________________
(१९५५) चरियापविट्ठ भनिधानराजेन्द्रः।
चरियापविट्ठ हुधा तस्य सकाशे समीपे कायोत्सर्गः करणीयः, संदेशश्व प्रे
संप्रत्यागाढे विधिमनिधित्सुरिदमाहषणीय प्राचार्यस्य, यथा-तदानीं युष्मत्समीपे कायोत्सर्गकरणं
आगाढो वि जहनो, कप्पियऽकप्पादि तिमऽहोरत्ता । विस्मृतमिदानीममुकस्य साधर्मिकस्य समीपे कृतः कायोत्सर्ग इति, कायोत्सर्ग च कृत्वा यदकृते कायोत्सर्गे सचित्तादि
नकोसो उम्मासे, वियाहपम्मत्ति आगाढे ॥ कमुत्पन्न तत्प्रेषयति ।
आगाढोऽपि योगो जघन्यतस्त्रयोऽहोरात्राः, यथा कल्पि
काकल्पिकादेरुत्कर्षत आगाढ आगाढयोगः परमासान् यथा पढमचरमाण एसो, निग्गमणविही समासतो भणितो ।
विवाहप्रज्ञप्तः पञ्चमानस्य । एत्तो मज्झिदाणं, ववहारविहिं तु बुच्छामि ॥
अत्राभवयवहारमाहप्रथमचरमाणा प्रथमचरमकारणोपेतानामेष निर्गमनविधिः
तत्थ वि कानस्सग्गं, आयरियविसज्जियम्मि विधाओ। समासतो भणितः। श्त ऊर्दू मध्यमानां मध्यमकारणोपेतानां व्यवहारविधि प्रायश्चित्तव्यवहारविधि च वक्ष्यामि ।
संसरमसंसरं वा, अकऍ बभंते तु सूरीए । प्रतिज्ञातमेव निर्वाहयति
तत्राप्यागाढयोगे पू अपूणे वा आचार्येण यस्य सकाशे योगः
प्रतिपन्नस्तेन मूरिणा विसर्जिते विसर्जने कृते चित्रा उपमंसज्जायमिं बोसंते, जोए उम्मासपाहुभे ।
दिति झापनार्थ संस्मरन् कायोत्सर्ग कुर्यात्, असंस्मरन् वा सज्जायमि दुविहा, आगादा चेवऽणागाढा ॥
प्राचार्येण स्मारयितव्यः । तत्र नूमौ स्वाध्यायभूमावागावे योगे स्वाध्यायभूमि प्रतिपन्नः सन् तामनिक्षिप्य यो व्यतिक्रामति अपरिपूर्णे प्राचार्येण विसर्जितः । कृते कायोत्सर्गे यदि प्रजतस्मिन् आजवद्व्यवहार उच्यते। अथ स्वाध्यायनूमिरिति ति तर्हि सव्रजन् यत्किमपि लभते सचित्तादिकं तत्तस्यैवाकिमनिधीयते ?, उद्यते-प्राभृतं नाम यदिष्टः श्रुतस्कन्धस्तस्मिन् ऽऽभवति, नोद्देशनाचार्यस्य, अथाऽकृते कायोत्सर्गे जति, ये योगाः सा स्वाध्यायभूमिः, सा चागाढयोगमधिकृत्योत्कर्षतः तर्हि यावदन्यत्र गतोऽपि तं श्रुतस्कन्धं पठति, सारां चोदेशपएमासाः। एतदेष द्वविध्यनाह-स्वाध्यायभूमिद्धिविधा, योगो नाचार्यस्तस्य करोति, तावद् यत् किमपि सचित्तादिकमुद्विविध इत्यर्थः । मागाढा अनागाढा च ।
त्पादयति, तत्सर्वमुद्देशनाचार्यों लभते। जहणेण तिमि दिवसा, प्रणगादुक्कोस होइ चारसओ।
पुनरितरःएसा दिट्टीवाए, महकप्पसुयम्मि वारसमा ॥
तीरिऍ अकए उगते, जा अनं न पढएउता पुरिमे। भनागाढा स्वाध्यायभूमिर्जघन्येन त्रयो दिवसाः, यथा-नन्द्या
भासमाउ नियत्तइ, दरपतो वा वि अप्पाहे ॥ दिकस्याध्ययनस्य, उत्कर्षतोजबति बादश वर्षाणि, एषा द्वा
तीरिते समाप्ति नीते भागाढयोगे श्रुतस्कन्धे च भक्तिपुरस्सदशवर्षप्रमाणा उत्कृपा स्वाध्यायमूमिदृष्टिवादे, साऽपि दु
