________________
(१९४७) चस्ति ग्रनिधानराजेन्छः।
चरित्तकप्प रितीनो अचरिती"नो अचरित्रीति च अविरतेरजावा. गच्छाणुकंपयाए, आयरिय गिलाणे आचतीए य॥ दिति । अनन्तरं चारित्रमुक्तम् । तब विधा-तपःसंयमनेदादिति
पमिसेवा खलु जणिता, एते खलु कारणा ते उ । तबोनिरुपणावातिदेशमाह-(पवं तवे संजमे सि) प्रश्ननिर्वचनाभ्यां चारित्रवत्तपःसंयमौ वाच्यौ, चारित्ररूपत्वाच्योरिति ।
तेहि य तेणादासं, गच्चस्स हाणसेवणा होति ॥ म.१ .१०.।
आयरियाण व अट्ठा, विभासवित्यारदुऍ एत्थं । अष्टादश चारित्रभवाः
णातुं तवं विणासं, अरगा साहारणेण एवं तु ।। “भाराहणा य एत्थं, चरणपरिवत्तिसमयमो पभिई । पायरियस्स विणासे, गच्छविणासो धुवं एवं । प्राबरखंतमजस्सं, संजमपरिपालणं विहिणा." ॥१॥ इति । आगाढे गेलएणे, कंदातिविनास प्रावती वसुना ॥ पर्व चेह यद्यपि चारित्रप्रतिपत्तिभवा विराधनायुक्का अनि
देवावति तह जोगा, वतीवग्गओ तह जागो चेव । कुमारवर्जनवनपतिज्योतिष्कत्वहेतुभवसहिता दश, अबिराध. नाभवास्तु यथाक्तसाँधमादिदवेलाकेसवासिद्धपुत्पात्रीहत
एतेहि कारणोहिं, अप्पचेहि नो तु सेवेज्ज ॥ वासप्त, अष्टमश्च सिकिंगमनभव इत्येवमष्टादश चारित्रभवा
मुहसीलयारें जोऊ, आवजतिण विय सुज्कती सोन। सक्ताः। भूयते चाटैव नयाँश्चारित्रं जबति।ज०१५।०१3०। जो पुण पत्ते कारणे, जयणा आसेवणं करेज्जा ह॥ बषसायनेदे, चारित्रमपि समभावलकणो व्यवसाय एव, बो
तस्स सेवणा विजा सा, कोगे सव्वे जिणेहि तं इणमो। धस्वभावस्याऽत्मनः परिणतिविशेषत्वात् । स्था०३ ग.३ उ०।
गच्छाणुकंपयाए, आयरियगिलाण आवदि वि दिये। चरित्तगुणप्पमाण-च (चा)रित्रगुणप्रमाण-न। चरस्यनिन्दितमनेनोति चरित्रं, तदेव चारित्रं, चारित्रमेव गुणः। साबधयो
जत्थेव य पमिसेहो, सचरित्ताऽऽसेवणा तत्थ । गाबिरतिरूपे गुणप्रमाणभेदे, तच्च पञ्चविधम्-"चरित्तगुणप्प
पुरिमस्स पच्छिमस्स य, मजिऊमगाणं तु जिणवरिंदाणं ॥ माणे पंचविहे पाते। तं जहा-सामाश्मचरितगुणप्पमाणे, प्रासेवणा य सचरि-त्तया य अत्येण अणुगम्मा ।
आवजावणचरितगुणप्पमाणे, परिहारबिसुद्धिमचरित्तगुण- क्यभंग पि करतो, जह सचरित्ती कहं तु अत्येणं ॥ प्पमाणे, सुदुमसंपरायचरितगुणप्पमाणे, अहक्वायचरितगुणप्पमाणे" अनु।
अणुगंतव्वं एयं, भन्नति आगाढकारणतो। चरित्तकप्प-चरित्रकल्प-पुंचारित्रप्रतिपादके शास्र,पं०भाग
जे के अवराहपदा, कएहा मुका जवे पवयणम्मि ।
पिपरिसपरिच्छणाए, दुगठाणेणं मुणेयम्बो । ..............", एत्तो वोच्चं चरिनकप्पं त ।
पमिसेहें अन्ना वा, पायच्चित्ते य ओह णिच्चए॥ जे तु विहाणचरित्ते, वतेमु गुरुलाघवं चेव ।।
आहेण न सहाणं, अत्यविरेगेण वोगमियं । पंचविहम्मि चरित-म्मि वएिणता जे जहि अणजागा।
हिंसादवराहपदा, किरहे अणुघाति सुकिला लहुगा। एसो चरित्तकप्पो, जहकयं होति विएणो॥
णिप्परिसपरिच्छम्मे, जह कणगं ताव णिहसेसु । सामाश्याहि पंचहि, सबो वि नवे बहुत्तरं कंग।
एवं परिच्छिऊणं, पायवयं गच्छमावती जंतु ॥ सन्वगुरुगा अहिंसा, तीसे सारक्खण सेसाणि ॥
पित्यारयम्मि पत्ते, जयणाए णिसेव सचरिती। मेहुणवयं च तत्तो, ततो अदत्तं मुसं तत्तो।
उहाणा मूलुत्तर-दप्पे मजए य होति पडिसेहो ॥ सव्वलहुओ परिग्गह, सम्बावत्याऍ रागनिग्गहणं ॥
कप्पे जयणागुप्मा, जो पुण निकारणासेवे । मोगे पुण गरुगतरो, सव्वेसु भवे मुसावादो।।
पायच्छित्ते पावति, तं दुविहं ओहियं च णेघश्यं ।। काऊण वि संघरणं, सुयवज्जाणं तु सबभंगे वि।।
श्रोहं च जमावएहं, तं दिजति तम्मि सहाणं । जेन पावंति धम्म, सुएम अह मिच्चगेते।
णेच्छइयं प्रत्येणं, वीमसेता तु देजती तं तु ।। सोतुं मिच्छवतारा, विणयं काऊण हिडए प्राह ।।
एवं अत्यविरेगं, वोगमियं छब्बिई इणमो । प्रज्जप्पनिई अम्हं, वुद्धो सला बते देह ।
कस्स कहं व कहितं, वोकमिया फम्मि किच्चे वा ।। मुसवज्जा वाएमो, धारेमो गिएिहतुं वते तेणा ॥
ग्हाणपदविजतं, अत्यपदं होति वोगमियं । बीसत्यमित्तगाणं, मुसितविहारं समोहत्ता ।
कस्स त्ति गीतगीत-स वा विकह जयण जयणाए । मिच्छत्त वेति तेणे, घेत्तुं सिक्खावयाण मा अज्जो॥ कह प्रकाण वसंतो, दिया णु सुन्निक्खब्जिक्खे । मंजह लंवति जहा, तेणा ऊ वज्जसमणेसु।
अहवा दिव राम्रो वा, कम्मि ती कारणे व इतरे वा ॥ सदम्मो गुरुखाघव-वक्खाणं सोहिकारणानिहितं ॥ कम्मि च पुरिसज्जाते, आयारादीण अन्नतरे। पत्तम्मि कारणम्मि तु, लहुयतरं पुन्च सेवेज्जा । केचिर कतिवारे खा, केवइकालं व सेवियं होजा । काणि पुण कारणाणी, जेसं पत्तेसु जयणपमिसेवा ॥ एवं बहाणेहि, सुकामुके भमुचित्तरो । चएणइ ताण इमाई, कित्तेऽहं ले समासणं ।
संघयणधितिजुताणं, सपअरुहं तु दिज्जए तत्थ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org