________________
( ११५४) अभिधानराजेन्द्रः ।
चरियापविड
1
कुत्रपश्येदिति चेत्
3
दिषु प्रविष्टास्तेषामेकतमं परिगृह्येदमुच्यते खरिकाप्रविष्टो भि सूर्यापरिमाणावचारणे ततोऽर्थ एकराचं द्विरा रात्रं चतूरात्रं पञ्चरात्रं यावत् व्याख्यानतो विशेषप्रतिपत्तिरिति द्वितीयमायादिति व्यस्पश्ये पते अनिनिचारिकां गन्तुमुक लोऽपि नाचायें यत्र संदेशको सहमि तानां सेवालोचनानि या अन्यस्मात् गणादामनपसं पद्यमानेन वितीर्णा, तदेव च प्रतिक्रमणं यदवसन्नादागत्य त स्मिन् गच्छे उपसंपलेन तस्मात् सैव चावग्रहणस्य पूर्वाऽनुज्ञापना तिष्ठति, या अन्यस्मात् गणादागतेनोपपद्यमानेन साधमिकावग्रहस्यानुज्ञापना कृता यथाबा दो संगायन केवलं यथाकालं किन्तु चिर मपि यथाकालं यावत् ततो गच्छात्तस्य जावो न विपरिणमति, तावदवग्रहः, श्रवग्रहस्य सैव पूर्वाऽनुज्ञापना तिष्ठति । एत तो यादमालोचना प्रतिक्रमणं व्यम् । व्य० ४ उ० ।
-
चरिया भिक्खू परं चनराया पंचरायाओ येरे पा सेज्जा, पुणो सोज्जा, पुणो पढिक्कमेज्जा, पुणो य परिहारस्स उपाएमा निक्कुभावस्स अडाए दो पिउ सिया कप्पड़ से एवं वदिन अणुजाराइ ते मितोम्ब अहादेवं नियतं च्छट्टि ततो पच्छा कायसंफासं, एवं नियट्टे वि दो गमा ॥ २० ॥ चरकः परं चतूराद्वापि व्या शेषप्रतिपत्तिस्तत इदं द्रष्टव्यम्-यदि तस्य भावो विपरिणतो यथा कोऽत्र स्थास्यति इति, ततश्चतूरात्रात् पञ्चरात्राद्वा भारतः प रतो वा स्थविरान् पश्येत्, पुनरपि न तस्य भावो जातो यथा तिष्ठास्यत्रतत्रैयोपसंपदा तथा प्रथमोपसंपदोष पुनरालो
तू पुनः प्रतिक्रामेत, पुनरदेदस्य परिवारस्य या उपतिष्ठेत् । किमु जयति विपरिते परि वा भावे य आपनं प्रायश्चित्तस्थानं तस्मिन् श्राबोचितेय आचार्येण वेदः परिहारों या निर्दिदुस्तस्य सम्यकात्तस्य कारणार्थमयु सिष्ठेत् पिपास्प आज्ञाया अर्थाय पात्रातरं नाव स्य निस्यार्थाय मे यथास्थितं त्वं भूषादित्येवमर्थः द्वितीयमपि वामप्रदोऽनुज्ञातयः स्यात् कथमित्याह धनु जानीत मदत ! परम कल्याणयोगिन् मित गमनादीनामुपलकणं, मितं गमनं मितमवस्थानं मितं स्थाननिपदत्वादि अनुजानीत यथालबधाका पद श्यं कर्तनियतावश्यमापन नि यतं यावत्सहायान लभे तावदवश्यमनुष्ठेयम्; तथा व्यावृत्तम् । किमुतानृत्य पापाप्रति तत् मनुजानीत, ततो गुरुणा अभ्युपगते कायस्य क्रमयुगलवणस्य शि रसा संस्पर्श करोति । अथवा कृतिकम्मी निम
यः कायसंस्पर्शस्तमध्यनुजानीत एवं विदो गा इति । एवमनुना प्रकारेण यथा चरिकाप्रविष्टौ गमाको सूत्रे तथा चरिकनिवृत्रपि श्री गो तोमपरियनिपट्टे निक्खु जान बच पंचरावतो धेरे
