________________
नरम
(१९३४) अभिधानराजेन्सः ।
चरम
वेमाणिया । नेरइए णं चंते ! गंधचरमेणं किं चरमे, लेस्मा, जहा आहारो, हावरं जस्स जा अस्थि अवेस्सा, अचरमे १ । गोयमा ! सिय चरमे, सिय अचरमे, एवं | महा णो सम्मी णो असमी सम्मदिट्टी, जहा अणाहारो निरंतरं० जाव वेमाणिए । नेरझ्या णं भंते ! गंधचरमेणं | मिच्छट्टिी, आहारओ, सम्मामिच्छट्टिी एगिदियविगलिंदिकिं चरमा, अचरमा ? | गोयमा ! चरमा वि, अचरमावि, यवज्जं सिय चरिमे,सिय अचरिमे। पुहत्तेणं चरिमोवि,अचरिएवं निरंतरं० जाव वेमाणिया। नेरइए णं नंते ! रस-| मो वि, संजओ जीवो मणुस्सो जहा आहारमो, असंजो चरमेणं किं चरमे, अचरमे १ । गोयमा ! सिय चरमे, | वि तहेव | संजयासंजओ वितहेव, णवरं जस्स जं अत्थि, सिय अचरमे, एवं निरंतरं० जाव वेमाणिए । नेरइ- णो संजया णो असंजया णो संजयासंजया जहा णो या णं जंते ! रसचरणं किं चरमा, अचरमा ?। गोयमा ! जवसिद्धी य णो अभवसिघीओ सकसाई० जाव लोभचरमा वि, अचरमा वि, एवं निरंतरं जाव वेमाणिया । कसायी सव्वट्ठाणेसु जहा आहारो, अकसायी जीवपदे नेरइएणं जंते ! फासचरमेणं किं चरमे, अचरमे ? ।। सिद्धपदे य णो चरिमो, अचरिमो, मणुस्सपदें सिय चरिमो, गायमा ! सिय चरमे, सिय अचरमे, एवं निरंतरं० जाव सिय अचरिमो, णाणी जहा सम्मदिट्ठी सम्बत्य पाजिणिवेमाणिए । नरेझ्या णं भंते ! फासचरमेणं किं चरमा, बोहियणाणीज्जाव मणपज्जवणाणी जहा आहारो,णवरं अचरमा। गोयमा ! चरमा वि, अचरमा वि, एवं० जाव जस्स जं अस्थि, केवलणाणी जहाणो लएणी णो असमी, वेमाणिया । संगहणीगाहा-" गति गिति नवे य जासा, अडाणी० जाब विभंगणाणी जहां आहारो। सजोगी. प्राणापाणू चरमे य बोपन्या । आहारजावचरमे, वनरसे जाव कायजोगी जहा आहारो जस्स जो जोगो अस्थि, गंधफासे य"॥१॥
अजोगी जहा णो सएणी णो असामी । सागारोवनभाषाचरमं चरमा भाषा , ततोऽयमर्थः-नैरयिको भदन्त । त्तो भणागारोवउत्ते य जहा अणाहारो। सवेदो जाव चरमयाऽचरमया नाषया किं चरमोऽचरमो वा शेषं सुगमम् ।
णपुंसगवेदो जहा आहारो, अवेदो जहा अकसाबहुवचनसूत्रे प्रश्नलावार्थ:-ये पृच्चासमबे नारकास्ते स्वकाल
यी, ससरीरी० जाव कम्मगसरीरी जहा आहारो, एवरं क्रमेण चरमा भाषां प्राप्ताः सन्तः तया चरमया नाषया चरम। अचरमा बा इति। ततो निर्वचनसूत्रमप्युपपन्नम । एवमुच्चा
जस्स जं अस्थि, सरीरी जहा णो भवसिकी य को साहारसूत्रे अपि जावनीये, नाव औदायिकः, शेषं सुगमम । अभवसिदी य पंचहिं पजत्तीहिं पंचहिं अपजत्तीहिं जहा प्रशा०१० पद ।
आहारओ सव्वत्थ एगत्तपुहत्तेणं दंगा जाणियब्वा । (C) जीवादयो जीवभावेन चरमा अचरमा वेत्याहारादि. "जीवेण" इत्यादि । जीवो जदन्त ! जीवनावेन जीवत्वपर्याविशेषणन प्रश्ना:
येण किं चरमः, किं जीवत्वस्य प्राप्तव्यचरमन्नागः, किं जीवत्वं जीवे णं नंते ! जीवभावणं किं चरिमे, अचरिमे । मोक्ष्यतीत्यर्थः । (अचरमे ति) अविद्यमानजीवत्वचरमसमयो गोयमा! णो चरिमे अचरिमे। हैरइए णं भंते ! रश्यना- जीवत्वमत्यन्तं न मोक्ष्यतीत्यर्थः । इह प्रश्न आह-नो नैव चरवेणं पुच्छा । गोयमा ! सिय चरिमे, सिय अचरिमे,
मः प्राप्तव्यजीवत्वावसानो, जीवत्वस्याव्यवच्छेदादिति । “ने
रहए णं" इत्यादि । (सिब चरिमे सिय अचरिमे त्ति) यो एवं जाव वेमाणिए, सिके जहा जीवे । जीवाणं पुच्चा ?
