________________
चरियापविट्ठ निधानराजेन्द्रः।
चरियापविट्ठ दिकर्तव्यम,यदि पुनर्न कुर्वन्ति तदा तेषामप्यप्रेषणे,उपलक्कण.
पच्छा पुणो वि जातो, नभंति दोच्चं अणवणा ॥ मेतदकरणेन एवमुक्तप्रकारेण प्रायाश्चित्तमवसातव्यम् । तथाहियदि ते गवेषणाय साधुसंघाटन प्रेषयन्ति तदामासलघु, मथ
यदि पुनस्ते पृष्टाः सन्तो ब्रुवते-एतद्विपरिणते भावेऽस्माभिर्मकृतेऽपि प्रेषणे आचार्येण वा झापिते यदि ग्लानकृत्यं न कुर्वन्ति |
गधं, तत्तेषामेव, नाचार्यस्य, अथ पश्चात्पुनरपि भावो जातोद्वितदा चत्वारो गुरुकाः प्रायश्चित्तम् ।
तीयमपि वारमवग्रहस्यानुशापना कर्तव्या, तदा तथारूपाद्भांअहवा दोएह वि हुज्जा, संयरमाणेहि तह वि गवेसणया ।
पात् ज्ञातादारतो यत्ते लजन्ते तदाऽऽचार्यस्य भवति, न ते
षामिति । तं चेव य पच्चित्तं, असंथरंता नवे मुछा ।। अथवा द्वयानामपि आचार्यस्य तेषां च, प्रत्येक ग्लानो नवेत्,
प्रागयमणागयाणं, नउबके सो विही उजो भणितो। तथाऽपि यदि संस्तरन्ति ततः संस्तरद्भिः परस्परं ग्लानस्य ग
अच्छाण सीसगम्मि वि, एस विही पट्टिएँ विदेसं ॥ वेषणा करीन्या । भथ न कुर्वन्ति तदा तदेव प्रायश्चित्तं यदन-1 य एषोऽनन्तरमुक्तो विधिः स एव ऋतुबके काले भागतानां न्तरमुक्तम् । तथादि-परस्परमप्रेषको मासलघु, ग्नानकृत्याकरणे । चरिकातो निवृत्तानामनागतानां चरिकाप्रविधानामवसेयः। एप चतुर्गुरुकम । अथ द्वयेऽपि प्रत्येक न संस्तरन्ति,दयानामपि च पुनर्वदयमाणो विधिर्विदशं प्रस्थिते, उपलकणमेतत् स्वदेशेप्रत्येकं ग्लानस्तत माह-प्रसंस्तरंतो गवेषणोद्यकुर्वन्तोऽपि पि रं गन्तुकामे मध्वशीर्षके ग्रामे स्थिते वेदितव्यः। प्रवन्ति गुमान प्रायश्चित्तविषयाः।
तमेवाहसम्प्रति "गुरुपुरणेण लभते च" इत्यत्र चशम्दसू- सत्येणं साझंव, गयागयाण इह मग्गणा हो। चितमर्थमुपदर्शति
तत्थाऽन्नत्थ गिलाणे, सह गुरु सद्गा चरिम जाव । इट्ठणं न गविष्टा, भतरतों ण ते य विप्परिणयाभो।
सार्थेन सह विदेशेऽपि वा दूरं गन्तुकामा साबम्बं गता यथातत्थ वि न लहइ सेहे, बना य कजे विपारणया वि।।। पदि अश्वशीर्षके ग्रामे परतो गमनाय सार्थ अपस्यामहे ततो ते सुबासोपसंपन्नकाश्चरिकागता भतरन्तो यदि कथमप्या- पास्यामः, अथ न बस्यामः,उदन्तं च परस्परं वक्ष्यामः। एवं ये चार्यण हुऐन नीरोगेण,प्रयोजनान्तराव्याकुलितेन च सता.नाग-1 सान सहाध्वशीर्षके ग्रामे गताः,येचन गतास्तेषामिहानवेषिताः,अतरन्तोन च ते विपरिणताः-यथा वयमतरन्तो वतामहे वत्वनाभवति सचित्तादी विषये मार्गणा पक्ष्यमाणा भवति, तथाऽप्याचार्येण न गवेषितास्ततः किमस्माकमाचार्येणेति,त तथा तत्रान्यत्र च ग्लाने चतुर्भङ्गी भवति । तद्यथा-अन्यत्राभ्वत्रापिहष्टनागवेषणेऽपि, पास्तां परस्परनिश्रायामित्यपिशब्दार्थः, शीर्षके ग्रामे स्थितानां ग्लानो न तत्र श्राचार्यपाश्र्वे न तेषामिन लजते गुरुः शैक्षात्, किमुक्तं भवति-ते तथा विपरिणताःसन्तो ति द्वितीयः। द्वयानामपि पार्वे ग्लान इति तृतीयः। न दयानामबत्सचित्तादिकमुत्पादयन्ति तदाचार्यों न लजते । अथ कायें पीति चतुर्थः। तत्र यद्याचार्यस्तेषां गवेषणं न करोति मासलघु, कस्मिश्रपि व्याकुलीभवनेन आचार्येण तेऽतरन्तो न गवेषिता. मथ काते ग्लाने तस्य कृत्यकरणाय न यत्नमाधत्ते ततश्चतुर्गुस्तर्हि यद्यपि ते विपरिणता भपि यत्ते सचित्तादिकमुत्पाद- रुकं, यच्चानागाढपरितापनादिनिमित्तं चतुर्बध्वादि यावच्चरम यन्ति, तत्ते न लभन्ते, किंतु लभते प्राचार्यः ।
