________________
चरित
66
निव्वाणम्म असंतम्मि, सन्या दिवखा निरत्यया ॥ तीर्थस्याचारित्रतायां साधुर्निर्वाणं न गच्छति । असति च निर्वाणे संत्री दोका निरर्थका । व्य० १० उ० । पञ्चा । ( ' उवसम' शब्दे द्वितीयभागे २०२८ पृष्ठे चारित्रमो हनी यस्योपशमताऽभिहिता) नावे होर करणं करणं नाणेण फासियं होर। दुई पि समाभोगे दो विसोही चरितस्त्र " ० ० केवकिषाणामुये चरित्रस्य लाभ एव न भवति केषानियम प्रतिचरति प्रतिपति च । श्र० चू० १ अ वीतरागाणां चरित्रं न वर्द्धते, नापि दानिमुपगच्छति, कषायाणामभावात् किन्त्ववस्थितमेकमेव परमप्रकर्षा संगमस्थानमिति सरागसंयतानां तु केषाश्चिद् वर्धते, केषाञ्चिीयते । व्य०१० उ० । व्यवहारनयमते देशभङ्गेऽपि सर्वजङ्गाभावः चारित्रमवतिष्ठत एव । व्य०१ उ० । वस्तुतो योगस्थैर्यरूपं चारित्रं महान्त्राभ्यस्वरससिद्धमिति महता प्रव न्धेनोपपादितमध्यात्ममतपरीक्कायाम्। प्रति० । " चारित्रमात्मदर्शनं मुनये साध्य-हिपालामा त् क्रियानयः ॥३॥" अष्ट० १३ अष्ट० । “सम्मत्तं श्राचरित-स्स नया नियमसो नरिथ जो पुण चरिततो, तस्स हु नियमेण सम्मत्तं ॥ १॥" संथा० | सम्मरामि उ लढे, पतियपुहखेण सावम्रो होज्जा । चरणोवसमवयाणं, सायरसंखंतरा हुंति ॥ " श्रा० ।
चरण
I
( ११४५) अभिधानराजेन्द्रः ।
पिकप चक्रभ्रामकदण्डवत् । असौ व्यकताऽप्यस्य लोपनविक्रिया ॥ २ए ॥ आधिक्यं सजातीयपरिणामप्राचुर्य स्येयं व पतनप्रतिबन्धः तत्सचे चक्रभ्रामकद एक बदामुपदेश उपयुज्यते यथाहि दमो भ्रमतश्चक्रस्य दृढभ्रम्यर्थे, भग्नभ्रमेव भ्रम्याधानार्थमुपयुज्यते न सूचितवत्येव तत्र तथोपदेशोऽपि गुणप्रारम्भाय, तत्प्रतिबन्धाय चोपयुज्यते, न तु स्थितिपरिणामं प्रतीति । तमुपदेशपदे- "बरसो विडु सफल, गुनासारंभगाज जीवाणं । परिवकमाणाण तहा, पायं न उ तडियाणं वि" ॥१॥ व्यञ्जकताऽप्यस्योपदेशस्य तद्बोन परिणाम जेनोपनतिथि या सन्निधानलक्षणा, अन्यथा घटादा दरामादेरपि व्यञ्जकत्वापत्तेरिति भावः । २६ । द्वा० १७ द्वा० । अव्यस्तचं निर्दूषणं प्रसाध्य - " श्रलमित्थपसंगणं, एवं खलु होश भावचरणं तु । परिस्थितं भावे जिग्रकम्मजोपणं |" इत्यादि । श्रथवाऽत्र अव्यचरणम् -" नावचरणमुग्गविहारणा यदवचणं तु जिणपूजा । पढमा ज ण पुष्टि वि, ज णं पढमं चिय सत्था ||१|| कंचणमाणस्सुलिए सुवएणतले जो कारबेज जिद तो जो असंतो, सबसेजमेण वडुभवसमधिपावकम्ममलपवई निविऊ रसाय
कार्ड जिणायो मंसियमेव दाणायो विसुवियं न परो सि" प्रति ( चारित्रस्य निन्दा प्रशंखाच अनुसराश्य' शब्दे प्रथमभागे ०११ पृष्ठे उता चारित्रस्यावर्ण पदवीति 'या' शब्दे ७६३ पृष्ठे व्याख्यातम् )
न चरित्रं विराधयजया विसर नदिज्जंति, पमणाऽसणविसं पि वा । काल धिकण परिपत्र, नो चरितं विराहए ।
२८७
Jain Education International
