________________
चरिवापविद्व
कथमित्याह
अहमवि हामो वा असत्य इहेव मं मिलिज्जाह । श्रतिदुबले य नाडं, विसज्जणा नत्थि इतरेसिं ॥ यत्र यूवं गमिष्यथ अहमपि श्तः स्थानात् तत्र एष्यामि श्रागमिष्यामि । अथवा अन्यत्र मम सकाशे आगन्तव्यम्, यदि या मां पूर्व माया दियते तथा तैः क व्यम् बाध्यता इत्वा तेषां विसर्जनामु कलेन कर्त्तव्या इतरेषां निष्कारणं गन्तुमनसां विसर्जना नास्ति। पतेन वितरणमवितरणं च सूत्रोपासं व्याख्यातम् । तंत्र भामास दोषणापुच्छा।
उओगे नहि सुना, साइसखीहित्ये ॥
( १९५६ ) अभिधानराजेन्द्रः ।
9
यदि निर्मन्तुनोऽपृच्छया जन्ति तदा प्रायधि मासलघु पृथ्ायामपि कृतायां यदेव पूर्वभणितं तदेचाधिकृत्य गम नकाले द्वितीयं पारमापृच्छा कर्त्तव्या यदि पुनर्द्धिती बारं नापृच्छन्ति तदाऽपि प्रायश्चित्तं मासलपु किं कारणं द्वितीयमि बारमापृच्छा कर्त्तव्यो चेत आह-उपओगे" इत्यादि । यदा पूर्वमा सार्योऽनुपयुक्त आसीत पचादुपयुक्तत उपयुक्तेन च तत्राशिवादयो दोषा ज्ञाताः । अथवा - ( सुणण सि पचादाचार्येण विचारादिनिमित्तं हितेन तं यथा-तत्र बहवो दोषा इति, यदि वा साधुना केनापि संशिना श्रावण गृहस्थेन वा, केन वा मिध्यादृष्टिना नम्रकेण कथितमाचार्याणाम, यथा-तत्र बहवो दोषा इति, तस्मात् द्वितीयवारमवश्यं प्रष्टव्यं च्यां च कृतायां यद्यपि तत्र न चापि दोषा भाचार्येण विज्ञातास्तथाऽपि तत्र प्रत्युकाः पूर्व प्रेपणीयाः ।
"
तथा चाह-
नाऊणय निरगमणं, पमिलेहण सुलभ दुल्लनं जिक्खं । जे गुणा आपुच्छा, जे वि य दोसा अणापुच्छा ॥ तेषां साधूनां निर्गमनं ज्ञात्वाऽऽचार्येण साधुनिस्तस्य क्षेत्रस्य प्रतिलेखनं कारयितव्यं येन सुबनं दुर्जनं वा नैकं ज्ञायते । किं च ये गुणाद्वितीयवरमापृच्छायां भवन्ति ते प्रतिलेखनेऽपि द्र टव्याः येऽपि च दोषा द्वितीयवारमनापृच्छायां ते दोषा अप्र स्युपेक्षणेऽचि
Jain Education International
के ते ? . इत्याद पञ्चंत सावयाई, तेला दुब्भिक्ख तावसीतो य । निवगपचिकाणा, पफुडणा हरियाणी य ।
"
प्रत्यन्ताः समावर्ति लोकानामुपलवोत्पादनायोस्थितापते खपदानि व्याघ्रादीन्यपान्तराने सन्ति तेना वा शरीरापहारिण उपध्यपहारिणो वा समन्तत उत्थिताः, 5भिकं वा तत्र जातं, तापस्यो वा प्रचुरासात्र भूयस्यो ब्रह्म. चर्योपद्रवाय प्रभवन्ति, निजका वा अभिनवप्रव्रजितं साधुप्रविशेवा तत्र सिपस्थितः (उ) रूसित वा स कदाचित् दोषो भवेत् ( फप्फुडण ति) या वसतिः प्रागासीत् सा केनचिदपनीता स्यात्, (हरितपनीयति ) तब दुर्भिक्षप्रायमतः शाकादिहरिनं बाह ल्येन जयते, तश्च साधूनामकल्पम् । श्रथवा " हरितपपीति" नाम-तत्र देशे केषुचित गृहेषु राज्ञा दमं दवा देव
