________________
(१९४६) चरित्त प्रानिधानराजन्यः।
चरित पुग्ने वंदे पूए नमसणिज्जे जीवियं सुजीवियं तेसि" महा०५० तत्कालमेव सकलचारित्रन्त्रंशः, शेषेषु पुनमहाव्रतेष्वभी"मह समारसेसे , होड़ा नामेण दुप्पसह समयो । क्णप्रतिसेवनया महत्यतिचरणे वा वेदितव्यः, उत्तरगुणप्र. अणगारो गुणगारो, धम्मागारो तबोऽगारो ॥१३॥
तिसेवनायां पुनः कालेन चरणदंशो, यदि पुनः प्रायश्चित्तसो फिर आयारधरो, अपच्चिमो होश ताव नरहवासे ।
प्रतिपस्या नोज्वालयति । एतदेव कुतोऽवसेयमिति चेत', तेण समं पायारो, नस्सिहि सम्म चरितेणं ॥ १४॥" ति०।।
उच्यते-शकटदृष्टान्तात् । तथाहि-शकटस्य मूलगुणा वेचके, (मूलगुणोत्तरगुणयोरेकस्य नाशे द्वयोरपि नाश इति 'अश्
उठी, अक्कच, उत्तरगुणा वधकीलकलोहपट्टादयः। एतैर्मूलगुयार' शब्द प्रथमन्नागे । पृष्ठे उक्तम् ) अत्र चोदक आह-यदि
णैरुत्तरगुणश्च सुमंप्रयुक्कं सत् शकटं यथा मारवहनकर्म मूवगुणानां नाशे उत्तरगुणानामपि नाशः, उत्तरगुणानां नाशे
भवति , मार्गे च सुखं भवति, तथा साधुरपि मूलगुणैरुत्तमूलगुणानामपि स्यात् ततो न खलु नैव मूलगुणाः सन्ति,
रगुणैश्च सुसंप्रयुकः सन् अष्टादशशीलासहस्रनारवहनक्षनाप्युनरगुणाः,यस्मानास्ति स संबतो यो मूलोत्तरगुणानामन्य
मो प्रवति, विशिष्ट उत्तरोत्तरसंयमाध्यवसायस्थानपये च सुखं तमं गुणं न प्रतिसेवते । अन्यतमगुणप्रतिसेवने च ध्यानामपि
वहति । अथ शकटस्य मूखानानामेकमपि मूलाझं जम्नं नवमूलोत्तरगुणानामभावः, तेषामभावे सामायिकादिसंयमानावः,
ति तदा न मारवहनक्षम, नापि मार्गे प्रवर्तते , उत्सराङ्गेषु तदनावे वकुशादिनिर्ग्रन्धानामभावः, ततः प्राप्तं तीर्थमचा
कैश्चिद विनाऽपि शकट कियतकामं भारतमं प्रवति , प्रबरित्रमिति ।
इति च मागें, कालेन पुनर्गच्छताऽन्यान्यपरिशटनादयोग्यमेष सरिराह
तदुपजायते । एवमिहापि मूलगुणानामेकस्मिन्नपि मूलगुणे हते चोयग! छकायाणं, तु संजमं जाऽणुधावए ताव ।
न साधूनामष्टादशशीलासहस्रनारवहनक्षमता, नापि संयम
श्रेणिपथे प्रवहणम, उत्तरगुणेषु कैश्चिदप्रतिसेवितैरपि जवति मूलगुण उत्तरगुणा, दोसि वि प्राणुधावए ताव ।।
कियन्तं कासं चरणभारवहनकमता, संयमश्रेणिपथे प्रवर्तनं चोदक! वाचत घट्जीवनिकायेषु संयमोऽनुधावति अनुगच्छति
च, कालेन पुनर्गच्छता तत्राऽप्यन्यान्यगुणप्रतिसेवनातो जवति प्रबन्धेन वर्तते तावत् मूलगुणा उत्तरगुणाश्च येऽप्येते मनुधा- समस्तचारित्रग्रंशः, ततः शकटदृष्टान्तादुपपद्यते मूलगुणानावन्ति प्रबन्धेन वर्तन्ते।
मेकस्यापि मूलगुणस्य नाशे तत्कालं चारित्रभ्रंशः, मत्सरगुणइत्तरसामइयच्छे-यसंजमा तह दुवे नियंठा य । नाशे कालक्रमेणेति । इतश्चैतदेवं मएमपसर्षपादिदृष्टान्तात् ।
चनसु पमिसेवणा ता, अणुसज्जते य जा तित्थं । । तथाहि-परपमादिमएमपे यद्यको द्वौ बहवो वा सर्षपाः. उप. यावन्मूनगुणा उत्तरगुणाश्चानुधावन्ति तावदित्वरसामायिकच्चे
लकणमेतत, तिलतरकुनादयो वा प्रतिप्यन्ते, तथाऽपि न दसंयमावनुधावतः , यावश्चेत्वरसामायिकच्छेदोपस्थानसं
मएमपो भङ्गमापद्यते , अतिप्रभूतैश्चाढकादिसंख्याकैर्मयमौ तावत् द्वौ निर्ग्रन्थावनुधावतः । तद्यथा-वकुशः, प्रतिसे
