________________
चरम
रमे परमाई सेवेनगुणाई, अचरमं च परमाणि वदो वि विसेसाहियाई चरमंतपदेसा अचरमंतपसा संखेज्जगुणा, चरमंतपसा व अचरमंतपसा य दो विविसेसाहिया वा एवं जाव प्रायते ।
( ११३० ) अभिधानराजेन्द्रः ।
"
,
"परिमंगलस्य णं ते!" इत्यादि सुगमं नार्थ ताचिन्तायां चरमान ( संजणारं प्रति समरि मण्डलसंस्थानस्य संख्यातप्रदेशात्मकत्वात् असंख्यातप्रदेशस्पाऽसंख्यात प्रदेशायगादस्य अन्यस्वं रत्नभाया इव भावनीयम् श्रनन्तप्रदशकस्याऽप्यसंख्यातप्रदेशाऽवगाढस्य नवरं संक्रमे अनन्तगुणा इति ततो यदा इव्यचिन्तां प्रति संक्रमणं तदा तानि चरमाएयनन्तगुणानि वक्तव्यानि । तद्यथा"समत्यो गेवराई बेज्ज
यो अनंतगुणाई अचरमं परमाणिय दोषि विसेसाहियाई" इति तदेवं संस्थानान्यपि चरमा चरमादिविमान चिन्तितानि । (७) संप्रति जी वादीन् चरमाचरमविनागेन गति चिन्तयतिजीवे ं अंते ! गतिचरणं किं चरमे अचरमे १ । गोयमा सिप परमे, सिय अचरमे ।
1
"
गतिपर्य्यायरूपं चरमं गतिचरमं तेन जीवो भदन्त ! चिन्त्यमानः किं चरमोऽचरमः ? भगवानाह - गोतम ! स्याश्वरमः, स्वादचरमः, कश्चिच्चरमः कश्चिदचरम इत्यर्थः । तत्र यः पृच्छासमये सामर्थ्यान्मनुष्यगतिरूपे पर्याये वर्तमानानन्तरं न किमपि गतिमवाप्स्यति किं तु मु भविता, स गतिचरमः, शेषस्त्वगतिचरम इति । नेरइए भंते !गविचरमेयं किं चरमे, अचरमे । गोयमा ! सिय चरमे, सिय अचरमे, एवं निरंतरं • जाव वैमाणिया । ने1 रयाणं जंते! गतिचरमेणं किंचरमा, किं अचरमा ?। गोयमा ! चरमावि अचरमावि, एवं निरंतरं नाव मागिया ॥
“ नेरइए णं अंते ! गइवरमे " इत्यादि । नैरयिको भदन्त ! गतिचरमेण सामर्थ्यानरकगतिपर्यायरूपेण चरमेण चिन्त्यमानः किं चरमोऽवरमो वा ? | भगवानाड् गौतम ! स्याश्वरमः स्यादचरमो, नरकगतिपर्यायादुदृत्तो न भूयोऽपि नरकगतिप
मनुष्यास चरम शेपस्वचरम एवं श रामकथा निरन्तरं तावद्वयं याच मानिकसूत्रम् बहुवचन दण्डकसूत्रे निर्वचनम् - ( चरमा वि अचरमा वि इति ) पृच्छासमये केवन नैरपिकास्तेषां मध्येऽवश्यं केचन नैरधिकमतिप र्यायेण चरमाः, इतरे त्वचरमास्तत एकमेवेदमंत्र निर्वचनम्-चरमा अपि अचरमा अपि एवं सर्वस्थानेष्वपि तां तां गतिमधिकृत्य जावनीयम् । प्रज्ञा० १० पद भ० । स्था० । (८) स्थितिथरमे
1
रए भंते! त्रितिचरमेणं किं चरमे, अचरमे ?। गोयमा ! सिय चरमे, सिय अचरमे । एवं निरंतरं० जाव वैमाणिया । नेरझ्या णं भंते ! वितिचरमेणं किं चरमा, अचरमा ! | गोपमा ! चरमा चि चरमावि एवं निरंतरं० जाव े माणिया । नेरइए णं जंते ! जवचरमेणं किं चरमे, किं अ