6
चरित
यह एयाई न सकेज्जा, तो गुरुणो लिंगं समप्पिय । विदेसे जत्य नागच्छे पडती तस्य गंतूणं ॥ अणुव्वयं तु पालिज्जा यो जविया णिकम्मो | महा० ए अ० ।
9
वियचरिमन्ययाई परं परितमिह सम्यदम्बे " इति 'सामान्य' शब्दे प्रपञ्चयिष्यते) आहारशुद्धिरेष मुख्यश्चारितुष्यते । " पिंडं बसतो, अरि इत्य संसश्रो नत्थि । चारिप्तम्मि असंते, सव्वा दिक्खा निरस्थीया ॥ " ० ० इदानीमप्यस्ति चारित्रं पयामा मचिन्तां कृत्वा, ननु तर्हि द्वाविंशतिजिनयतीनां ऋजुप्राशनां भवतु धर्म्मः परं प्रथमजिनयतीनां ऋजुजडानां कुतो धर्मः ?, श्रनवबोधात्, तथा च वक्रजमानां वारयतीनां तु सर्वथा धर्मस्य अभाव एव, मैवम, ऋजुजमानां प्रथमजिनयतीनां जम स्वेनसावेऽपि भावस्य विशुत्वा भवति धर्म तथा चानामपि रजिनापेक्षा अविशुको जवति, परं सर्वथा धर्मो न भवति इति न वक्तव्यम्, तथावचने हि महान् दोषः । यदुक्तम्-" जो भणइ नत्थि धम्मो न य सामश्यं न चैव य वयाई । सो समण संघवज्भो, arraat समणसंघेण " ॥ १ ॥ कल्प० १ क्षण । दर्श० । पञ्चा। एष एवार्थः पुष्करिण्यादिदृष्टान्तेन भायनीयः । यथापूर्वकाले पुष्करिण्यादयो महापरिमाणा आसन्, इदानीं तु न तथा, तथापि पुष्करिय पवेत्वेपमिदाम दोनमपि त्वं न विजहाति किन्तु यावाायश्वितं तावन्प्रायश्चितम् । न विणा तित्थ नियंडे दि नियंता वा अतित्यगा चैत्र ।
कायसंजमो जा - व ताव अणुसज्जणा दोहं । निधैर्विना तीर्थं न भवति तेनापि विना निथा अतीर्थका स्तीर्थरहिता भवन्ति, परस्परात्र्यवच्छिन्नतया एकस्याऽपरस्य भायात, निर्धन्धा तदेतदपि संयतैर्विना न तीर्थ, नापि तीर्थमन्तरेण संयता निर्ग्रन्थाः, संयताम्य प्रथमभवनेन चतुर्दशपूर्वरयवच्छेदेऽपि विद्यन्ते यतो यावत् पटुकाय संगमस्तावत् द्वयानामनुषजनाऽनुवर्त्तमाना समस्ति, पटुकाय संयमश्च प्रत्यक्षतोऽद्याप्युपलभ्यते, ततः सन्ति निर्थन्थाः सन्ति संयता इति प्रतिपत्तव्यं, तत्सत्वं प्रतिपत्तव्यं तत्सस्वप्रतिपती तीर्थ सचारित्रमित्यपि प्रत्येक चारित्रे सति प्रायभितमस्त्येक ॥ सव्वहि परूविय, छक्काय महव्त्रया य समितीओ ! स क्षेत्र य पद्मवणा, संपतिकाले वि साहूणं ॥ तेनोवपन्न विश्वं दंसणना खेहिँ एक सिर्फ तु । निगा वोच्चिना, जं पिय जणियं तु तन्न वहा ॥ पूर्व साधूनां सर्वज्ञैश्चारित्रस्य प्रतिपत्तयो रकणाय च षट्टायानां महाव्रतानि सतिश्च प्ररूपिताले च प्रतिज्ञाना सम्यगाराभ्यतया संप्रतिकालेऽपि साधूनामस्ति, तत उपपन्नं सम्प्रत्यपि चारित्रमस्ति, एवं च सिद्धं न तीर्थ ज्ञानदर्शनाज्यां ब्रजसि, किंतु इनदर्शनचारिरिति १००
66
"से भयचं ! उ कालसमत
For Private & Personal Use Only
तथाकटिकरापर्यन्तमपुच्छा ? । गोयमा ! तत्र परेणं उटुं दीयप्राणे जे केह छायसमारंजा से भ
www.jainelibrary.org