________________
चरमंत अभिधानराजेन्दः।
चरित्त णिवं० जाच गच्छइ, उवरिल्लामो चरिमंताओ हेडिवं च- चरमणिदाहसमय-चरमनिदाघसमय-पुं० । जेष्ठमासपर्यन्ते, रिमंतं एग जाव गच्चइ, हेडिवामो चरिमंताओ नव- जी० ३ प्रति०।। रिखं चरिमंतं एगसमएणं गच्चइ। हंता गोयमा! परमा-चरमतित्थयर-चरमतीर्थकर-पुं० । अन्तिमतीर्थकरे, यथाऽवएपोग्गलेणं लोगस्स पुरच्छिमिल्लं तं चेव० जाव उपरिवं सर्पिण्यां महावीरः । स्था० १ ग १ उ०। चरिमं गच्छइ॥
चरमन्नव-चरमनष-त्रि- । चरम एव भयो यस्य प्राप्तस्तिष्ठति, "श्मीसे गं" इत्यादि । (उचरिल्ले जहा दसमसए विमला देवभवो वा चरमो यस्य सः, चरमनवो भविष्यति यस्य सः। दिसा तहेव निरवसेसं ति) दशमशते यथा विमला दिगुक्ता अन्तिमभवे, प्रति०। तथैव रत्नप्रनोपरितनवरमान्तो वाच्यो निरवशेषं यथा भव- चरमवम-चरमवर्ण-पुं० । अधमवणे, यथा ब्राह्मणेन क्षत्रियायां तीति । स चैवम्-"श्मीसे नंते ! रयणप्पभाए पुढवीए उव
जातः क्षत्रियो भवति इति चरमवर्णव्यपदेशः । आचा०२ रिल्ले चरिमंते किं जीवा० गोयमा! नो जीवा"। एफप्रदेशि
श्रु० १ ० । कप्रतरात्मकत्वेन तत्र तेषामनवस्थानात् । “ जीवदेसा वि, जे जीबदेसा ते नियमा एगिदियदेसा" सर्वत्र तेषां भावात् ।
चरमसमय-चरमसमय-पुं० । सयोग्यधस्थान्तिमसमये , नं०। "अहवा एमिदियदेसायबेनियस्स य देसे, भदवा एगिदिय-चरमसमयत्नवत्थ-चरमसमयावस्थ-पुं० । चरमसमये भवस्य देसा य वेदियस्स य देसा, अहवा एगिदियदेसा य बेदि- जीवितस्य तिष्ठति यः स तथा । आयुषश्चरमसमये सिते, पाण य देसा ३।" रत्नप्रभा हि द्वीन्द्रियाणामाश्रयः, ते चैके- भ०७ श०१०। छियापेक्वयाऽतिस्तोकाः, ततश्च तपरितनचरमान्ते तेषां क
चरमाण-चरत-त्रि० । सेवमाने, स्था०५ ग०३ उ०। दाचिदेशः स्यादेशा वेति, एवं त्रीन्छियादिष्वप्यनिन्छियान्तेषु -तथा-"जे जीरप्पएसा ते नियमा एगिदियपएसा, अहवा ए.
चरवाय-चरपलक-पुं० । श्रावकरजोहरणरूपे, तत्स्वरूपमागगिदियपएसा वि बेदियस्स य पएसा १, अहवा-पगिदियप
मेन क्वाप्युलन्धमिति नदर्शितम् । (राजेन्सूहिक) एसा य दियाण य पएसा।" एवं त्रीन्द्रियादिप्वप्यनिन्छि- चरिऊण-चरित्वा-प्रव्य० । आसेव्येत्यर्थे, प्रा० म०प्र०। यान्तेषु तथा, "जे अजीचा ते विहा पमता । तं जहा-कविअजीवा य अरुविधजीवाय । जे रूविअजीबा ते चउविहा
चरिंगा-चरिका-स्त्री०। परिव्रांजिकायाम्, ओघ । प्रा०म०। पसत्ता । तं जहा-बंधा जीवा परमाणु पोग्गला।जे अरूविश्न
चरित्त-च (चारित्र-नंग'चर' गतिभवणयोरित्यस्य "श्रर्तिलूजीवा ते सत्तविहा पत्ता । तं जहा-नो धम्मत्थिका
