________________
चाइ (ण) अन्निधानराजेन्डः।
चानम्मासी भोगे परिचयंति,ते परिचाणो,एवं ते भणंतस्स अयं दोसो भव- हिस्ताद्धम्मोंपकरणाद्वहिर्यदिति, इह च मैथुनं परिग्रहेऽन्तर्भति-जे के अत्थसारहीणा दमगाणो पब्बइकण भावो अहि. वति , न ह्यपरिगृहीता योषित् जुज्यत इति । प्रत्याख्येयस्य प्रा. सादिगुणजुत्ते सामने अन्नुज्जुया,ते किं अपरिचाणो हवंति? णातिपातादेश्चतुर्विधत्वाश्चतुर्यामता धर्मस्येति । इयं चेह भावआयरिश आह-ते वि तिमि रयणकोमोश्रो परिच्चाकण ना-मध्वमतीर्थकराणां वैदेहिकानां च चतुर्यामकधर्मस्य पूजावो पब्बड्या-अग्गी, उदयं, महिला, तिमि रयणाणि लोग- पश्चिमतीर्थकरयोश्च पञ्चयामधर्मस्य प्ररूपणा शिष्यापेक्कया। साराणि परिवाऊण पब्वइया दिटुंतो-एगो धम्मिपुरिसो सुध- परमार्थतस्तु पञ्चयामस्यैवोनयेषामप्यसौ,यतः प्रथमपश्चिमतीम्मसामिणो सगासे कहारओ पव्वश्त्रो, निक्खं हिंडतो लो- र्थकरतीर्थसाधव ऋजुजडाः, बक्रजडाश्चेति, तत्वादेव परिग्रहो एण जाति-एसो सो कहारओ पवश्नो,सो सेहत्तेण पायरि- वर्जनीय इत्युपदिष्टो मैथुनवर्जनमवयोर्बु पालयितुं च म क्वमाः, यं भणति-मयं अन्नत्थ णेह, अहं न सकेमि अहियासित्तए।
मध्यमविदेहजतीर्थकरतार्थसाधवस्तु ऋजुप्राशास्तद्वाद्धं घर्जपायरिपदि अजो आपुच्चिो -बच्चामो त्ति । श्रभो भणति- | यितुं च कमा इति । मासकप्पपानग्गं खित्तं किं एयं न भवति, जेण अच्छके
नवतश्चात्र इलोकोअन्नत्य वचह?। पायरिपहिं भणियं-जहा सेहनिमित्तं । अभश्रो
"पुरिमा उज्जुजडाओ, बंकजमानो य पच्छिमा। भणति-अत्थह वीसत्था, अहमेयं लोग उवाएण निवारेमि ।
मज्झिमा उज्जुपमाओ, तेण धम्मे दुहा कए ॥१॥ चिओ पायरियो । वितिप दिवसे तिन्नि रयणकोमीश्रो ठवि.
पुरिमाणं दुव्विसोको न , चरिमा पुरणपालए । याओ, उग्घोसावियं नयरे-जहा अभो दाणं देति । लोगो
कप्पे मज्झिमगाणं तु, सुचिसोके सुपालपत्ति॥२॥"स्था भागतो । जणियं च णेण-तस्साई एयाओ तिम्नि कोडीयो
४ ठा.१ उ० । “अज्जा विण सुपासा पासावञ्चेज्जा अागदोमि, जो पयाई तिमि परिहरइ-अग्गी, पाणिय, महिलियं य ।
मेस्साए उस्सप्पिणीए चाउज्जामं धम्मं पन्नबित्ता सिकिर्हिति० लोगो जणति-पतेहिं विणा किं सुबन्नकोमोहिं । अनमो भणति- जाव अंतं काहिति" || स्था• ६ ठा। पश्चयामचतुर्यामधर्मवितो कि भन्मह-दमोति पब्बइओ। जो विणिरत्यो पव्यश्ओ चारः केशिनं प्रति गौतमेनोद्भावितः । उत्त०५३ अा कप्पतेण व पयानो तिन्नि सुवन्नकोडीओ परिच्चत्तायो । सच्चं हि' शब्दे अस्मिंशेव भागे१३३ पृष्ठे 'अकप्पछिईशब्दे च प्रथसामि! हिरो लोगो पत्तीभो। तम्हा प्रत्यपरिहाणो वि संजमे | मजागे ११७ पृष्ठे चातुर्यामिकपश्चयामिकानां कल्पाऽकटपचिो तिन्नि लोगसाराणि-अम्गी उदयं महिलाओ य परिच्चयंतो साइ ति लम्भति।" कृतं प्रसनेति सूत्रार्थः । दश |चानस्थिय-चातथिक-पं० । चतर्थे चतर्थेऽह्नि जाया अष्ट०।
| गभेदे, जी० ३ प्रति०। चाउमा-चामुंमा-स्त्री०i "यमुनाचामुण्डाकामुकातिमुक्तके मो.
