________________
चरियापविट्ठ
( ११६३) अभिधानराजेन्द्रः |
तत आचार्येण यत्कर्त्तव्यं तदाह
सो पगलबत्या - निवारणडाऍ मा हु असो वि । काहिति एवं होतं, गुरुगं श्रवणं देई || समाचार्यो मा एवं त्वा अन्योऽप्येवं कार्षीदिति प्रसङ्गानयस्यानिवारणार्थे गुरुकमारोपर्ण मासगुरुप्रभृतिकं पूर्वोक ददाति ।
अधुना " अवगमे तस्स इच्छाए " इतिव्याख्यानयति
अन्वगयस्स सम्मं, तस्स उ पणिवइयवच्छलो कोइ । बियरति ते च्चिय सेहे, एमेव य वत्थपत्तादी ||
सत्यं मयाऽसुन्दरं कृतं तस्मान्मिथ्या मे दुष्कृतमिति सम्यग न्युपगतस्य प्रतिपचस्य तस्य कोप्याचार्यः प्रणिप ये शास्तेन दीक्षितास्तानेव वितरति प्रयच्छति पदमेव पत्रपात्रादिकमपि तदुत्पादितं तस्यैव प्रयच्छति । उपसंहारमाद
एवं तु हिज्जेते, ववहारो अनिहितो समासे । निधारते इमो, बत्रहारविहिं पवक्खामि ॥ पवमनेन प्रकारेण तुर्भिन्नक्रमः स यायोक्यते, अधीयाने व्यवहारः समासेन संक्केपेणाभिहितः । इमं पुनर्व्यवहारविचिमभिधारयति प्रपश्यामि ।
,
प्रतिज्ञातमेव निर्वाहयति
जं होति नालबद्धं, घामियनाती व जो व तह बंजो । पति विगत वर्ष सेसेस आयरिश्रो । बल्ली संतरणंतर, अणंतरा उज्जया इमे हुति । माया पिया य जाया, जगिणी पुत्तो य धूया य ॥
33
यद्भबति नालबद्धं, वल्लोब रूमित्यर्थः सा च वल्ली द्विधा-श्र नन्तरा, सान्तरा च । तत्रानन्तरा श्मे षम्जनाः । तद्यया-माता पिता भ्राता भगिनी पुत्रो दुहिता च । सान्तरा पुनरियम्मातुर्माता १ पिता २ भ्राता ३ प्रगिनी च ४ तथा पितुः पिता १ माता २ भ्राता ३ भगिनी व ४, तथा भ्रातुरपत्यं भ्रात्रिव्यो, प्रात्रिव्या वा, नगिन्या वा अपत्यं भागिनेयो जागिनेयी वा, पुत्रस्यापत्यं पौत्रः, पौत्री बा, दुहितुरपत्यं दौहित्रो, दौहित्री बा । उक्तं च-" माउम्माया य पिया, भाया भगिणिऍय एव पिणो वि । भाठनगिणीपऽबच्चा, धूयापुत्तायावि तहेव । परम्परवल्लिका एषा । अन्य त्वाद्दुःप्रपौत्रपौत्री इत्यादिरपि परम्परवल्ली यावत्स्वाजन्य स्वीकाघाममा पसि ) यो पाचनलषित इत्यर्थः । यो वा तत्र नालबद्धे घमितज्ञातौ वा माना । एतेनैते अनन्तरोदितासिद्धं विमानयन्तः सन्तोऽभिघारयन्ति । श्रनिधारयत श्राभाव्या भवन्ति, शेषेषु पुमरन निधारयत्स्याचार्यः म्रुतगुरुस्वामी भवति शेषा अन निधारयन्तः श्रुतगुरोराभाष्या भवन्ति इत्यर्थः । उक्तं च" जर ते अभिधारंती, पमिच्छते या पमिच्छुगस्सेव । श्रह नो अभिधारंती, सुयगुरुणो तो उ श्रभव्वा ॥' ना-ये नालबद्धा एव घटितज्ञातयो, ये घा ते दीक्षितास्तैः सह संकेत पूर्व तो यथा यूयममुकस्याचार्थस्य पाप्र
39
श्यमत्र भाव
Jain Education International
