________________
चरियापरीसह
ग्रामे चोकरूपे नगरे वा करविरहित, अपिः पूरणे, निगमे वा वणिनिवाले राजधान्यां या सिकायामुभयत्र क शब्दानुवृते मदताना पानाहेति सूत्रार्थः ।
पुनः प्रस्तुतमेवाह
असमाणो परे भिक्खु, नेप कुल्ला परिगई । असंसत्तो गिइत्येहिं, अणिकेओ परिव्वए ।
न विद्यते समानोऽस्य गृहिण्यापासूनित्वेनान्यतीर्थिकेषु चानियतविहारादित्वेना समानोऽसदृशो, यद्वा-समानः साहङ्कारो, न तथेत्यसमानः । अथ वा- "समाणो त्ति" प्राकृतत्वादसन्निवासन् यत्राऽऽस्ते तत्राप्यसन्निहित इति हृदयम् । सन्निहितो हि सर्वः स्वाश्रयस्योदन्तमावहत्ययं तु न तथेत्येवंविधः संश्वप्रतिबद्धहानिया बिरे मितिः कस्यादि त्याह-नैव कुर्यात्परिग्रहं ग्रामादिषु ममत्वबुद्ध्यात्मकम, अत्राह च - "गामे कुले वा नगरे च देसे, ममं त्ति भावं न कहिंचि कुज्जा । " इति । इदमपि यथा स्यात्तथाऽऽह प्रसंसक्तोऽसंबद्धो गृहस्थैदिभिरनिकेतोऽविद्यमानगृह नेत्र बदास्पदः परिव्रजेत स तो वि न निदेशादी, गृहि संपर्क एकत्र यावे निदेशादिविहारिनायां या स्पादपि ममय तनावे तु निरवकाशमिति भाव इति सूत्रार्थः ।
9
अत्र च शिष्यद्वारमनुसरन् " असमाणो बरे " इत्यादिसूत्रसूचितमुदाहरणमाह
कोहरे वत्यत्रो, दत्तो सीसो य हिंमतो तस्स । उचर भाइ पिमं अंगुलिमा यसा दिव्वं ॥ उत्त० नि० १ खएम ।
(१९५३) अभिधानराजेन्द्रः ।
و
Jain Education International
( कोलहरे) कोशहर मानि नगरे वास्तव्यः, प्राचार्य इति शेषः । दत्तः शिष्यश्च हिण्डकः, तस्य उपहरति धात्री पिएम अङ्गुलिज्वलनाच्च सा देव्यमिति गाथाऽक्करार्थः । भावार्थस्तु वृद्ध संप्रदायादवगन्तव्यः । स चायम्-कोल्लागपुरे सङ्गमस्थविरा बहुश्रुता यथास्थितोत्सर्गपवाद निपुणाः दुर्भिके गणं देशान्तरे श्रेय स्वयं नगरं नवनाय कृत्य व्यवस्थित नगरदेवता च तेषां : रजिता भन्दा त गुरुवन्दना र्थ दत्तनामा शिष्यः समायातः, तद्भक्त्यर्थं गुरवः सपात्रं साथै बावा निकाय गताः एकस्येभ्यस्य भ बासरे गृहीतः सदा रोदिति उपकरणे भ्यन्तरदोषोपशान्तिनं जाता, गुरवस्तद्गृदे गताः, चप्पुटिकाकरणपूर्वमा रुद बालेयुक्तम आचार्यतपस्तेजसा व्यन्तरो नष्टः, तुष्टास्तन्मातृपितृप्रभृतिस्वजनास्तेभ्यो मोदकादिकमाहारे मादाऽऽप्रदेश दयन्तः ते मोदकास्तस्यैव शिष्यस्य गुरुनिता स्वयं तु महावित्यः प्र तिक्रमणाऽवसरे तस्य शिष्यस्य विष्कदोषमालोचयेति गुरुजिस्म शिष्यः चिन्तयति-सी धात्रीपियमं सदा जुड़े मम स्पेयं कथयतीति चिन्तनसमये सद्भावनार्थ देवताका रं विकुर्वितं स भृशं बिभेति । गुरुं प्रति वक्ति - श्रहमत्र दूरस्थो विनेमि, गुरव प्राहुः पदि मत्समीपे स बक्ति घो रान्धकारे नाहमागन्तुं शक्नोमि । गुरुभिः थूत्कृतनिता स्वासीदर्शिता, तदुद्योतेन सोऽत्रायातः परं चिन्तयति-गुरवो
1
२८६
3
चरियापचि
1
r.
