________________
(१९६२) चरियापविट्ठ अभिधानराजेन्द्रः।
चरियापविट्ठ से नावतो अनिक्खित्ते, उववाएण गुरूण उ॥ पि मायानिष्पन्नं प्रायश्चित्तं मासगुरु, सचित्तविषयं जघन्यमयो चबो बलवानपि संहननेनादृढ इति कृत्वा विकृतिकृतेन |
ध्यमोत्कृष्टोपधिनिष्पर्ण (गुरुवयणे पटकडो सि) ये त्रि
भिः प्रकारैरपहताः शियास्ते कदाचित्स्नानादिषु समबयोग निक्तिपति सयोगस्तस्य भावतोऽनिक्षिप्त एव । कुतस्याह-गुरुणामुपपातेन पाइया "उववातो निद्देसो, आणा वि
सरणादौ मिनन्ति गुरुणा च पृष्टाः सन्तो यथावन्निवेदयन्ति, गओ य होति पगा" इति वचनात निक्केपणादिति वाक्य.
ततो व्यवहारे जाते स प्राचार्यवचनेन पश्चात् क्रियते पराजीशेषः। न च तथा योगनिकेपणे योगस्य सर्वथा भक्तः ।
यते, तस्य सत्कं सर्वमाचार्यस्याऽऽभवतीत्यर्थः (अभुवगमे
तस्स इच्छाए त्ति) याद पुनस्तेन पराजितेनाभ्युगमः क्रियते. यत आह
यथा न सबै मया सुन्दरं कृतं मिथ्या दुष्कृतं ममेति तदा गावो विगति जो उ, आपुच्छिताण सेवए । तस्यैवमन्युपगमे इच्छया करोतु मा वा तपादितसस जोगे देससंगो उ, सचभंगो विपज्जए ।
चित्ताद्यपहरणमिति । सासम्बो विकृतिनिःप्राणितः सन् कि ज्ञानादि ग्रहीयामी
साम्प्रतमेतदेव गाथाद्वयोक्त व्याख्यानयतित्यालम्बनसहितो यो गुरुमाउच विकृती: सेवते परिभुते, अहिज्जमाणे सच्चित्तं. उप्पमं तु जया नवे । स योगे योगस्य देशभङ्गो भवति,न सर्वभङ्गा, विपर्यये श्रास
जोगो निक्खिप्प तं भंते, कज्ज मे किंचि वेति उ ।। म्बनाभावे गुर्वनापृच्चायां च सर्वभङ्गः।
अधीयाने अधीयानस्य सतो यदा यदा सचित्तमुत्पन्नं भ. भथ साक्षाद्योग निक्षिपति न च सर्वभङ्ग इति
पति तदा तदा गुरुसमीपं गत्वा मते-भदन्त ! मम किश्चिका वाचोयुक्तिः । पाह
स्कार्य प्रयोजनमस्ति प्रोः ! निक्षिप्यतां योग इति। जह कारणे असुकं, चुंजतो न न असंजतो हो । अधुना " चहिया य प्रणापुच्छा" इति व्याख्यानायाहतह कारणम्मि जोगं, न खलु अजोगी ठवेंतो वि ॥ । बहिया य अणापुच्छा, जगजामे लजिय सेहमादिं तु । यथा कारणे निन्नावकादावशुद्धमपि जानो न तु नैवासं- ने सयं पेसति वा, आसन्नम्यिाण उ गुरूणं ॥ यतो जवति, तथा कारणे पुर्बलत्वादिलक्षणे सति योगं स्था
बहिरुझामे उखामकाभकायां गतः शैक्षकादि लब्ध्वा वस्य पयनपि खनु नैवायोगी जवति ततो न सर्वभक्तः।
सकाशेऽधीते तमनापृच्छ्य आसन्नस्थितानामनन्तरक्षेत्रस्थि. प्रमो इमो पगारो, पमिच्छयस्स न अहिज्जमाणस्स । तानां गुरूणां निजाचार्याणां स्वयं नयति, अन्यैर्वा स्वगुरुकुखमायानियमीजुत्ते, ववहारो सचित्तमादिम्मि ।।
सत्कैः प्रेषयन्ति। प्रतीकस्याधीयानस्यायं वक्ष्यमाणः प्रकारः । तमेवोपद.
