________________
(११५७) चरियापविट्ठ अभिधानराजेन्द्रः।
चरियापविट्ट इदानीमुपसंपयमानानधिकृत्याह--
एतदेव व्याचिख्यासुराहपारिच्छनिमित्तं वा, सन्भावेणं व वेति तु पमिच्छे । सम्मत्तम्मि निग्गमो, तस्स होति इच्छाए । उवसंपज्जितुकामे, मज्झं तु अकारक इहई ।
मंडलि महब जिक्खे, जह अले तह जावए । मम गवेसह खेत्तं, पाउग्गं जं च होइ सम्बेसि । यस्य श्रुतस्यार्थेनोपसंपन्नस्तस्मिन् समाप्ते श्रुते तस्य निर्गम बामगिलाणादीणं, सुहसंथरणं महगणस्स ।।
इच्छया भवति ; यदि प्रतिभासते तर्हि तिष्ठति नोचेन्निर्गच्छति । परीकानिमित्तं वा, सद्भाबेन वा प्रप्तीच्छिकानुपसंपनुकामान्
तथा महत्यां भक्तमएमयां, दुर्वने च भैक्ये यथाऽन्ये साधयो गुरुनते-पार्याः! इहास्मिन् क्षेत्रे मम भकारकं भक्तपानादि,त.
यापयन्ति तथा सोऽपि यापयेत् । यापनांचासहमानः कोऽपिगस्मादन्यत् क्षेत्र मम प्रायोग्य यच जवति सर्वेषां वा ग्लानादी
च्नेत, सूत्रमएमल्यामपिचारणालापमागच्चन्तमनवेकमाणस्त्वमां प्रायोग्यं यच महतो गणस्य सुखसंस्तरणं सुखेन निस्तार
रया कोऽपि निर्गच्छति । हेतुस्तत गवेषयथ प्रतिलेखयथ ।
कारणे असिवादिम्मि, सम्वेसि होइ निग्गमो । कयसकाया एते, पुव्वं गहियं पि णासते अहं। दंसमादी नवस्सग्गे, सब्बोस एवमेव उ॥ खेत्तस्स अपमिोहा, अकारगा तो विसजेइ ।।
मशिवादौ कारणे समुत्थिते सर्वेषां भवति निर्गमः । एवमेव एवं संदिष्टाः सन्तो यदि ते भाषन्ते-पते युष्माकं शिष्याः कृत
अनेनैव प्रकारेण दंशादिके दंशमशकादिके उपसर्गे समुपस्थिस्वाध्यायास्तस्मादेतान्प्रेषयथ, भस्माकं पुनः केत्रप्रत्युपेक्षणार्थ
ते सर्वेषां भवति निर्गमः । गतानां पूर्वगृहीतमपि नश्यति । एवमुक्ता यदि ते क्षेत्रस्य प्रत्यु
नीयवएहि उवसम्गे, जा गच्छति नेतरे । पेकका अप्रत्युपेक्षका विनयवैयावृत्यादरकारकाच ततस्तावि. निग्गच्छति ततो एगो, पमिबंधो विजावतो।। सर्जयति।
निजकैरपि स्वजनैरप्युपसर्गे क्रियमाणे यदि इतरे गच्चसाध. सव्वं करिस्सामो ससत्तिजुत्तं,
वो न गच्छन्ति ततः स एक एकाकी प्रतीचिको निर्गच्छति। इच्चेवमिच्छते पमिच्छिकएं ।
बदि वा-भावतः स्वजनेषु महान्प्रतिबन्धः, ततो निर्गच्छति । निब्बेसबुद्धीऍ न यावि लुंजे.