चाउद्दसी-चातुर्दशी-स्त्री०। प्रतिपद प्रारभ्य चतुर्दशेऽहोरात्रे, अनुनासिकश्च" ॥८।१७८१ ॥ इति मस्य स्थानेऽनुनासिकः ।
ज्यो० ३ पाहु० । द०प० । “ चाउसिं पनरसिं, वजेजा चएडमुण्डविघातिन्याम्, प्रा०१ पाद । चानक्कोण-चतुष्कोण-त्रि०। चत्वारः कोणा अनयो यस्य सः।
अटुर्मि च नवार्म च।" विशे। चतुरने, जी. ३ प्राते।
चाउम्मास-चातुर्मास-पुं०। चत्वारो मासाः समाहृताश्चतुर्माचानघंट-चतुर्घण्ट--त्रि० । चतस्रो घण्टाः पृष्टतोऽग्रतः
सं, तदेव चातुर्मासम् । मासचतुष्के, यथा आषात्याः कार्ति
की यावत् उत्कृष्टः पर्युषणाकल्पः । पञ्चा०१७विव०। प्रव० । च. पाश्वतश्वालम्बमाना यस्य सः । नि.१ वर्ग । जं०।का।च
| तुषु मासे भवे, पञ्चा०१५ विव.चतुर्मासकत्रयाका श्रादिका तुघएटोपेते, भ• ६ श• ३३ २० ।
कुत उपविशतीति प्रश्ने, उत्तरम-सप्तमीतः उपविसति, परं पूर्णिचाउज्जाम-चाताम-न०। चतुर्णी परिग्रहविरत्यन्तर्भूतब्रह्मच- मावासरे सुपर्वतिथित्वादात्मन इति। १५५ प्र. सेन०४ उल्ला०। यत्वेन चतुःसङ्ख्यानां यानानां समाहारश्चतुर्यामम ।। अथ वटपल्लीयपन्यासपद्मविजयगणिकृतप्रशास्तमुत्तराणि च पश्चा० १७ विव० । पं० ना० । स्था० । तदेष चातुर्या- यथा--सामाचार्यो चत्वारि पञ्च वा योजनानि गन्तुमामम् । प्रव० ७७ द्वार । नि० चूचितुमहाव्रत्याम, स्था। गन्तुं च कल्पते इत्युक्तमस्ति , तमनागमनमाश्रित्य, किंवा भरहेरवएस णं वासेसु पुरिमपच्छिमवाजा मजिकमगा गमनमाश्रित्यैवेति प्रो, उत्तरम-चतुर्मासकमध्ये ग्मानौष
धादिकारणे चत्वारि पञ्च वा योजनानि गच्छति, तान्येवागवाचीसं अरहंता भगवंता चाउज्जामं धम्मं पनाविति । तं
चति, न तु ग्लानौषधादिकार्ये संपूर्णे सति कणमात्रमपि तत्र जहा-सव्वाश्रो पाणाश्वायाओ वेरमणं,एवं मुसावायाओ,
तिष्ठति, तथा यत्साशं योजनमस्ति तमनागमनाच्या केय. अदिनादाणाश्रो, सव्वाश्रो बहिबादाणाओ वेरमणं, स- मिति । ३५७ प्र० सेन० ३ उल्ला•। ब्बेसुण महाविदेहेसु अरहंता जगवंना चानज्जामंधम्म प-चानम्मासिय-चातुर्मासिक-पुं० । कृस्वषिशेषे, पाक्तिकचातुर्माभवयंति । तं जहा-सव्वाओ पाणाइवायाप्रो वेरमणं० जाव सिकादितपः कियता कालेन प्राप्यते इति प्रश्न, उत्तरम्-यया शसवाओ वहिबादाणाओ वेरमणं ॥
क्त्या तत्तपः त्वरितमेव पूर्णीभवति तथा विधीयते,कालनियम
स्तु प्रन्ये ज्ञातो नास्तीति । ३४ प्र० सेन० ४ उल्ला० । द्वाविंशतिरिति । चत्वारो यमा एव यामा निवृत्तयो यस्मिन् । स तथा। (बहिखादाणाो त्ति) बहिका मैथुनं, परिग्रहविशेषःचानम्मासी-चातुमोसी-खी । चातुर्मास्ये, ध०। ('पज्जश्रादानं च परिग्रहः,तयोद्वन्द्वैकत्वम् । अथवा-श्रादीयत इत्या- सणा' शब्द साधूनां सामाचारी बक्यते ) श्रावकाणां तु दानं परिग्राह्य वस्तु,तच धर्मोपकरणमपि भवतीत्यत आह-ब-। चातुर्मासीकृत्यानि यथा--पूर्वप्रतिपन्नवतेन प्रतिचतुर्मा
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only