Jain Education International
चरियापवि
पासेजा, स चेत्र प्राज्ञोपणा, स चेत्र पमिकमा स देव उग्गहस्स पुन्त्राएलवणा चिट्ठति अहालंदमवि उग्गहे || चरियानियट्टे निक्खु परं चनरायपंचायातो घेरे पासेज्जा पुणो आलोइज्मा, पुणो पारकमेता, पुणो देवस्त्र परिहा रस्स वा जबडाएज्ज, जिक्खुनावस्स अट्ठाए दोच्चं पि नग्गहे अमिया, अनुजाण नंते! मितोग्गडं अहासंद पूर्व नियनिच्छविहियं ततो पच्छा कायफासामेति ॥ अस्य सूत्रद्वयस्याप्यथेः स एव यकारिकाप्रविएसूत्रद्वयस्य,
3
किमनयोरुपादानं चरिकाप्रविष्टसूत्राभ्यामेव गता र्थत्वात् । तथाहि यैव चरिकाप्रविष्टानां सामाचारी सैव चरिकातो निवृत्तानामपीति । सत्यमेतत् केवलमनुच्चारित निवृत्तसूत्रये च चरिकाप्रविष्टानां सामाचार से परितोि वृत्तानामपीति न लभ्यते, सूत्रेऽनुपासत्वात् किं त्वन्यत्किमपि कल्पेत ततः कल्पान्तरं मा भूदिति सूत्रद्वयमपि सूत्रपञ्चकसंकेपार्थः ।
संप्रति नाप्यद्विपमपद विवरणं चिकीर्षुः प्रथमतोरिकाप्रविष्ठाय मतिं "जाय चतरापंचरायतो थेरे पासेजा" इति तद्उपाध्यानार्थमाह
पंचाणं पुण, बलकरणं होई पंचहि दिणेहिं । गगतिपथगा आस य विज्ञासाए ॥
"
सूत्रे " जाव चउराय पंचरायाश्रो ” इत्यत्र यत् पञ्चाग्रहणं पुनर्विशेषतः कृतमाचार्येण पुनःशब्दो विशेषे, ततः पञ्चनिर्दिनैर्बल करणं भवतीति ज्ञापनार्थम् । उक्तं च- "एगपणगरूमासं, स ही सुणमयगोरीं। अथ पञ्चभिर्दिनैः कथमपियन भवतीति ततो द्वितीयमपि पञ्चाहं यावत् । तथाचाह-एक द्वित्रि
66
दिवानां समाधित्य विषयाविकल्पेन दवाडी यात्री या यावदित्येवंरूपेण सूत्रे चैवं पञ्चरात्रग्रहणमुपव्याख्यानतो विशेषपरितो न भाग्यसूत्रयोर्वरोधः । संप्रति स शेष लोपणे "त्यादिपव्याख्यानार्थमादउपसंषज्जमान, जा दत्ताऽऽलोयणा पुरा । अवसन्नेहि आगम्म, पमिकंतो उ जावतो || जायगुणा, कया साहम्मितम् । संभावणाएँ सासंद, जा भावो वत्तती ॥ याम्यमाणादागतेनोपसंयमानेनाऽऽलोचना पुरा दत्ता च तिष्ठति यच पूर्वमवसभ्य भागम्य भावतः प्रतिक्रान्तस्त देव प्रतिक्रमणं तिष्ठति, या च पूर्वमन्यस्मात् गणादागतेन साधर्मकामस्यानुापना कृता चैव सिद्धति "मादम" इत्यत्र योऽपिशब्दः तस्यार्थः सा च एषा न केवलं सावन्तं का किंतु विरमपि कार्म यात्राऽधिकृत स्थापितायत् सेवावप्रस्यानुमापना तिष्ठति । बधामा सेवालोचना, तदेव च प्रतिक्रमणमपि अधुना द्वितीये परिकाप्रविस्त्रे यम" परं - पंचायतो इत्यादि, तयाच्यानार्थमाह
।
परं परिणते जावे, परितो उ सो पुणो । न चोत्रसंपयाए व तत्थाऽऽलाए पक्किमे ।।
For Private & Personal Use Only
"
www.jainelibrary.org