पाराश्चितं तदपि प्राप्नोति । तदेवं प्रथमजङ्गे प्रागनिहितमपि
प्रायश्चित्तं विनेयजनानुग्रहाय भूय उक्तम्, एवं द्वितीय तृतीयेसऊं अविष्परिणते, कहिंति नावम्मि विप्परियणाम्म ।
ऽपि भने वाच्यम् । इति मायाए गुरुओ, सच्चित्तादेसगुरुया वा ।।
संप्रत्याभवत्यनाभवति च सचित्तादौ विषये मार्गणां यदि अविपरिणते भावे सचित्तादिलनवा विपरिणम्य कथय
चिकीर्षुराहन्ति-इदं विपरिणते भावेऽस्माभिलब्धमिति तदा 'मायाए' उप
पाहो व अपुछे वा, विपरिणए जा हो अणुलवणा। संपदं लोपयन्तीति मायानिष्पन्नं प्रायश्चित्तं गुरुको मासः । अचित्ते समुत्पादिते तत्प्रत्ययमुपधिनिष्पन्नं प्रायश्चित्तं, सचित्ते
गुरुणा वि हु कायव्या, संका लदे विपरिणते उ॥ समुत्पादिते तत्प्रत्ययं चतुर्गुरुकमादेशान्तरेण प्रायश्चित्तमन- यतो विदेशेऽपि वा दुरंगन्तुकामाःसङ्केतं कृतवन्तो,यदि वयमे. बस्थाप्यम् । तथा प्राचार्यो निष्कारण यदि सान् गवेषयति तावद्भिर्दिवसैन प्रत्यागच्छामस्तदा ज्ञातव्यं गता इति, अन्यथा सदा तस्य प्रायश्चित्तं मासलघु ।
नेति,तस्मिन्नवधौ पूर्णे अपूर्णे वा यदि ते विपरिणता जातास्तमुहक्खिया गविट्ठा, सो चेव य उग्गहो य सीसा य । ! तः पुनरपितैरवग्रहस्य द्वितीयं वारमनुज्ञापना कर्तव्या गुरुणा
ऽपि, या तेषु तथा विपरिणतेष्वनुज्ञापना जवत्ति सा प्रतिपत्तव्या, विप्परिणमंतु मा वा, अगविहेसुं तु सो न लने ॥
यदि पुनरपूर्णेऽवधौ तेषां शैक्षः प्रत्युत्पन्नस्ततो जाता शङ्का,यद्यते सुखदु:खिताः सुखदुःखोपसंपन्नका प्राचार्येण गवेषिताः, पणेऽवधावष समत्पन्न इति कथयिष्यते तत्र भाचायस्य भविष्यस एवावग्रहो वर्तते,अद्यापि विपरिणामाकथनात्, ते शिष्याः | ति,तस्मादाचार्यस्य मा भूदिति प्रत्यागतास्ते पालोचयन्ति, पूर्णे यदि विपरिणमन्तु यदि वा मा विपरिणमन्तु तथापि यत्तैरु- संकेतकाले लब्धोऽयमस्माभिः शक इति तदा तेषां प्रायश्चित्तं स्पादितं सचित्तादि तदाचार्यों लभते, न पुनस्तत्तेषामिति ।
मासगुरु, तस्मात्सत्यनूतेन भावनाऽऽलोचयितव्यम, तथा पूर्णेप्रथन गवेषिता आचार्येण विपरिणताश्च ते धातास्ततस्तैरग
ऽवधौ शैके सम्धे प्रत्यागत्य तथैवालोचयति, गुरुणाऽपि शङ्का न वेषितैर्विपरिणतश्च यवन्धं सचित्तादि तत्स प्राचार्यों न लवते, कर्तव्या, यथा अपरिपूर्णेऽप्यवधौ लन्धेशैक्के शक्कलोनेन विपकिं तु तत्तेषामेव ।
रिणत ति सत्यभावेनालोचनात् तब परजावोपत्रककैरेकांशेन विप्परिणयम्मि भावे, लषं अम्डेहिं वेति जा पट्ठा। झातव्यमिति तदेवमुपसंपन्नानां यद्वक्तव्यं तदुक्तम् ।
२५० Jain Education International For Private & Personal Use Only
www.jainelibrary.org