस्थित द्वारमाह आत्मार्थी श्रारमाथि सन् परं नेच्छति ततः काचि तं करोति । यदि बागन्तुकामः आत्मा अन्यत्र यस्य यास्यति तत्र कमपि साधुं प्रेषयति । गतमास्थितद्वारम् । संबन्धिद्वारमाह-स्नेहात् ज्ञातस्य वा स्वजनस्य वा सोऽम्यत्र प्रेषयति । कपकद्वारमाह-तत्रान्यत्र वा प्रसिके रूपके कोऽपि पायार्थ कमपि साधुं धा
,
संप्रति ज्ञानद्वारं सशिखाकारं वाह
पेसेति गिलाणस्तव, अहव गिलायो सयं अचार्यतो । पेसंतस्स असीहो, ससिहो पुछ पेसितो जस्स ॥
नस्य वा कोऽपि वैयावृत्यकरणाय प्रेषयति साधुम । अथवास्वयं ग्लानः शक्नुवन् करोति । सर्वेऽप्येते प्राचार्यस्याभा व्याः । तथा यदि सशिखाकः परस्मै प्रेष्यते तर्हि स यस्य प्रेषितस्तस्यैवाभयति। अधाशिखाकः परस्मै प्रेषितस्ता प्रेषवितुरेयानाम्यो न परस्य तथा चाह "वेसंतस्स असोदो, ससिहो पुर्ण पेसितो जरूस " ।
अत्र परः प्रश्नमाह
चोदेती कपम्मी, पुत्रं भणियं च होति पेसितो जस्स । ससिहो या असिहो या असंचरे सो उ तस्सेच ॥
चोदयति प्रकरोति ननु पूर्व कल्पे भणितं यस्य सशियो वा भशिखो वा प्रेषितः स तस्यैवासंस्तरे श्रसंस्तरणे सति भवति । ततः कथमत्राशिखाकः प्रवयितुराभाव्योऽभिहित इति ।
अत्रोत्तरमाद
नार पुन्बुत्तातो, पच्छा वृत्तो विही भवे बलवं । कामं कप्पे अनियिं प्रसिद्धं दाव न लभति तु ॥ प्रयतेोरं दीयते पूर्वोका विधेः पचादु विि वान् भवति, ततो यद्यपि कामं कल्पेऽनिहितं तथापी हाशिवं दातुं न लभते ।
अन्यश्च
संविग्गा विही एसो, संविग्गेन दिज्जए । कुलिचो वा गणिच्चो वा, दिष्ां पीतं तु कए ॥
दानविधिः संविग्नानां नमिचिग्नस्य पुनः सर्वधा न दीयते न दातव्यः । अथ कथमपि केनापि दत्तो भवति तर्हि तं दतमपि कुलसत्को वा गणसत्को मा कर्षयति । खेचाती आउरे भीते, अदिसत्यी व जं दर सचित्तादि कुलादी तु, भुज्जो तं परिकट्ठए ॥
किसादि आदिशब्दात्पक्षाविष्टादिपरिषद धतुरो मर णचिह्नाम्युपन्नभ्यात्याकुलो, जीतः किमपि मे राजप्रद्विष्टादिकं क रिष्यति न विद्यइति नयाकुलो, प्रतिगीतार्थो वाचितां दिशं यद्ददाति परस्मै सवितादितः कुलादि आदि गणपरिग्रह परिकर्षयति तदेतत्प्रतीच्छिकानधिकृत्योम |
1
For Private & Personal Use Only
www.jainelibrary.org