रमाचार्यादिकमणया तोषिते यदि कथमपि गमनबेलायामनामेधसः संप्रतिपत्तव्या, प्राशस्य तु वर्षम् । उक्तं च-"अणागाढो जहरणं तिमि दिवसा, नकोसेण वरिसं,जहादिहिवाय
जोगतोऽकृते कायोत्सर्गे याति तर्हि स गतः सन् यावस वारस वरिसाणि दुम्मेहस्सेति ।" महाकल्पचते द्वादश
दन्यत्र पतितुमारज्यते तावद्यत्किमपि लनते तत्पूर्वस्वाचार्यवर्षाएयुत्कृष्टा स्वाध्यायभूमिः।
स्याभवति, न तस्य, तस्य चास्मरणतोऽकृते कायोत्सर्गे
गतस्येयं सामाचारी, यदि आसन्ने प्रदशे गत्वा स्मृसं तत अत्राभवावहारमाह
प्रासन्नानिवर्तते । अथ दूरं गतेन स्मृतं तर्हि तत्र यं साधर्मिकं संकता पवहतो, कानस्सगं तु निन्न उपसंपा। पश्यति तस्य समीपे कायोत्सर्ग तु कृत्वा 'अप्पाहे ति' संदेश भकयम्मी उस्सग्गे, जा पढती तं सुयक्खधं ॥
कथयति यथा मया कृतोऽमुकस्य समीपे कायोत्सर्ग इति । योगं बहन् गणान्तरमन्यत्र संक्रामन छिन्नमुपसंपदिदामी- अवितोसिते पाहुमिते, छेद पमिच्छे चऊ गुरुया। मिति प्रतिपत्यर्थ कायोत्सर्ग कृत्वा व्रजेत् । अथ कथमपि तस्य जो विय तस्स उलाभो, तं पि य न बभे पहिच्छतो। विस्मृतं भवति, तत प्राचार्येण स्मारयितव्यः-यथा कुरु कायो
प्राभृते श्रुतस्कन्धे, मतोषिते समाप्त्यनन्तरं जक्तिबहुमानादित्सर्गम्, अथ द्वयोरपि विस्मरणतः सोऽकृतकायोत्सगों याति
पुरस्सरमाचार्यादिकमणया तापमनीते, यदि निर्गच्छति तर्हित. तहि यावत्सोऽन्यत्र गतोऽपि तं श्रुतस्कन्धं पठति।।
स्मिन् प्रायश्चित्तं छेदः। प्रायश्चित्तं पातयितुं प्रतीचति, तस्मिन् वा लानो उद्दिसणा-यरियस्स जइ वह वट्टमाणिं से। प्रतीच्छके प्रायश्चित्तं चत्वारो गुरुकाः, योऽपि च तस्य निर्गतअवतम्मि व बहुगा, एस विही होई अणगाढे॥ स्यान्यप्रविष्टस्य लाभस्तमपि न लभते प्रतोचकः, किमुक्तं भव. तावत् यत्किमपि स लभते सचित्तादिकं स समस्तोऽपि
ति-स तथा निर्गतो यत्किमप्युत्पादयति सचित्तादिकं तत्पूर्वलाभ उद्देशनाचार्यस्य-येनोद्दिष्टः स श्रतस्कन्धस्तस्य पर्वा- तनस्याचार्यस्याऽऽभवति, न तु तस्य, नापि यस्तं पाग्यति चार्यस्याऽभवति, केवळं यदि स पूर्वतन उद्देशनाचार्यः | तस्य, प्रतीत ति, तदेवं गच्छानिर्गतानां विधिरुतः। 'से' तस्यान्यत्र गतस्य सतो वर्तमानां सारां वहति । अथ स
संप्रत्यानिर्गतानां तमाभधित्सुराहतस्वाकृतकायोत्सर्गस्य सतोऽन्यत्र गतस्य सारांन वहति तत.
तत्य वि य अत्यमाणे, गुरुनाहया सम्बनंग जागस्स । स्तस्मिन् सारामवहत्युद्देशनाचार्य प्रायश्चित्तं चत्वारो लघुकाः, या सचित्तादिकं स प्रतीटिको बभते तदपि तस्याऽऽभ
प्रागाढमणागादे, देसे भंगे न गुरुलहुमो ॥ बति, पपोऽनन्तरोदितो विधियत्यनागादे वोगे।
तत्रापि गच्छे तिष्ठन् यदि योगं वक्ष्यमाणप्रकारेण जनक्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org