नारको नारकत्वात्तः सन् पुनः नरकगतिं न यास्यति गोयमा ! जीवा णो चरिमा, अचरिमा, णेस्यश्या चरिमा सिद्धिगमनात् स चरमोऽन्यस्त्वाऽचरमः । एवं यावद्वैमावि, अचरिमा वि, एवं० जाव वेमाणिया सिक्का जहा | निकः ( सिद्ध जहा जीवे ति ) अचरम इत्यर्थः । न जीवा । आहारए सव्वत्थ एगत्तेणं सिय चरिमे, सिय
हि सिकः सिम्तया विनयतीति । " जीवा णं " इत्यादि अचरिमे, पुहत्तेणं चरिमा वि अचरिमा वि, प्रणाहारो
पृथक्त्वदालकः तथाविध एवेति । अहारकद्वारे-(आहारए
सम्बत्यत्ति) सर्वेषु जीवादिपदेषु (सिय चरमे सिय अचरमे जीवो सिको एगत्तेणं वि पोहत्तेणं विणो चरिमो,
ति) कविश्वरमो यो निर्वास्यति,अन्यस्त्वचरम इति। अनाहारप्रचरिमो, सेसघाणेसु एगत्तपुहत्तेणं श्राहारो भव- कपदे अनाहारकत्वेन जीवः सिरुश्चाऽचरमो वाच्योऽनाहारसिकीयो जीवपदे एगत्तपोहचणं चरिमे, णो अचरिमे, |
कत्वस्य तदीयस्यापर्यवसितस्वाजीबश्वेह सिद्धावस्थ एवेति । सेसवाणेसु जहा आहारो, अजवसिघीओ सव्वत्थ एग
पतदेवाह-"अणाहारो" इत्यादि । (सेसहाणेसु सि)
नारकादिषु पदेषु (जहा आहारो त्ति) स्याश्चरमः, स्यादचरम तपुहत्तेणं णो चरिमे, अचरिमे, णो जवसिद्धी य, पो इत्यर्थः । यो नारकादित्वेनाऽनाहारकत्वं पुनर्न लप्स्यते स चरअभवसिधी य, जीवा सिधा य एगत्तपुहत्तेणं मो, यस्तु तपस्यतेऽसावचरम इति । भव्यद्वारे-"नवंसिकिजहा अजवसिद्धीग्रो, सम्मी जहा आहारओ एवं असली
भो" इत्यादि । भव्यो जीवो भव्यत्वेन चरमः, सिभिगमनेन वि, णो समीणो असमी जीवपदे सिकपदे य अचरिमो.
भव्यत्वस्य चरमत्वप्राप्तः, एतच सर्वेऽपि भवसिकिका जीवाः
सेत्स्यन्तीति'वचनप्रामाण्यादनिहितमिति । (अभवसिकियो माणुस्सपदे चरिमो , एगत्तपुहत्तेणं सलेस्सो० जाच मुक-| सम्वत्थ त्ति) सर्वेषु जीवादिपदेषु । (नो चरमेत्ति) अभव्यJain Education International
For Private & Personal Use Only
www.jainelibrary.org