________________
चरित
चरित्त
अभिधानराजेन्द्रः। मुहम अहवायाई, स्वयओसमोव नमुत्तो॥१२५७॥
किंचसामायिकच्चेदोपस्थापनीयपरिहारविशुस्किसकणान्यायानि सव्वाश्रो विगईओ, अविरहिआ नाणदंसणधरेहिं । श्रीस्सि चारित्राणि श्रेणियादम्यत्र कषायदयोपशमात् पूर्वप्र
ता मा कासि पमायं, नाणेण चरित्तरहिएणं ।। ए | तिपन्नानि प्रतिपाद्यमानानि च लभ्यते, अनिवृत्तिबादरस्य पुनरुपशमश्रेणौ तदुपशमात्पूर्वप्रतिपन्नानां तेषां लाभः, कपक
सर्वा अपि नारकतियनरामरगतयः अविरहिता अबियुक्ताः, श्रेणौ तु कयादिति । सूदमसंपराययथाख्यातचरित्रे तूपशमशे
कैः१, ज्ञानदर्शनधरैः, यतः सर्वास्वेव सम्यक्त्वश्रुतसामायियौ कषायोपशमातू, कपकश्रेणी तु तवक्षयाल्लभ्येते, नान्यतः,
कध्यमस्त्वेव,न च नरकगतिव्यतिरेकेण अन्यासु मुक्तिः, चारिकयोपशमान प्राप्यत इत्यर्थः॥ १३५७॥
त्राभावात,तस्माचारित्रमेव प्रधानं मुक्तिकारणं, तनावमावित्वा
दिति, यस्मादेवं ( तामा कासिपमायं ति) तत्तस्मान्मा काषी: आह-ननु "तस्स विसेसा मे पंच" (१९५४) इत्यत्र किं
प्रमादं ज्ञानेन चारित्रम, एतेन तस्येष्टकलासाधकत्वात् । कामसामान्य चारित्रमात्रं तच्छन्दस्य वाच्यम, अहोस्वित् द्वादशा
ग्रहणं च दर्शनोपलकणार्थमिति गाथार्थः ॥ १५ ॥ नां कषायाणां कयादिभ्यो यदनन्तरमेवोक्तं तदेबेत्याशङ्क्याह
इतश्चारित्रमेव प्रधान, नियमेन चारित्रयुक्त एव लन्न चरित्तलाजो, खयाइओ वारसएह नियमोऽयं ।
सम्यक्त्वसद्भावादाह चन उ पंचविहनियमणं, पंच पिसेस त्ति सामएणं ।१२५८।।
सम्मत्तं अचरित्त-स्स हुन्ज भयणा निमसो नत्थि । द्वादशानां कषायाणां कयादितः क्वयक्कयोपशमोपशमेभ्य एव | साभश्चारित्रस्य, नान्यथा इत्येवमेवेह नियमो षष्टव्यो, न तु
जो पुण चरित्तजुत्तो, तस्स न निअमेण सम्मत्तं ॥६॥ पञ्चविधनियमनं, द्वादशकषायाणामेव क्षयादितो लब्धस्य सम्यक्त्वं प्राइनिरूपितस्वरूपम् , प्रचारित्रस्य चारित्ररहिचारित्रस्य पञ्चैते विशेषा इत्येवंचूतो नियमोऽत्र न कर्तव्य
तस्य प्राणिनः, भवेत् भजनया विकल्पनया, कदाचिद् भवति श्त्यर्थः । किं तर्हि ?, द्वादशानामधिकानां वा कषायाणां कया.