तत्र
,
साथै वय पुरुषो मातेस "गृहस्वोपरि
केतो विनश्यतीति ।
चरियापवि जितादितिप्रविष्टः सन् क्रियते, "तागृहीत
संप्रति परिकाविद्यादिसूत्राणां चतुर्णामपि सामान्यतो नियुचिमाह
त्यतत्व विष्परिणतेय गेलले हो चटजंगो । किमियागतागतेय, पुछा पुणे वा दोषं ॥
1
1
अन्यत्र चरिकाप्रवेशे तत्र चरिकातो निवृत्तौ विपरिणते विपरि णामे नाते यदाऽऽभवति यश्च न भवति, तेषां तद्वव्यमिति शेषः । तथान्येान भवति तु तस्यां चतुयामये चणादी याति प्रायश्चित्तं तद्वाच्यमित्युपकारः तथा रिफडिताः त्रिपरिणताः तेषां गतागतेषु आचार्यस्य समीपमा गता इत्येवंरूपेषु यावत्तं कालमधिकृताः तस्मिन अपूर्णे पूर्णे वा यदि द्वितीयमपि वारम् श्रवग्रहमनुज्ञापयति ततो यदि परिणतेयं तदाचायों न बनते, किंतु यदा तेषां तथारूपं चित्तमजायत, यथा- द्वितीयमपि वारमवग्रहमनुज्ञापयामः, ततः प्रभृति यल्लब्धं तदाचार्यस्याऽऽभवति । एष गाथार्थः । साम्प्रतमन्यत्र तत्र वा विपरिणते यत् माभाग्यं दर्शयतिव्यवरोपरस्स निस्सं, जइ खल मुद्ददुर्वखया करेज्यादि । ग्रहन्तर सेहं, अति गुरू पुणो न लभई य ।।
,
यदि चरिकाप्रविष्टा यदि चरकात निवृता विपरिणामे क मस्माकमाचार्येण दमेव परस्परं सुखदुःखनिय कुर्महत्येयं रूपे जाते अपरस्परस्य परस्परं सुखदुखकु तदा यावानवधिः कृतस्तस्याभ्यन्तरे तस्मिन्नपूर्णे पूर्णे वा यत् शेकं पदमुपलभूत चितादिकमुपाद तेषामेव भवति, गुरुराचार्य पुनने लगते, वस्तूति-मर्थ " हट्टण " इत्यादिना व्याख्यास्यति । तदेवं तत्राभ्यत्र विपरिणते इति भावितम् ।
गेस
इदानीं " गेलवे दोर चडभंगो " इति भावयतिगो, तेर्सि अवा वि होल आगरिए । दोहं पी होज्जादी, अहव न होज्जाहि दोएदं पि ॥ ग्लाये चतुर्भङ्गरितानां महानो नाचार्यस्य इति प्रथमो भङ्गः अथवा श्राचायें प्राचार्य तिम्लानो न तेषामिति द्वितीयः "दोष पि होनाहीत" दयानां विपरिणतानामाचार्यस्य जयति ज्ञान इति तृतीयः । अथ द्वयानामपि न भवति ग्लान इति चतुर्थः ! अत्र प्रायधितविधिमाह-
आयरिऍ अपेसेंते, बहुओ करेंते च गुरू होंति । परितावणादिदोसा, तेसिं अप्पेस एवं ॥
For Private & Personal Use Only
प्रथमभङ्गे तेषां ग्वानो नाचार्यस्येत्येवंरूपे, यद्याचार्यो गवेषणया कमपि प्राय लघुको मासः । अथ प्रेषणे ते कथिते यदि म्लानकृत्यं न किमपि करोति तद तस्मिति चत्वारो गुरुका भवन्ति येऽपि चानागाढपरितापनादयो दोषास्तनिमित्तमपि च गुरुच्यादि चरमपर्यन्तं तस्य प्रायश्चित्तमापद्यते । द्वितीये नङ्गे आचार्यस्य ग्लानो, न तेषामित्येवंरूपे, तैरपि ग्लानस्य गवेषणाय साधुप्रेषणा
www.jainelibrary.org