________________
( ११५२) श्रभिधानराजेन्द्रः ।
चरितारिय
चरियापरीसह
तारिया । सेतं खीण कसायवीतरागचरितारिया । सेतं । नाति मसरसवसमाधिप्रत्ययरूपाभ्यामाकाराभ्यां न प्रयोजनं, तदा अनाजोग सहसा काराकारौ भवतः अङ्गुल्यादेरनाजोगेन सहसाकारेण वा मुखप्रक्षेपसंभवात् । अत एवेदमनाकारमप्युच्यते, आकारद्वयस्यापि परिहार्यत्वात् । ध० २ अधि० । पंचा० । भाव० ।
वीतरागचरितारिया || अहवा-चरितारिया पंचविदा पत्ता । तं जहा सामाय चरितारिया, जे प्रोत्रद्वावणीयचरितारिया, परिहारविसु विचरितारिया, सुडुमसंपरायचरिता रिया, अहक्खायचरितारिया य । से किं तं सामाइयचारितारिया ? | सामाइयचरितारिया दुविहा पत्ता । तं जहा - इस रियसामाइयचरितारिया, श्रावकहियसामाप्यचरितारिया य। सेतं सामाइयचरितारिया ।। से किं तं बेोवडावणीयचरित्तारिया || बेोवद्वावणीयचरितारिया दुविहा पत्ता | जहा - साइयारा बेोकावणीयचरित्तारिया, निरइयारा बेभोवद्यावणीयचारेत्तारिया । सेत्तं छेोवद्वावणीयचरिचारिया || से किं तं परिहारविसुवियचरित्तारिया । परिहारविसुवियच रित्तारिया दुविहा पएलत्ता । तं जहा - नि विस्समाणपरिहारविसुवियचरितारिया, निव्विडकाइयपरि हारविसुवियचरितारिया य । सेत्तं परिहारविसुद्धिश्रच - रित्तारिया || से किं तं सुहुमसंपरायचरितारिया ।। मुहुमसंपरायचरितारिया दुविहा पणत्ता । तं जहा - संकिलिस्समा - सुडुमसंपरायचरितारिया, विसुज्ऊमाणसुहुमसंपरायचरिरियाय । सेतं सुमसंपरायचरितारिया || से किं तं अक्खायचरितारिया १ । हक्खायचरितारिया दुविहा पघाता । तं जड़ा - छठमत्यग्रहक्खाय चरित्तारिया, केवलिक्खायचरितारिया य । सेत्तं श्रक्खायचरितारिया । सेत्तं चरितारिया । प्रज्ञा० १ पद । वरिति (ण्) - चारित्रिन् - त्रि• संयते, पं० ०१ द्वार। श्रनुः। चरिर्त्तद- चारित्रे - पुं । यथास्यातचारित्रे, स्था०३ ठा०१० ( व्याख्या 'इंद' शब्द द्वितीयभागे ५.३४ पृष्ठे उक्ता ) चरितोवधाय चारित्रोपघात - पुं० । समितिभङ्गादिभिश्चारित्रस्योपघाते, स्था० १० ठा० । चरिमपच्चक्खाण- चरममत्याख्यान- न० अन्तिमप्रत्याख्याने, चरमं चरिमोऽन्तिमो भागः। स च दिवसस्य, नवस्य चेति द्विधा । तद्वेिषयं प्रत्याख्यानमपि चरमं तच्च प्रत्याख्यानं च । इट् भवचरमं यावजीवंतत्र द्विविधेऽपि चत्वार श्राकारा भवन्ति । यत्सूत्रम्- "दि बसचरिमं भवचरिमं वा पश्चक्खाइ चउब्विहं पि श्राहारं श्र सणं पाणं खाइमं साइमं अन्नत्थाऽणाजोगेणं लहसागारणं मह तगारेण सव्वसमाहिबत्तिश्रागारेणं वोसिर । " ननु दिवसचरमप्रत्याख्यानं निष्फलम, एकाशनादिप्रत्याख्यानेनैव गतार्थत्वात् । नैवम् - एकाशनादिकं ह्यष्टाद्याकारमेव, एतच्च चतुराकारमत आकाराणां संकेपकरणात् सफल मेव, श्रत एवैकाशनादिकं दैवसिकमेव भवति, रात्रिनोजनस्य त्रिविधत्रिविधेन यावज्जीवं प्रत्याख्यातत्वात्; गृहस्थापेक्तया पुनरिदमादित्यो मान्तं दिवसस्याहोरात्रमिति पर्यायतयाऽपि दर्शनात् । तत्र येषां रात्रिभोजनं नियमोऽस्ति तेषामपि इदं सार्थकमनुवादत्वेन स्मारकत्वात् । भवचरमं तु द्व्याकारमपि भवाते, बड़ा जा