यरियापवि
जताऽहं पुनरागमिष्यामि एवं संकेतं कृत्वा ते मुलापितास्ते चानिधारयन्तो वर्तन्ते यथाऽनुफो मुककाले समागमिष्यति, सोऽपि च पश्चादागतः सन् तथैव निवेदयति चिह्नान्यपि च सर्वाण्यपि मिलन्ति तदा पूर्वमुपस्थापि तस्य सर्वे । उक्तं च-" संगारो पुष्धकतो, पच्छा पाडिच्छयो उ सो जातो ते निवेदयन्वं उपडिया पुन्यलेहा से ॥ " यदि पुनः कालधिधि विसंवादस्तदा गुरोरामाच्या इति एतदेव व्याख्यानयन्नाहउवपज्जए जत्थ, तत्थ पुच्छा भणाति तु । वयं चिधेहि संगार, व सीए यांतगं ॥ यत्रोपसंपद्यते स पयातेः तेन कारणेन मागतोऽसि । स प्राह- सूत्रार्थानामर्थायोपसंपत्तुमेवमुक्त्वा तेन सद्भाया कथनीयो बचा उपसंपये इति परिणामात्पूर्वका समपि युवा पार्श्वे वे नामपदा घटितायस्ते दांशिवा या पूर्वमुपस्थितास्तेषां मया संकेता तो यथा पश्चात् शीते शीतकाले, चशब्दादन्यस्मिन्वा काले उपसंपत्स्ये तेषां चेतावद्रय एतस्य शरीरस्य वर्णः सर्वभूतं शीतकालमा योग्यमनन्तकं वस्त्रमेषं वयसा चित्रैश्च संकेतं स्पष्टयति । उक्तं च-" एवश्एहि दिणेहिं, तुम्भ सगासं अवस्ल एहामो ॥ संगारों पकतो, चिचाणि सेसि विधे "
चत्रान्नान्यविधिमादनापासनंते, जया तमनिधारए । जे यावि चिंधकालेहि, संवयंति उ घट्टिया ॥
3
पदा तमुपसंपत्स्यमानमभिधारयन्ति नापदाः पूर्वोपस्थि ता यथा सोऽत्र सत्परमुपसंपते तदा तेन लभ्यन्ते ये वाऽपि पतितयो नाराबद्धादिदीकिता च कालेन च तेऽपि तस्याभवन्ति, विसंवदन्तस्तु गुरोः, श्रथ विहैः संवादोऽस्ति न काखतः। तथाहि यस्मिन्काले पूर्वमुपस्थित कथितान से तस्मिन् काले प्रायाताः किन्तु कालान्तरे सो ऽपि च संकेतदिवसे नायातस्ततः स ते वा पृव्यन्ते, तथ यदि केनापि कारणेन ग्लानत्वादिना स ते वा नायातास्तदाऽस्ति तस्वतः कालसंवाद इति ते तस्याप्राव्याः ।
एतदेवाद
काले वि पाया, कारले उ केण वि । सेवितसाभवती छ, विवरीयायरियस्स उ ।
ये कारणेन ग्लानत्वादिना केनचित्पूर्वमुपस्थिता अन्यकालेऽपि यस्तेनोपसंपद्यमानेन कालो निर्दिष्टस्तस्मादन्यस्मिन्नपिकाले आयातास्तेऽपि तस्याभवन्ति । विपरीतास्तु कारणमन्तरेणादिसंवादिन आचार्यस्याभान्या । उपलसमे तत् सोऽपि यदि कारणेन विनिर्दिष्टकालादम्यस्मिन्काले स• मायातस्तथापि तस्याभवन्ति विपरीतास्तु कारणमन्तरेणोपसंपद्यमानकाल विसंवादनाज आचार्थस्थानाच्याः ।
विपरिणयपि भावे, जइ जावो सिं पुणो वि उप्पणो । ते ताssयरियस उ, हिज्जमाणे य जो लाजो ॥ संकेत करणादनन्तरं यदि तेषां पूर्वमुपस्थितानां नाको विप रितो यथा नामामुकस्य पार्टी उपसंप
For Private & Personal Use Only
www.jainelibrary.org