________________
(१९४२) निधानराजेन्द्रः ।
चरित
साई, परिस्साई । एवमेव चन्त्रिहे चरिते पन्नत्ते । तं जहा - जिन्ने० जात्र अपरिस्साई ।
तथा निम्नः स्फुटितो, जर्जरितो राजीयुक्तः, परिश्रावी दुपक्कत्वात् करकः, अपरिधावी कठिनत्वादिति । चारित्रं तु जिनं मूलप्रायश्चित्तापस्या, जर्जरितं छेदादिप्राप्त्या परिश्रावि सूक्ष्मातिचारतया, अपरिश्रावि निरतिचारतयेति । इह व पुरुषाधिकारेऽपि यच्चारित्रलकणं पुरुषधर्मभरानं तद्धर्मध र्मिणोः कथञ्चिदनेदादनवद्यमवगन्तव्यमिति । स्था० ४ ठा० ४ ० । ( सामायिकादिशब्देषु पृथमयाख्यानम् )
सामायिकादि पञ्चविधं चारित्रम्सामाइयत्य पढमं बेावणं भवे वीयं । परिहारविमुद्धी, सुमं तह संपरायं च ।। १२६० ॥ तत्तो य अक्खायं खायं सव्वम्मि जीवलेोगम्मि । जं चरिऊण सुविहिया, वञ्चंतऽयरामरं ठाणं ॥ १२६१|| ( एषां पदानां व्याख्या स्वस्वस्थाने ) विस्तरार्थं तु भाष्यकृदाह
सन्यामि सामइयं, बेया विसेस पुणे जिनं । अविसेसियमा मयं, ठियमिह सामएएसभाए || १२६२|| सावज्जजोगविरह, त्ति नत्थ सामान्यं हा तं च । इत्तरमावक ति य पढमं पढमंतिम जिणं ॥ १२६३ ॥ तित्थेसुमणारोविय - वयस्स सेदस्स थोवकालीयं । सेसाणमात्रकादियं, तित्थेसु विदेहयाणं च ।। १२६४ ॥ सर्वमपीदं चारित्रमविशेषतः सामायिकमेव, एतदेव च बेदादिविशेषैर्विशिष्यमाणमर्थतः संज्ञातश्च नानात्वं प्रतिपद्यते, तत्राद्यं विशेषणाभावात्सामान्य संज्ञायामेवावतिष्ठते सामायिकमिति । तत्र सावद्ययोगविरति स्वरूपमेतत्सामायिकम् । तथ द्विधा इत्वरं यावत्कथितं च । तत्रेत्वरं स्वल्पकालीनं भरतैरावताद्यचरमतीर्थकर तीर्थयोरेवानारोपितमहाव्रतस्य शिष्यकस्य दृष्टव्यम् । यावत्कधिकं यावजीविकं भरतैरावतप्रथमचरमवर्जशेषतीर्थकर तीर्थसाधूनां महाविदेहजानां च साधूनामव सेयमिति || १२६४ ।।
भथ प्रेरकः प्राह
न जावज्जीवाए, इत्तरियं पि गहियं मुयंतस्स । हो पनाओोवो, जहाssवकहिथं मुयंतस्स ।। १२६५ ॥ श्राह - ननु करोमि भदन्त ! सामायिकं यावज्जीवमित्येवं व्रतग्रहणकाले इत्वरमपि सामायिकं गृहीतमुपस्थापनायां मुञ्चतः प्रतिज्ञालोपः प्राप्नोति यावत्कथितपरित्याग इव ।
श्रत्रोत्तरमाह
न लियं सव्वं चिय, सामाइयमिणं विमुद्धिओ जिनं । सावज्जविरइमइयं को वयलोवो विसुद्धीए || १२६६ ।। ननूकं सर्वमेवेदं चारित्रमविशेषतः सावययोगविरतिसामास्यात् सामायिकमेव बेदादिविशुद्धिविशेषैर्विशेष्यमाणमन्यथात्वं प्रतिपद्यते, ततः को नाम विशिष्टतरायां विशुद्ध प्रतिपद्यमानायां व्रतलोपः १ न कश्चिदित्यर्थः ।। १२६६ ।।
Jain Education International
For Private
चरित
कुत इत्याह
