________________
चरियापविह अभिधानराजेन्द्रः।
चरियापविट्ठ देशतः सर्वतो.वा,तदा तस्मिन् योगस्यागाढस्य सर्वतो नङ्गे प्राय- योगे ग्लानत्वे च प्रत्येकमागाढेनाजवति चतुर्भङ्गी, गाथायांपुं. श्चित्तं चत्वारो गुरुकाः, अनागाढस्य सर्वतो भङ्गे चत्वारो लघुकाः।। स्त्वनिर्देशः प्राकृतत्वात्। सा चैवम्-श्रागाढो योग प्रागाढंग्लातथा आगाढे आगाढस्य देशतो भने गुरुकः, सर्वतो भने बघुकः। नत्वम् १, आगाढो योगोऽनागाढं सानत्वम् २, अनागाढोयोग
अथ कथं देशतः सर्वतो वा योगस्य भङ्गस्तत आह- आगाढं ग्लानत्वम् ३, अनागाढो योगोऽनागाढं ग्लानत्वमा आयंविखं न कुबइ, भुंजति विगतीन सव्वभंगो न।
तथा चाह-प्रथमे नङ्ग उभयागाढ उभयमागाढं यस्मिन् स
तथा । द्वितीय आगाढ आगाढयोगेन । तृतीय आगाढ आगाढचत्तारि पगारा पुण, होति इमे देसभंगम्मि ॥
ग्लानत्वेनेत्यर्थः । चतुर्थ उभयस्याप्यागाढस्याभावे ॥ आचामाम्लं परिपाट्या समापतितं न करोति विकृती |
तत्र प्रथमभङ्गमधिकृत्याहनुक्ते , एष योगस्य सर्वभङ्गः, देशभङ्गे पुनरिमे वक्ष्यमाणा
उभयाम्म वि आगाढे, दके पक्कएहि तिमि दिणे । श्चत्वारः प्रकाराः । तानेवाह
मक्खाते अगयंते, पर्चत धरे दिणा तिनि ।। न करोति नजिकणं, करेइ काउं सयं च भुजति तु ।
उभयास्मन्नपि योगे ग्लानत्वे चागाढे तं प्रतिपन्नागादग्लानं वीसज्जेह ममं ति य, गुरु बहु मासो विसिटो उ॥
दग्धेन पक्कन वा तैलेन । यदि बा-पक्केन शतपाकादिना प्राचार्येण संदिष्टो विकृतिग्रहणाय-कायोत्सर्ग कृत्वा विकृतीः | तैलेन त्रीणि दिनानि प्रकयन्ति तथाऽप्यतिष्ठति ग्लानत्वे यत्र भोक्तुम् , तत्रैकोऽकृते कायोत्सर्गेविकृतीभुक्त, न च तुक्त्वाऽपि पच्यते पक्वान्नं तत्र त्रीणि दिनानि यावत् नीत्वा पर्यन्ते ध्रियते, करोति कायोत्सर्ग, तस्य प्रायश्चित्तं मासलघु, तपसा कालेन | येन तमन्धपुलाघ्राणत प्राप्यायितो भवति । चतुर्गुरुकं, तत्र तपसा अष्टमादिना, कालेन ग्रीष्मादिना,अन्यस्त
जत्तियमेत्ते दिवसे, विगई सेवन उदिसे तेमु । था संदिष्टः सन् विकृती क्त्वा विकृतिग्रहणाय कायोत्सर्ग करोति , तस्य प्रायश्चित्तं मासबघु । (का सयं च भुंजति उ)
तह वि य अठायमाणे, निक्खिवणं सव्वहा जोगे । तृतीयस्तथा संदिष्टः सन् स्वयं कायोत्सर्ग कृत्वा विकृतीनुले, यावन्मात्रां विकृतिमुक्तप्रकारेण सेवते तेषु तावन्मात्रेषु दिव. तस्य प्रायश्चित्तं मासलघु, तश्च तपसा लघु, चतुर्थादिना तस्य । सेषु सूत्रं नोद्दिशेत,तथापि च दिनत्रयपर्यन्तधारणमाप्यतिष्ठत्यकरणात, कालेन वा गुरु, वसन्तादौ तस्य बहनाभ्यनुज्ञानात् , निवर्तमाने बानत्वे सर्वथा प्रायोग्यस्य निरूपणं कर्तव्यम् । चतुर्थो विकृति लब्ध्वा भूरीन् ब्रूते-संदिशत कायोत्सर्ग कृत्वा
जइ निक्खिप्पइ दिवसे, तूमीए तत्तिए उवरि बढे । विकृति भुजेऽहमिति, तस्य मासलघु तपःकालाज्यां लघु । तथा चाह-चतुर्वपि लघुमासो, गुरु पुनर्यथायोगं तपःकाला