कदाचिनेति नियमशो नास्ति नियमेन न विद्यते, प्रभूतादितो बब्धस्थ तस्य सामान्येनैव चारित्रस्यैते वक्ष्यमाणाः नां चारित्ररहितानां मिथ्यादृष्टित्वात, यः पुनश्चारित्रयुक्तः पञ्च विशेषा इत्येवं सामान्यं चारित्रमात्रं तच्छन्दस्य संबध्यत सत्वस्तस्यैव, तुशब्दस्यावधारणार्थत्वात् नियमेनावश्यतया शति ।। १२५८ ।।
सम्यक्त्वमतः सम्यक्त्वस्यापि नियमतश्चारित्रयुक्त एवं भाअथ कस्माद्वादश कषायाणामेव कयादितो लब्धस्य चारित्र
वात्प्राधान्यमिति गाथार्थः॥६६॥ स्य पञ्चैते विशेषा इत्येवंभूतो नियमोऽत्र न क्रियते इत्याद
किञ्चजं तिमि वारसएणं, लब्नंति खयाइअो कसायाणं ।
जिणवयणबाहिरा जा-वणाहि उबट्टणं अयाणंता। मुहमं पन्नरसएहं, चरिमं पुण सोलसएई पि ॥१५॥
नेरअतिरिअएगि-दिएहि जह सिज्जई जीवो ॥७॥ यतः सामायिकच्छेदोपस्थापनीयपरिहारविशुफिकलकणानि
जिनवचनबाह्या यथावस्थितागमपरिज्ञानरहिता,प्रत्येकं शानदप्रोण्येव चारित्राणि द्वादशकषायाणां कयादितो लभ्यन्ते, इति
शननयाऽवलम्बिनः (भावणाहिं ति) उक्तेन न्यायेन ज्ञानदर्शनकथं तत्वयादिलभ्यस्य चारित्रस्य पश्चविधत्वं स्यात् ।।
भावनाभ्यां सकाशान्मोतमिच्छतीति वाक्यशेषः। उद्वर्तनामजासूक्ष्मसंपरायचारित्रं तु संज्वलनलोभीजैतानां शेषपञ्चदश
नानां नारकतीर्यगेकेन्द्रियेज्यो यथा सिद्ध्यति जीवस्तथोद्वर्तकषायाणां कयादुपशमा लज्यते। चरमं तु यथाख्यातचारित्रं
नामजानाना इति योगः। इयमत्र भावना-शानदर्शनाभावेऽपिन षोमशानामपि कषायाणां कयात, उपशमाद वा प्राप्यते । एवं
नारकादिन्योऽनन्तरमनुष्यभावमप्राप्य सिध्यति कश्चित् , चच सति सामान्यस्यैव चारित्रस्य पञ्च विशेषा जवन्ति । इति
रणाभावातू. तेन तयोः केवलयोरहेतुत्वमोकं पतितेच्य पवैगाथापञ्चकार्थः ॥ १५॥ ॥ (चरित्रादेव मोक इति । किरिया
केन्द्रियेज्यश्च शानादिरहितेच्योऽप्युत्तो मनुष्यत्वमपि प्राप्य णय' शब्देऽस्मिन्नेव भागे ५५४ पृष्ठे उपपादितम् ) चरित्ररहितं
चारित्रपरिणाम एव सिद्ध्यति , नायुक्तो अकर्मभूमिकादिरत कानं दर्शनं वा न वातन्त्र्येण मोक्षसाधनम् । प्राव३ अ० ।
| इयमुद्वर्तना कारणांवैकल्यं सूचयतीति गाथार्थः ।। ६७ ॥ साम्प्रतमसहायदर्शनपके दोषा उच्यन्ते । यदुक्तं-"न सेणिो
पुनरपि चारित्रमेघ प्रकं समर्थयन्नाहमासि" इत्यादि । तन्न । तत्त्वत एवासौ नरकमगमत, असहा- मुह वि सम्मबिट्टी, न सिज्झई चरणकरणपरिहीणा। यदर्शनयुक्तत्वात् , अन्येऽप्येवंविधा दसारसिंहादयो नरकमेव
जं चेव सिधिमूलं,मूढो तं चेव नासेइ ।।८।। गता इत्याहदसारसीहस्स य सेणिस्स, पेढालपुत्तस्स य सञ्चइस्स।
सुष्ठप्यतिशयेनाऽपि, सम्यग्दृष्टिन सिद्ध्यति, किंभूतः?, चरण
करणपरिहीनः,तद्वादमेव च समर्थयति,किमिति?, यदेव सिकि. अणुत्तरादसणसंपया तया,विणा चरित्तेण हराग गया।
मूसं तदेव मोककारणं सम्यक्त्वं,मूढस्तदेव नाशयति, केवलं तदसारसिंहस्य अरिष्टनेमिपितृव्यपुत्रस्य, श्रेणिकस्य च प्रसेन- हादसमर्थनेन "एक पि असद्दहतो, मिच्छत्तं" इति वचनात् । जितपुत्रस्य , पेढामपुत्रस्य च सत्यकिनः , अनुत्तरा प्रधाना, अथवा-सुष्ठपि सम्यग्दृष्टिः , कायिकसम्यग्दृष्टिरपीत्यर्थः । न कायिकीत्युक्तं भवति, का?, दर्शनसंपत, तदा तस्मिन् काले, सिध्यति चरणकरणपरिदीनः, श्रेणिकादिवत, किमिति ?, यतथापि विना चारित्रण धरागतिं गता नरकगतिं गताः, नरक- देव सिकिमूलचरणकरणमूढस्तदेव नाशयति, अनासेवयेति गति प्राप्ता रति वृत्तार्थः॥ १४ ॥
गाथार्थः॥ ८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org