दीपक रक्षयन्ति एवं विस्वासी देवतया सपेटामिस्त जिवा हातस्वरूपेनिस्तस्य क्षेत्रनयाकरणादिकं स्व स्वरूपं प्रकाशितम् । यथा सङ्गमस्थविरैर्विहारकमापरपर्यायअपो उत्पासितः तथा मानत्वावस्थायामपि न वज्रागीकरणेनाऽपि चर्यापरीषहोऽन्यैरध्यासितव्यः । उत्त० २ अ० । ( 'परीसह' शब्देऽन्यद् प्रष्टव्यम् ) दरियापरीसह विजय र्यापरीविजय पुं० अधिगतबन्ध मोकृतत्वस्य पवनयधिः सङ्गतामादधानस्य देशाप्रमाणपेत संयमविरोधिमार्गगमनं प्रतिमासमागमानुसारेण - स्वमाचरतः परुषश के कटकादिधारणस्यापि सतः पूर्वतयानानादिगमनास्मरणे, पं० [सं०] ४ द्वार चरियापविट्ठ-चरिकाप्रविष्ट - त्रि० । अनिनिचारिका निमित्तं व जिकादिषु प्रविष्टे (०)
1
बहवे साहम्मिया इच्छेजा एगयओ अभिणिचारियं चारण, यो एई कप घेरे अच्छा एगयतो अनिनिचारि चारए० जाव एवं घेरे पुच्छिता एगयतो भिणिचारियं चारए, से अंतरा ए वा परिहारे वा ।। १८ ।। व्य० सू० ।
बहवस्त्रिप्रनृतिकाः साधर्मिकाः साम्भागिकाः, इच्छेयुरेकतः सहिता इत्यर्थः । श्रभिनिचारिकाः - श्रभिमुख्येन नियता चरिका सूत्रोपदेशेन बहुवर्जिकासु दुर्बलानामप्यायनिमित्तं पूर्वाह्णे काले समुत्कृष्टं समुदानं लब्धुं गमनं अभिनिवारिका, तां चरितुं समाचरितुं कर्तुमित्यर्थः । एवमेतेषामिच्छतां कल्पते नो " एवं "प्रति वाक्याद्वारे स्थविरान् भार्यागना
एकता संहतानामभिनिवारकां चरितुं यदि पुन स्थविरान् अनापृच्च व्रजन्ति ततः प्रायश्चित्तं मासलघु, स्वच्छन्दारिया पाहणादेवं परिपूर्णपाठो - "मेरे तो अभिनिवारियार, घेराव से परे एवं अभिनिवारियं चारण, धेरा य से नो वियरेजा. एवं एदं नो कप्पर एगतो श्रभिनिचारियं चारए, जं तत्थ थेरोह अवितिएणे एगतो अभिनिवारियं चरंति से अंतरा के वा, परिहारे वा । " अस्य व्याख्या यत एवं स्वच्छन्द चारितायां मातघु तस्मात् कल्पते "एहं” इति पूर्ववतू स्थबिराना तो नारिकां परिमा मपि कृतायां यदि स्थविरा वितरेयुरनुजानीयुः" इति प्रायत् करपते अभिनिवारिक परिस्थविराध न बितरेननुजानीयुः प्रत्यपायं पश्यन्तः, प्रयोजनाभावतो वा, ततो न कल्पते एकतोमनिचारिकां चरितुं यत्पुनस्तत्रं स्थ अननुहाएकोऽनिनिवारियर तनिमितं से पां प्रत्येकमन्तरात्, अन्तरं नाम तस्मात्स्थानादप्रतिक्रमणं तस्मात् छेदः, परिहारो वा उपलक्षणमतदन्या तपः प्रायश्चित्त मिति । व्य० ४ ० ।
चरियापविट्ठे भिक्खु०जाव चनराया पंचरायातो थेरा पासेज्जा से चैव श्राह्माणा से चैव परिक्कमणा, से चैत्र उग्गहस्स पुत्राणा चिति श्रहानंदमवि जाव उग्गहे ॥ १८५ ॥ "रयापविट्टे भिक्" इत्यादि सरिकानिमित्त का
For Private & Personal Use Only
www.jainelibrary.org