क्म भंगो, जो पुरण तं चिय कर सुधयरं । सन्नमित्तविसिहं, सुमं पिव तस्स को भंगो ।। १२६७ ॥ उन्निष्क्रामतः प्रव्रज्यात्यागमेव कुर्वतो व्रतभङ्गो प्रवति, यर पुनस्तदेव प्राकू ग्रहीतं चारित्रं विशुद्धतरं संपादयति, संज्ञामात्रेण तु चारित्रं विशिष्टं भिन्नं, तस्य भङ्गो न भवति, किं तु सुतरामेव व्रतनैर्मल्यं संपद्यते, यथा सामायिक संयतस्य (सुडुमं ति ) सूक्ष्मसंपरायं प्रतिपद्यमानस्य, बेदोपस्थापनीयस्य वा परिहारविकिमकुर्वतो व्रतनिर्मलत्वमिति ॥ १२६७ ॥ artपस्थापनीयस्य व्याख्यानमाहपरियायस्य यो, जत्थोवडावणं वसुं च ।
मह, मणरेयरं विद्धं ।। १२६८ ॥ सेहस्स निरइयारं, तित्यंतरसंकमे च तं होज्जा । मूलगुणघाणोसा - इयारमुभयं चव्यिकप्पे ।। १२६ए ॥ ( जत्थ ति ) यत्र चारित्रे पूर्वपर्यायस्य छेदो व्रतेषु चोपस्थापनं विधीयते, तदिह छेदोपस्थापनं, तश्च द्विधा सातिचारमनतिचारं च । तत्र शिष्यकस्यापस्थापनायां तीर्थान्तरसंकान्तौ वा यदारोप्यते तन्निरतिचारं भवेत्, यत्तु मूलगुणघातिनः पुनरपि समारोप्यते तत्सातिचारम् । एतश्च्चोभयमपि स्थितकल्प एव जवति, न स्थितास्थितकल्पे, तत्र नरतैरावतप्रथमचरमतीर्थकर साधूनां स्थित कल्पः । विशे० प्रव० । श्रातु० । सूत्र० । पं० प्रा० आ० म० । ( 'सामाश्य' आदिशब्दे पृथक् २ व्याख्यानम् ) ( केषां कषायाणामुदये चारित्रमतिचर्यते इति अश्यार' शब्दे प्रथमभागे ८ पृष्ठे उक्तम् )
अथ तत्कयोपशमादिभ्यश्चारित्रप्राप्तिमभिधित्सुराह वारसविदे कसाए, खत्रिए नवसामिए व जोगेहिं । अन्न चरितभो, तस्स विसेसा इमे पंच ।। १२५४।। द्वादशविधे द्वादशप्रकारेऽनन्तानुबन्धादिभेदभिन्ने, कषाये, जा तावेकवचनं, क्रोधादिलक्षणे, रूपिते विध्याताम्नितुल्यतां नीते, उपशमिते भस्मच्छशदहनकल्पतां प्रापिते, वाशब्दात् कयोपशमे चार्धविध्यातज्वलनसमतामुपकल्पिते, योगेर्मनो वाकायरूपैः प्रशस्तैर्हेतुभिर्लज्यते चारित्रलानः, तस्य च सामान्येन चारित्रस्य विशेष प्रेदा एते वक्ष्यमाणाः पञ्च । इति निर्युक्तिगाथार्थः ॥ १२५४ ॥
प्राष्यम्
खविए उवसमिए वा, वासदेणं खओवसमिए वा । वारसव कसाए, पत्थकाणाइजोगेहिं ॥ १२५५ ।। गतार्था: नवरं प्रशस्तभ्यानं प्रशस्तं मनः ॥ १२५५ ॥ क्षीणादिकषायस्वरूपमाह
वीणा निव्वाहुया -सणो व छारपिहिय व्व उवसंता । दरविज्झायविहाय जलगोवम्मा खओवसमा १२५६ व्याख्यातार्था, नवरम् श्रर्द्धविष्यात विघट्टितज्वलनोपमाः कायोपशमिककषायाः, क्षयोपशमावस्थेषु हि कषायेषु दलिकस्य वेदनमप्यस्ति तच्च विघट्टितवह्निकल्पमिति ॥ १२५६ ॥
अथ कस्य चारित्रस्य कथं लाभ इत्याहयो वा समय बा, खओवसमय व तिनि लन्नंति |
Personal Use Only
www.jainelibrary.org