Jain Education International
चरम
चरने हैं। गोषमा ! सिय सरमे, सिपचरथे एवं निरंतरं० जाव वेमालिया । नेरझ्या णं भंते ! जवचरमेणं किं चरमा, अ चरमा है। गोपमा ! चरमो वि अचरमा वि एवं निरंतरं० जाव माणिया ||
"
"नेर ! विचरमेणं "त्यादि नैरथिको भदन्तत्रैव नरकेषु चरम स्थितिपर्यायरूपे परमेण विन्य मानः किं चरमोऽचरमो वा ? । भगवानाह स्याच्चरमः, स्यादचरमः । किमुक्तं भवति ? -यो भूयोऽपि नरकमागत्य स्थितिचरमसमयं प्राप्स्यति सोऽयरमः शेषस्तु चरमः। एवं निरन्तरं मानिकःकचिन्तायाममा वि अचरमा विशति ) ह यः पृच्छासमये स्थितिचरमसमयं प्रास्वति सोऽचरम शेपस्तु चरमा एवं निरन्तरं यावद्वैमानिक बहुत्वदमकचिन्तायाम् - ( चरमा वि अचरमा विशत) रह ये पृासमये स्थिति चरमसमये वर्तन्ते ते ते इस्त अन्यथा उनाया विरहस्यापि सम्भवाद, एकादीनामवि चोद्वर्त्तनाया भावात्. "चरमा वि श्रवरमा वि” इत्युजयत्राध्यपश्येनायिनां बहुवचनेन निधनं नोपपद्येत कि तु वे स मये वर्तन्ते ते क्रमेण स्वस्वस्थितिचरमसमयं प्राप्ताः सन्तस्तेन रूपेण चरमा अवरमा वा इत्येतचिन्तनेन उपपद्यते यथो निवचनमिति भवपरमगतिरत्र प्र १० पद
भाषासः -
नेरइए णं अंते ! नासाचरमेणं किं चरमे, अचरमे ।। गोयमा ! सिय चरमे, सिय अचरमे, एवं निरंतरं जाव बेमाशिया नेइया जंते! भासाचरमेणं किं चरमा, अचरमा है। गोयमा ! चरमा वि अचरमा नि एवं एर्गिदिय० जान वेणिया । नेरइए णं भंते! आणापाचरमेणं किं चरमे,
चरमे १ । गोयमा ! सिय चरमे, सिय अचरमे, एवं निरंतरं० नाव बेमाथिए । नेरइया णं भंते! आशापाणुचरमेणं किं चरमा, अचरमा । गोयमा ! चरमा पिअरमा वि एवं निरंतरं० जाव वैमाणिया । नेर हारचरमेणं किं चरमे, अचरमे १ गोषमा सिय चरमे, सिय अचरमे, एवं निरंतरं०जाव वेमाणिए नेरइए अंते ! आहारचरमेणं किं चरमा, अचरमा । गोयमा ! चरमा वि, अचरमा चि एवं निरंतरं०जान मालिया नेरइए णं भंते! भावचरमेणं किं चरमे, अचरमे १ गोषपा ! सिय चरमे, सिय अचरमे एवं निरंतरं० जाव वैमाणिए । नेरइया जंते ! जावचरमेणं किं चरमा, अचरमा ? । गोयमा ! चरमा
,
1
अचरमावि, एवं निरंतरं० जाव वैमाणिया । नेरइए पं अंते ! वनचरमेणं किं चरमे, अचरमे १ । गोयमा ! सिय चरमे, सिय अरमे, एवं निरंतरं० जाव वमाणिए । नेरइया णं भंते ! वनचरमेणं किं चरमा, अचरमा ? | गोवमा ! चरमा वि, अचरमा बि एवं निरंतरं० जाव
For Private & Personal Use Only
www.jainelibrary.org