________________
चरित्त
(१९४४) अभिधानराजेन्द्रः।
चरित कि चायं केवलदर्शनपको न भवत्येवागमजिदः योरिति योगः, किं,न विराधयति चरणं नखएमयति चारित्रं,यदि सुसाधो, कस्य तर्हि भवत्यत आह
संयमेऽपि पृथिव्यादिसंरक्वणादिलक्षणे, वीर्ये सामर्थ्य, उपयोदसणपक्खो सावरें, चरित्तभट्टे अमंदधम्मे अ।
गादिरूपतया न निगूढ येत् न प्रच्चादयेत,मातृस्थानेन (न हावे. दंसणचरित्तपक्खो, समणे परसोअकखम्मि ।। एए॥
जत्ति) ततो न हापयेदिति संयमं न खण्डयेत्, स्यादेवं संयम
गुण इति गाथार्थः । संयमयोगेषु पृथिव्यादिसंरक्षणादिव्यादर्शनपक्कः श्रावके ऽप्रत्याख्यानकषायोदयवर्तिनि, चारित्रभ्रष्टे
पारेषु, सदा सर्वकालं, ये पुनः प्राणिनः(संतबिरिया विसीयंति च कस्मिश्चिदव्यवस्थितपुराणे, मन्दधम्मच पावस्थादी दर्शनचा- त्ति) विद्यमानसामा अपिनोत्सहन्ते, कथं ते विशुरुचरणा रित्रपक्षः श्रमणे जवति, किंभूते?, परलोककाजिणि, सुसाधा- जवन्ति ? इति, योगेनैवेत्यर्थः । बाह्यकरणालसाः सन्तः, प्रत्युवित्यर्थः । प्राकृतशैल्या चेह सप्तमी षष्ठव्यर्थे एव अष्टव्या,दर्शन
पेक्वणादिबाह्यचेष्टारहिता इति गाथार्थः ।। १०४ ।। प्रहणाच्च ज्ञानमपि गृहीतमेव अष्टव्यमतो दर्शनादिपकनिरूपो
आह-ये पुनरालम्बनमाश्रित्य बाह्यकरणानसा भवन्ति वेदितव्य इति गाथार्थः ।। एEM
तेषु का बातेति !, उच्यतेअपरस्त्वाह-यद्येवं बहीभिरुपपत्तिभिश्चारित्रं प्रधानमुपवर्यते भवता,ततश्च ते देवास्त्वलं ज्ञानदर्श
माळेवणेण केणइ, जे मन्ने संजमं पमायति । नाज्यामिति न तस्यैव, तद्व्यतिरेकेणासंजवात ।
न हुतं होइ पमाणं, तूअत्थगवेसणं कुज्जा ॥१०॥ माह च
मालम्बत इत्यालम्बनं प्रयततां साधारणस्थानं , तेनालम्बपारंपरप्पसिकी, दंसणनाणेहि होइ चरणस्स ! नेन केनचित , अव्यवस्थित्यादिना ये प्राणिनः, मन्ये इत्येवमदं पारंपरप्पसिकी, जह हो तहऽन्नपानहिं ।। १०० ॥ मन्ये, संयमम उक्तलक्षणं, प्रमादयन्ति परित्यजन्ति (न हुतं होर नम्हा सणनाणा, संपुन्नफलं न दिति पत्तेनं ।
पमाणं) नैव तदालम्बनमात्रं भवति प्रमाणम् भादेयं, किंतु चारित्तजुत्रा दिति उ, निसिस्सए तेण चारित्तं ॥११॥
भूतार्थगवेषणं कुर्यात्तत्वार्यान्वेषणं कुर्यात् । किमिदं पुएमाल
म्बनमाहोस्विन्नेति, यद्यपुष्टमविशुरुचरणा एव ते, मथ पुष्टं बि. पारम्पय्येण प्रसिद्धिः पारम्पर्यप्रसिद्धिः स्वरूपसत्ता, पतदु- शुद्धचरणा ति गाथार्थः । प्राब० ३ ० । ध०। कं भवति-दर्शन ज्ञानं, चारित्रम् , एवं पारम्पय्येण चरणस्व. रूपसत्ता, सा दर्शनशानाभ्यां सकाशाद्भवति चरणस्यातस्त
पवममुना प्रकारेण चरित्रे विद्यते शोधिः, तदादवतः द्भावभाबित्वाच्चरणस्य त्रितयमप्यस्तु। लौकिकन्यायमाह-पा.