धूसूखनसहचरइत्रः" ।३।२।१८४। इति इत्रप्रत्ययान्तं चरित्रमिप धम्मस्थिकायस्स देसे धम्मस्थिकायप्पएसा, एवं प्रध- ति भवति । चरन्त्यनिन्दितमनेनेति चरित्रम् । चारित्रमोहनीयम्मत्थिकायस्स वि, श्रागासस्थिकायस्स वि, प्रद्धासमए क्कयोपशमे,दश०१० आव० व्या'चर' गतिभक्षणयोः,चरत्ति" अद्धासमयो हि मनुष्यक्षेत्रान्तर्वर्तिनि रत्नप्रभोपरि- न्ति गच्छन्ति अनिन्दितमनेनेति चरित्रम् । “खनसहलूधूचरर्तेः" तनधरमान्तेऽस्त्येवेति । " हिहिले चरिमंते " इत्यादि । इति (पास८७) इत्रप्रत्ययः। चरित्रमेव चारित्रं,किमुक्तं भवति !, पथाऽधश्चरमान्तो लोकस्योक्त एवं रत्नप्रभापृथिव्याः, स अन्यजन्मोपात्ताविधकर्मसञ्चयापचयाय चरणं, सर्वसावधचानन्तरोक्त एव । विशेषस्त्वयम्-लोकाधस्तनचरमान्ते द्वी- योगनिवृत्तिरूपं चारित्रमिति । श्रा०म०प्र०ा चरन्त्यनिन्दितमरियादीनां देशजकत्र मध्यमरहितमुक्तमिद तु रत्नप्रभा- नेनेति चारित्रम्, अष्टविधकर्मचयरिक्तीकरणाद् वा चारित्रम् । धस्तनबरमान्ते पञ्चेन्द्रियाणां परिपूर्णमेव तद्वाच्यं, शेषाणां
सर्वविरतिक्रियायाम, विशे।चर्यते मुमुक्षुभिरासेव्यते ततुहीन्द्रियादीनां मध्यमरहितमेव, यतो रत्नप्रभाऽधस्तन
दिति, चर्यते वा गम्यते अनेन निर्वृताविति चारित्रम्, अथवाचरमान्ते पश्शेन्द्रियाणां गमागमद्वारेण देशो देशाश्च संभ- चयस्य कर्मणां रिक्तीकरणाच्चरित्रं,निरुक्तन्यायादिति । (स्था) बन्त्यतः पश्शेन्द्रियाणां तत्तत्र परिपूर्णमेव भवति, द्वान्छि- चारित्रमोहनीयतयाद्याविभूते आत्मनो विरतिरूपे परिणामे, मादीनां तु रत्नप्रजाऽधस्तनचरमान्ते मारणाम्तिकसमुदातेन (स्था)"एगे चरित्ते" तदेकं वक्ष्यमाणानां सामायिकागतानामपि तत्र देश एव सम्भवति, न देशाः, तस्यैक- दितद्भेदानां विरतिसामान्यान्तर्भावादेकस्य चैकदा भावाद्वेति, प्रतररूपत्वेन देशानेकत्वाऽहेतुत्वादिति, तेषां तत्तत्र मध्यम- एतेषां च ज्ञानादीनामयमेव क्रमो, यतो नाऽज्ञातं श्रमीयते, ना. रहितमेवेति । अत एवाह-" नवरं देसे" इत्यादि । ( चत्ता- श्रहितं सम्बगतुष्ठीयत इति । स्था०१० ठा। सूत्राचर्यते भारि चरिमंत ति) पूर्वदक्षिणपश्चिमोत्तररूपाः ( वरिमहिट्टि- सेव्यते अनेन वा, चर्यते गम्यते मोक इति चारित्रम् । मूलोत्तरझा जहा रयणप्पभाए देहिले ति) शर्करप्रजाया उपरितना- गुणकलापे, स्था०२ ग०१०। आश्रवनिरोधे, व्य०१ उ०। धस्तनचरमान्तौ रत्नप्रभाऽधस्तनचरमान्तवद्वाच्यौ, द्वीकिया- अनुष्ठाने, ज्ञा० १ श्रु. २५० । स्था० । अज्ञानोपचितस्य कर्म. दिषु पूर्वोक्तयुक्तमध्यमभङ्गरहितं, पञ्चेन्द्रियेषु तु परिपूर्ण दे. वजस्य रिक्तीकरणे, नि.चू०१००। सर्वसंवरे, सूत्र०२ श्रु०१ शभत्रयं ,प्रदेशचिन्तायां तु द्वीन्द्रियादिषु सर्वेवाद्यभङ्गकर- अ०। चारित्रमोहनीयक्वयक्कयोपशमजे जीवपरिणामे, भ०८ हितत्वेन शेषभाकद्वयम, अजीवचिन्तायां तु कपिणां चतु- श०२ उ० सावद्ययोगनिवृत्ती, प्रश्न० ३ संव.द्वार । बाह्यकम, अरूपिणां त्वासमयस्य तत्राभावेन षट् वाच्यमिति सदनुष्ठाने, रा। क्रियाचेष्टादिके, उत्त० २० अ०।। भावः। ज० १६ श०० उ० ।
कुम्भदृष्टान्तेन चत्वारि चरित्राणिचरमकाम-चरमकाल-पु.। मरणसमये , पं० व०४ द्वार।। चत्तारि कुंभा पन्नता । तं जहा-भिन्ने, जजरिए, परिJain Education International For Private & Personal Use Only
www.jainelibrary.org