ज्यते । अथ तत्र महती शिक्षा प्रक्षिप्यते, तदा तयैकयाधकश्च । तथाहि-यावद् मूलगुणप्रतिसेवना तावत्प्रतिसेवको,
पि तत्कणादेव ध्वंसमुपयाति । एवं चारित्रमएमपोऽप्येकद्धि
व्यादिनिरुत्तरगुणैरतिचर्यमाणैर्न भङ्गमुपयाति , बहुभिस्तु यावऽत्तरगुणप्रतिसेवना तावद्वकुशः, ततो यावत्तीर्थ तावद्वकुशाः, प्रतिसेवकाश्च अनुसञ्जन्ति अनुवर्तन्ते, ततो नाचारित्रं
कामक्रमेणातिचर्यमाणैर्भज्यते , शिलाकल्पेन पुनरेकस्यापि म्प्रसक्तं प्रवचनमिति । अथ मूलगुणप्रतिसेवनायामुत्तरगुण
लगुणस्यातिचारे तत्कालं ध्वंसमुपगच्चतीति, तदेवं यस्मान्मूप्रतिसेवनायां वा चारित्रभ्रंशे भस्ति कश्चिद्विशेषः, सत ना
लगुणातिचरणे किप्रमुत्तरगुणातिचरणे कालेन चारित्रचंशो स्ति ? । अस्ति इति बमः।
भवति तस्मान्मूलगुणा उत्तरगुणाश्च निरतिचाराः स्युरिति कोऽसावित्याह
षट्कायरकणार्य सम्यक् प्रयतितव्यम्, परकायरकणे हि मूलमूलगुणे दश्यसगमे, उत्तरगुणे ममवे सरिसवाई।
गुणा उत्तरगुणाश्च शुभा भवन्ति, तेषु च इयेष्वपि शुरुषु,
(अत्र गाथायामेकवचनं प्राकृतत्वात, प्राकृते हि वचनव्यत्ययोउक्कायरक्खणडा, दोसु विमुखेम चरणमुखी ॥
ऽपि भवतीति) चरणशुद्धिः चारित्रशुभिः ! व्य०१ उ० । नि० मूलगुणेषु दृष्टान्तो दृतिः, शकटं च। केवलमुत्तरगुणा अपि तत्र चू० । दर्श। दर्शयितव्याः, उत्तरगुणेषु दृष्टान्तो मएडपं, सर्षपादि, मादि
चारित्रफलम्शब्दात शिलादिपरिग्रहः, तत्रापि मूलगुणा अपि दर्शयितव्याः। यह भविए भंते ! चरित्ते, परनविए चरिते । गोयमा! श्यमत्र जायना-एकेनापि मूलगुणप्रतिसेवनेन तत्क्षणादेव
इह जविए चरित्ते, णो परभविए चरित्ते, पो तदुनयचारित्रभ्रंश उपजायते , उत्तरगुणप्रतिसेवनायां पुनः कालेन, अत्र दृष्टान्तो दृतिका तथाहि-यथा रतिक रदकभृतः पञ्चमहा
जविए चरित्ते, एवं तचे, संजमे । द्वारः,तेषां महाद्वाराणामेकस्मिन्नपि द्वारे मुत्कलीजूते तत्क्षणादेव चारित्रसूत्रे निर्वचने विशेषः। तथाहि-चारित्रमैहभविकमेव,न रिक्तो भवति , सुचिरेण तु कालेन पूर्यते, एवं महावतानामेक- हि चारित्रवानिह नृत्वातेनैव चारित्रण पुनश्चारित्री भवति,यास्मिन्नपि महाव्रते अतिर्यमाणे तत्कणादेव समस्तचारित्र- वजीवताऽवधिकत्वातस्य । किञ्च-चारित्रिणः संसारे सर्वविरभ्रंशो भवति ; एकमूलगुणघाते सर्वमूलगुणानां घातात्।। तस्य देशविरतस्य व देवेष्वेवोत्पादात,तत्रच विरतेरत्यन्तमभातथा च गुरवो व्याचकते-एकवतभङ्गे सर्ववतभङ्ग इति ।। वान्मोक्षगतावपि चारित्रसम्भवाभावात् । चारित्रं हि कर्मकपपतन्निश्चयनयमतं , व्यवहारतः पुनरकवतभने तदेवैकं नम्न | णायानुष्ठीयते, मोके च तस्याऽकिञ्चित्करत्वात, यावजीवमिति प्रतिपत्तन्यम् , शेषाणां तु भङ्गः कमेण, यदि प्रायश्चित्तप्रतिप- प्रतिकासमाप्तेस्तदन्यस्याश्वाग्रहणात, अनुष्ठानरूपत्वाचारित्या नानुसंधत्ते इति । अन्ये पुनराहु:-चतुर्थमहावतप्रतिसेवने । त्रस्व,शरीराभावे च तदयागात् । अत एवोच्यते "
सिनोचJain Education International For Private & Personal Use Only
www.jainelibrary.org