कुर्वतश्च शोधिमेवमुक्तप्रकारेण दृश्यते, यदपि
चोक्तं दर्शनशानाज्यां तीर्थ याति तदरम्पर्यप्रसिद्धिर्यथा भवति तथाऽन्नपानयालोकेऽपि प्रतीतैवेति क्रिया, तथा चान्नार्था स्थालीन्धनाद्यपि गृह्णाति, पानार्था
प्पयुक्तं यथा भवति तथा शृणुत।
अयुक्ततामेव कथयतिचकाक्षाऽऽद्यतखितयमपि प्रधानमिति गाथार्थः ॥१००। आहयद्येवमतस्तुल्यबलत्वे सति ज्ञानादिना किमित्यस्थानपकपात
एवं तु नणंतेणं, सेणियमादी वि थाक्यिा समणा । माश्रित्य चारित्रं प्रशस्यते भवतेत्यत्रोच्यते-यस्माद् दर्शनशाने समणस्स य जुत्तस्स य, नत्थी नरएमु नववातो॥ संपूर्णफलं मोक्षलवणं न दत्तःन प्रयतःप्रत्येकं, चारित्रयुक्त यदि नाम ज्ञानदर्शनाभ्यां तीर्थ, तहि प्रवचनं , तच्च श्रमणेषु दत्त पत्र, विशेष्यते तेन चारित्रं,तस्मिन सति फलभावात, शति
व्यवस्थितं, तत एवं भणता त्वया श्रेणिकादयोऽपि श्रमणा व्य. गाथार्थः ॥१०१॥
वस्थापिताः, तेषामपि शानदर्शनावात् , न चैतमुपपन्नम, प्राद-विशिष्यतां चारित्रं किंतु
यतः श्रमणस्य, श्रमणगुणयुक्तस्य च नास्ति नरकेषूपपातः । नजममाणस्स गुणा, जह होति ससत्तिो तवसुएस। तवन श्रेणिकादीनामसंभवात् । एमेव जहासत्ती, संजममाणे कई न गुणा ॥१०॥ जंपिज्ज हु एकवीसं, वाससहस्साणि होहि तित्थं तु । 'मुज्जमाणस्स'उद्यच्छत उद्यम कुर्वतः,की,तपःश्रुतयोरितियोगः। तं मिच्छा सिघी वि य, सव्वगतीसुं च होज्जाहि ॥ गुणास्तपोकानाद्याप्तिानेर्जरादयो यथा नवन्ति स्वशक्तितः स्व. यदपि सूत्रे च भणितम्-एकविंशतिवर्षसहस्राणि तीर्थमनुवशक्त्युद्यमवत एवमेव यथाशक्ति, शक्त्यनुरूपमित्यर्थः। ( संज- र्तमान भविष्यति इति, तदपि त्वन्मतने मिथ्या प्राप्नोति , पदस्वपि ममाणे करण गुण सि) संयममाने संयमं पृथिव्यादिसंरक- समासु ज्ञानदर्शनजाविनश्चिरकालमपि तीर्थानुषजनप्रसणादिलकणं कुर्वति सति साची, कथं न गुणाः, गुणा पवेत्यर्थः। तः । यथा सर्वास्वपि च गतिषु सिकिरप्येवमनिवारितप्रसरा अथवा-कयं गुणा येनाविकमसंयमानुष्ठानरहितो विराधकः भवेत् । सम्यग्दर्शनशानयुक्तानां चारित्ररहितानां सर्वगतिप्रतिपद्यते इत्यत्रोच्यते
वपि जीवानां भावात, ये चानुन्नरोपपातिनो देवास्ते नियअणिराहतो पिरिश्र, न विरादे चरणं तवसुएसु ।।
मतस्तद्भवसिकिगामिनो भवेयुः , तेषामनुत्तरकानदर्शनोपेजइ संजमे वि पिरिअं, न निगृहिज्जा न हाविज्जा॥१०॥
तत्वात् , न चैतदिष्टम , तस्मादिदमागतम-“ पच्छित्तम्मि
असंतम्मि, तित्थे नो सचरित्तया।" असति विद्यमाने प्रायसंजमजोगेसु सया, जे पुण संतविरिया विसीअंति ।।
श्चित्ते चारित्रं न तिष्ठति , प्रायश्चित्तमन्तरेण चारित्रस्व गुदिन कह ते विमुद्धचरणा, वाहिरकरणालसा हुंति ॥ १०४॥ | भवेत् , चारित्रे चासति तीर्थस्य न सचरित्रता । अनिगृहन् वीर्य प्रकटयन सामय यथाशक्त्या,की, तपाधुत-।
। अचरितयाएँ तित्थस्स, निवाणम्मिन गच्च।
अचरित्याए तित्यस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org