Jain Education International
For Private
चरिमसगलसुयणाणि - चरमसकल श्रुतज्ञा निन्- त्रि० । चर मम पश्चिममित्यर्थः । सकलं कृत्स्नं, निरवशेषमित्यर्थः । पं००। ज्ञानं यस्य सः । भबाहुस्वामिनि, पं० भा० । चरिय-चरित - त्रि० । सेविते, प्रश्न• ३ भाभ० द्वार । चेष्टिते, पं० ६० ३ द्वार प्रश्न० । सत्ये उदाहरणे, तत् चरितमभिधीयते यदुसं, तेन कस्यचिद्दान्तिकार्थप्रतिपत्तिर्जन्यते । तद्यथादुःखाव निदानं यथा ब्रह्मदत्तस्य । दश० १ अ० | नं० ।
चरियन्त्र - चरितव्य - त्रि० । श्रासेवितव्ये, भ• ६० ३३४० ।
आ० म० ।
चरिया - चरिका - स्त्री० । नगरप्राकारयोरन्तरेष्वष्टहस्तप्रमाणे मार्गे, प्रश्न० १ प्रश्र० द्वार | झा० जी० रा० स० । अनु वृ० भ० | गृहप्राकारान्तरे इस्त्वादिप्रचारमार्गे, न० ५
श० ७ उ० ।
चर्या स्त्री० | 'चर' गतिप्रणयोः । " गमदचरमश्चानुपसर्गे ॥ ३|१|१००॥ (पाणि०) इत्यनेन कर्मणि भावे वा यत्प्रत्ययः । चर्यते चरणं वा चर्या आचा० १ भु० ५ म० १४० भाव० ।
० चू० । गमने साधुना हि सति प्रयोजने युगमात्रदृष्टिना गन्तव्यम् । सू० १ ० १ ० ४ । प्रासादिष्वनियतविहारित्वे,
०२२ सम० । भिक्कादिके, सूत्र० १ ० ६ म० । चर्या रुव्यतो प्रामानुग्रामबिहरणात्मिका, भावतस्त्वेकस्थानमधितिष्ठतोऽप्यप्रतिबद्धता | प्रव० ०६ द्वार बाढ्ने, स्था० ४ ठा० ३ उ० । चरियापरी सह-चर्यापरीषह-पुं० चरणं चर्या प्रामानुप्रामविहरणात्मिका, सैव परीषहर्यापरीषदः । उत०२ श्र० । प्रश्न बर्जितानस्यो] प्रामनगरकुलादिषु अनियतवसतिर्निर्ममत्वः प्रतिमासं चर्यामाचरेदिति । श्रव० ४ श्र० । इत्येवंरीत्या प्रामान्तरादिष्वप्रतिबतया सञ्चरणकरणे, भ० ८ ० ८ ० । "प्रामाद्यनियतस्थायी, स्थानाबन्धविवर्जितः । चर्यामेोऽपि कुर्वीत विविधाभिग्रहैर्युतः ॥ " ध० ३ अधि०। " प्रामाद्यनियतस्थायी, सदा चाऽनियतालयः । विविधाभिप्रहैर्युक्त श्चर्यामेकोऽप्यधिश्रयेत् ॥ " आ०म० द्वि० | एतदेव सूत्रदाहएग एव चरे लाटे, अनिनूय परीसहे ।
गामे वा नगरे वा वि, निगमे वा रायहाणिए ॥ १८ ॥ एक एव रागद्वेषविरहितश्वरेदप्रतिवद्धविहारेण विहरेत्सहायवैकल्यतो चैकस्तथाविधगीतार्थः । यथोक्तम्- "ण वा लभिजा निढणं सहायं, गुणाहियं वा गुणओ समं वा । एको वि पावाएँ विवज्जयंतो, विहरेज कामेसु श्रसज्जमाणो ॥ " ( लाढे सि ) लाढयति प्रायुकैषणीयाहारेण साधुर्गुणैर्वा श्रात्मानं यापयतीति लाढः । प्रशंसानिधायि वा देशीपदमेतत पठ्यते (एग पत्र बरे लादेति तत्र चैकोऽसहायः प्रतिमाप्रतिपन्नादि ः, सबैको रागादिवैकल्यादभित्य निर्जित्य परीषहान् । क पुनश्वरेत, इत्याद
Personal Use Only
www.jainelibrary.org