अपरिमियं उद्देसो, नूमीऍ ततो परं कमसो।। ज्यां विशिष्टः सन् , एवमनागाढे योगे देशजङ्गः। श्रागाढे पुन: यदि यावत्प्रमाणान् मत्वा योगो निक्लिप्यते तावन्मात्रान् स्त्यिपरिपूर्णेऽनुज्ञा विसर्जनस्य , न केवत्रमेतेषु चतुर्यु प्र- दिवसान भूमेः स्वाध्यायभूमेरुपरि वर्द्धयेत् । किमुक्तं भवति ?कारेषु यथोक्त प्रायश्चित्तं, किं त्वाझादयोऽपि दोषाः । यावति पविते स्थितः स्वाध्यायः स्वाध्यायभूमिसूत्र यावतो तथा चाह
दिवसान् चेद्धो योगो निक्षिप्यते तावतो दिवसान् नूयोऽपि एकेके आणादी, विराहणा होइ संजमाऽऽयाए।
योगमुक्षिप्य योगोद्वहनेन स्वाध्यायभूमेरुपयेवमेवातिवाहयेत् ।
अथ यस्मिन् दिने योगः प्रथममुक्किमस्तस्य विस्मृतेर्दिवसपरिअहवा कज्जे उ इमे, दई जोगं विसज्जेज्जा ॥
माणं प्रतिनियतं कर्तुं न शक्यते, तत पाह-पशिमितं यदि दिवसएकैकस्मिन्प्रकारे आझादय आझाऽनबस्थाप्यमिथ्यात्वविराधना- परिमाणं तत उद्देशो ग्राह्यः,स स्वाध्यायनूमेरुपयेव योगवहनेरूपा दोषाः, तथा रक्षानत्वे भावतो देवताउलनतो वा संयमस्या- नातिबाह्यते तावन्मात्रदिवसातिवाहनतः, परं क्रमशः,सूत्रपाठा. स्मनश्च विराधना नवति । अथवा इमानि वक्ष्यमाणानि ग्लान- नुसारेण वहत् । गतः प्रथमभङ्गः । त्वादीनि कार्याणि दृष्ट्वा योगं विसर्जयेत् , नास्ति तत्र देशतः
संप्रति द्वितीयजङ्गमधिकृत्याहसर्वतो वा मङ्गः। तान्येव कारणान्याह
गेलएणमणागादे, रसवति नेहोबरे असति पक्का ।
तह वि य अगयमाणे, आगाढनरं तु निक्खिवणा ।। दहु विसज्जण जोगे, गेलम चए महकाणे ।
ग्लानत्वे अनागाढे रसवत्यां शालनकादौ यः स्नेह उद्वरितः आगाढे नवगवजण, निकारणे कारणे विगती ॥
सम्रक्षणाय प्रदीयते, तथाप्यसत्यातष्ठति ग्लानत्वे यानि शतदृष्ट्वा ग्लानमतरन्तं चयति नजिकायां विकृतिलाभ,तथा महा-पाकादिना पक्वानि घृततैलानि तानि म्रक्षणाय दातव्यानि, महानिन्द्रमहादीन् अध्वानं निन्नाध्वानमुपलकणमेतत् अवमौ
तथाऽप्यतिष्ठति सानत्वे ग्लानमागाढतरं ज्ञात्वा योगस्य सर्वथा दर्य राजप्रद्विष्टं च नष्ट्वा योगो योगस्य बिसर्जनं कर्तव्यं , तथा
निक्केपणं कर्तव्यम् । गतो हितीयो भङ्गः। भागाढे विकृतिनवकस्य वर्जनं , दशमायाः पक्वरूपाया नजना।
संप्रति तृतीयमाहतथा निष्कारणे योग निक्तिप्य विकृतयो न कल्पन्ते, कारणे तु
तिएिण तिगेगंतरिए, गेलएणागाढ निक्खिव परेणं । कल्पन्ते । एष द्वारगाथासंकेपार्थः। संप्रत्येषा विवरीतन्या, तत्र प्रथम ग्लानमधिकृत्याह
तिरिण तिगा अंतरिया, चउत्य नंगे य निक्खिवणा॥ जोगे गेलमम्मि य, आगाढियरे य होति चउजंगो।
अनागाढे योगे ग्लानत्वे त्रीन दिवसानां त्रिकान् एकान्तरिकान्
कारयेत्, तथाप्यतिष्ठति ततः परेण योगस्य निक्केपः कर्तव्यः। पदमो नन्नयागादो, वितिओ तइओ य एकणं ॥ श्यमत्र भावना-एकस्मिन् दिवसे विकृतिप्रहणाय कायोत्सर्गः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org