"विही आपुच्छणाएँ मायाए" इति व्याख्यानार्थमाहयति-सचित्तादिके सचित्तादिकविषये यो मायानिकृति
अहवुप्पो सचित्ते, मा मेतं वा गुरूहिँ अच्छित्ती। युक्तो माया वञ्चनाऽभिप्रायो निकृतिस्तदनुरूपं बहिराकारा- मायाए आपुच्छर, नायविहिं गंतुमिच्छामि ॥ च्छादनं ताभ्यां युक्तस्तस्मिन् व्यवहार प्रानवव्यबहारः प्राय- अथवेति मायायाः प्रकारान्तरोपदर्शने, उत्पचे सचित्तादिके श्चिसव्यवहारश्च भणनीयः।
चिन्तयति-मा ममेदं सचित्तादिकमुत्पन्नमेतैर्गुरुभिः (प्रच्छितमेवाभिधित्सुराह
सी इति) अपहियतामिति मायग्रा आपृष्ठति-पातिविधि उप्पले नप्पो, सञ्चित्ते जो न निक्खिव जोग।
स्वजनवगै वन्दापयितुं गन्तुमिच्चामि । सम्वसि गुरुकुलाणं, उपसंपज्ज झोबिया तेण ॥
पञ्चावेउं तहियं, नाममनाले य पत्थवे गुरुणो। उत्पन्ने नत्पन्ने सचित्ते, उपलकणमेतदचित्ते वा, यो योग नि
प्रागंतुं च निवेयण. लषं मे नालवकं ति॥ क्षिपति । किमुक्तं भवति-यदा यदा तस्य सचित्तादिकमुत्पन्नं
तत्र गत्वा नालबकान नाससंबकान् अनालबहान् षा प्रवाज्य भवति तदा तदा गुरुं विज्ञापयति-अस्ति किञ्चित्प्रयोजनं साधा। गुरोः स्वाचार्यस्य प्रेषयति । प्रेष्य च पुनरध्यायपितुः समीपे यितव्यमतो निक्तिपामि योगमिति,पवं मायाबहुलतया योगं नि- समागगत, समागत्य च निवदयात-पया मया ल' त्तिपति । तेन पापीयसा सर्वेषां गुरुकुलानां श्रुतोपसंपापिता।
बका इति तत्र प्रेषिताः। वहिया य अणापुच्छा, विहीऍ आपुच्छणाएँ मायाए । एहाणादिसु इहरा वा, दई पुच्छा कयासि पब्बइमा । गुरुवयणे पच्छकमो, अन्नुवगमे तस्स इच्चाए । अमुएण अमुयकाने, इह पेसविया निया वा वि ।। यहिरुद्वामकभिक्काचर्या गतो, यत् सचित्तादिकमुत्पत्र, व. येते विनिः प्रकारैरपहताः शिष्यास्तान् जिनस्नानादिषु सस्य सकाशेऽधीते तमनापृच्छय निजाचार्याणां प्रेषयति, ते. मवसरणे इतरथा वा अन्यत्र वा मिलित्वा दृष्ट्वा प्राचार्येण नापि सर्वगुरुकुलानां श्रुतोपसंपन्नोऽपि “ विहीए आ- पृच्छा-यथा फदा कथं वा प्रनजिता अभवन् । ततस्ते तत केत्र पुचपाए मायाए" इति यदा सचित्तादिकमुत्पन्नं तदैत- च कालं च पुरुषं कथयनि-यथा अमुकनामुके काले श्द चिन्तयति-मा ममैतद् गुरवो हरिप्यन्ति ततो मायया वि-| अस्मिन् केत्रे प्रवाजितास्तथा एवमन्यैः सह प्रेषिताः, स्वयं वा धिना गुरूनापृच्छति-स्वजनवर्ग चन्दापयितुं प्रजामि, तेना. तत्रनीता, एवं निवेदिते व्यवहारो जाता, तस्मिश्च व्यवहारे पि सर्वगुरुकुतानां शुतोपसंपन्डोपिता, अमीषां च प्रयाणाम- । स पराजितः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org