आयपरोनयदोसे-हिँ जत्थऽगारीऍ होज पम्बिंधो । तं चागिनी पूरति तेसि इच्छं ॥
तत्थ न संचिठेजा, नियमेण उ निग्गमो तत्थ ।। ये पुनः संविष्टाः सन्त एवं युवते-यथा सर्व स्वशक्तियुक्तं स्व- यत्रात्मपरोन्नयदोषैरगार्या उपरि नवेत् प्रतिबन्धस्तत्र न शक्त्युचितं करिष्यामः , तान् एवमिच्छतःप्रतीच्छेत् । प्रतीच्य संतिष्ठत । किन्तु नियमतस्तत्थेति प्राकृतत्वात्तस्मादित्यर्थे । बतान,न चापि नैव, निर्वेशबुख्या-कर्म मया पुरा कृतमेवं वेद
तस्मात्स्थानानिर्गमः। यितव्यमिति बुद्धया, तुओं परिभोगं नयति, किंतुस्वपरयोर्निर्ज राबुद्ध्या यया वेच्च्या ते उपसंपद्यन्ते तां चेच्गं तेषामागिलया
पदमचरिमेसुडाणा, निग्गम सेसेस होइ ववहारो। निर्जराबुद्ध्या पूरयति, न परोपरोधात् चित्तनिरोधेन। भय तेषां पदमचरमाण निग्गों, इमा न जयणा तहिं होई । प्रतीच्चिकानां कियन्तं का प्रतीच्छको भवति ।
प्रथम चरमे च कारणे नियमेन निर्गमे अनुज्ञा भवति,शेषेषु तु तत्राह
कारणेवनाभोगतो निर्गमे भवत्याजवव्यवहारश्न, तत्र प्रथमनिट्ठिय महा भिक्खे, कारण नवसग्गगारिपमिबंधो। चरमाणां प्रथमचरमकारणोपेतानां निगमे श्यं वक्ष्यमाणा तत्र पढमचरिमाइ मोत्तुं, निग्गम सेसेसु ववहारो॥
यतना भवति । निष्ठितं नाम, येन कारणेनोपसंपन्नस्तत्र सूत्रार्थलकणं कारणं
तामेवाऽऽहनिष्ठितं समाप्तं ततो निर्गच्छति,(महलति)महती सूत्रमण्डली,
सरमाणे उनए वा, कानस्सगं तु काउ बच्चेज्जा । भक्तमाली वा, तत्र सूत्रमएकल्यां चिरणालापक भागच्छति ,
पम्हट्टो दोस वि ऊ, आसनातो नियजा ।। जकमामल्यां महत्या जागागतं, तत्र यथा अन्ये साधषोऽश्वास. प्रथम चरमे च कारणे समपजाते उभयस्मिन्नप्याचा ते तथा तेनाऽप्यध्यासितव्यम, अनध्यासितश्च निर्गच्छति,तथा प्रतीच्छिके च विधि स्मरति, निन्ना संप्रत्युपसंपदिति झापनार्थ दुर्लनं तत्र के भैक, तत्र यथाऽन्ये साधवी थापयन्ति तथा कायोत्सर्ग कृत्वा स प्रतीधिको व्रजेत । अथ प्रतीकिकस्व तेनापि प्रतीचितेन यापनीयं, यापनां चासहमानः कोऽपि
विस्मृतं तत प्राचार्येण स्मारयितव्यं, यथा कुरु चिन्नोपसंपन्निनिर्गच्छति, कारणमशिवादिकं, तस्मिन् समुत्पन्ने सर्वैरेष निर्ग- मित्तं कायोत्सर्गमिति। अथाऽनानोगतो द्वयोरपि (पम्हहमिति) स्तव्यम्। उपसर्गा धिविधाः-दंशमशकादयः,स्वजनादयश्च। तत्र एकान्तम विस्मृतं, ततो द्वयोरप्येकान्तेन विस्मृतावकृते कायो. दंशमशकादिषु सर्वैर्निर्गन्तव्यम,स्वजनादिकृतेषु तूपसर्गेषु गच्च
त्सर्गे संप्रस्थितो यथाऽऽसने प्रदेशे स्मरति तत मासासाधयो निर्गच्छन्ति वा, न वा, प्रतीचितेन पुनरवश्यं निर्गन्त
त् प्रदेशानिवर्तेत , निवृत्य च कायोत्सर्गों विधेयः । व्यम् ,भागारीप्रतिबन्धोनाम-यत्रागार्या विषये आत्मपरोजयस. मुत्था दोषास्तत्रावश्यं तेन निर्गन्तव्यम , अत्र प्रथमं चरमंका
दूरगएण उ सरिए, साहम्मि दडु तस्सगासम्मि । रणं मुक्त्वा शेषेषु कारणेषु निर्गम आभवद्यवहारश्च स बथा
कानस्सग्गं का, सदं जंतं च पेसे॥ भवति तावद्वदये।
अथ दूरं गत्वा स्मृतवान् , ततो दूरगतेन स्मृते साधम्मिकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org