________________
(१९३७) चरम अनिधानराजन्यः।
चरम चैदनुपपन,युक्तितःसंजाव्यमानत्वात् तथाहि-अनन्तानन्ता द्विप्र-| जहा संखेजपदेसोमाढे एवं. जाव पायए॥परिमालेणं देशका स्कन्धाः,यावदनन्तानन्ता ससपेयप्रदेशात्मका:स्कन्धाः,
भंते ! संगणे अणंतपदेसिए संखेज्जपदेसोगादे क चरमे अनन्तानन्ता असहाय प्रदेशात्मका:स्कन्धाः,अनन्तानन्ता अनन्त
पुच्छा। गोयमा ! तहेव. जाव आयते ॥ अर्णतपदेसिए प्रदेशात्मका,मोकवसर्वात्मनाऽप्यसङ्खधेयप्रदेशात्मकः,ते चसर्वे. ऽपि लोक एवावगाढानालोके ततोऽवसीयते, सन्स्येकस्मिन्नप्याका
असंखेजपदेसोगादे जहा संखेजपदेसोगाढे एवं. जाव शप्रदेशेऽवगाढा बहवः परमाणवो,बहवो द्विप्रदेशका: स्कन्धाः ,या. आयते ॥ बदूबहवोऽनन्तप्रदेशात्मका: स्कन्धाः।तथा चात्र पूर्वसूरयःप्रदी
संख्यातप्रदेशासंख्यातप्रदेशानन्तप्रदेशपरिमण्डलादिसंस्थानपरष्टान्तमुपवर्णयन्ति-यथैकस्य प्रदीपस्य गृहमध्ये प्रज्वलितस्य
चरमाचरमादिचिन्तायां निर्धचनसूत्राणि रत्नप्रनाया व प्रत्ये. प्रभापरमापवः सर्वमेव गृहं प्राप्नुवन्ति, तथा प्रत्येक प्रदीपस.
तव्यानि, मनेकावयवविजागात्मकत्वाविवकायामचरमं च चरहस्रस्थापि, न च प्रतिप्रदीपप्रभापरमाणवो न जिन्नाः, प्रतिप्र
माणि चेति निर्वचनं प्रदेशविवक्षयां चरमान्तमदेशाइचादीपे पुरुषस्य मध्यस्थितस्य छायानेददर्शनात,ततो यथेति स्यूसा
चरमान्तप्रदेशाश्च । अपि प्रदीपप्रभापरमाणव एकस्मिन्नप्याकाशप्रदेशे बहवो मान्ति,
सम्प्रति संख्यातप्रदेशस्य संख्यातप्रदेशाधगाढस्य परिमण्डतथा परमाएवादयोऽपि, इति न कश्चिद्दोषः, आकाशस्य तथा
लादेश्चरमाचरमादिविषयमल्पबहुत्वमनिधित्तुराहतयाऽवकाशदानस्वभावतया वस्तूनां च विचित्रपरिणमनखभावतया विरोधानावात्।।
परिमंडलस्सणं भंते ! संगणस्स संखज्जपदेसियस्स संखेपरमाणुम्मि य तइयो, पढमो तइओ य होइ उपदेसे । जपदेसोगाढस्स अचरमस्स य चरमाण य चरमंतपदेसाण य पढमो तइओ नवमो, एकारसमो य तिपदेसे ॥१॥ अचरमंतपदेसाण य दव्वट्टयाए पदेसट्टयाए दवघ्पदेसहपढमो तो नवमो, दसमो एक्कार वारसमो । याए कयरे, कयरेहिंतो अप्पा वा बहुया वा तुझा वा विसेसाभंगा चप्पदेसे, तेवीसमो य बोछब्बो ॥॥ हिया वा। गोयमा सव्वत्थोवे परिमंमयस्स संठाणस्स संखे. पढमो तश्यो सत्तम, णब दस एकार वार तेरसमो । जपदेसियस्स संखज्जपदेसोगाढस्स दवट्ठयाए पगे अचरमे, तेवीस चउन्नीसम, पणवीसइमो य पंचमए ॥ ३ ॥ चरमाइं संखेज्जगुणाई, अचरमं च चरमाणि य दो वि विसेविचउत्थ पंच बलु, पनर सोलं च सत्तरऽहारं । साहियाई, पदेसट्टयाए सनत्योवा,परिमंमलस्स संगणस्स वीसेकवीस वावी-सगं च वज्जेज दृम्मि ॥ ४॥ संखिजपदेसियस्स संखज्जपदेसोगाढस्स चरिमंतपदेसा वि चनत्य पंच उई, पनर सोलं च सत्तरऽद्वारं । अचरिमंतपदेसा संखेज्जगुणा, चरमंतपदेसा य अचरबावीसश्मविहणा, सतपदेसम्मि खंधम्मि ।। ।। मंतपदेसा दो वि विसेसाहिया,दवट्ठपदसट्टयाए सम्बत्यो, वि चउत्थ पंच छटुं, पनर सोलं च सत्तरऽहारं । परिमंडलस्स संगणस्स संरेखज्जपदेसियस्स संखेज्जपदेसोएते वन्जिय भंगा, सेसा सेसेसु खंधेसु ॥ ६॥
गाढस्स दबट्ठयाए एगे अचरमे , चरमाइं संखज्जगुणाई, "परमाणुम्मि य तो " इत्यादि पाठसिद्धम , भाविता- अचरमं च चरमाणि य दो वि विसेसाहियाई, चरमंतपदेसा चत्वात् । नवरं षट्प्रदेशादिचिन्तायां प्रतिषेध्या भङ्गाः स्तोका
संखज्जगुणा अचरमंतपदेसा संखेज्जगुणा, चरमंतपदेसा य इति, लाघबाथै त एव संगृहीताः। इहानन्तरं स्कन्धानां चरमा.
अचरमंतपदेसा य दो वि विसेसाहिया ॥ एवं वदृतंसचउरंचरमादिवक्तव्यतोक्ता, स्कन्धाश्च यथायोगं परिमण्डलादिसंस्थाने च जवन्ति । (प्रज्ञा०)
समायएसु वि जोएयव्वं ।। परिमंगलस्स णं भंते ! संगणपरिमंमले णं भंते ! संगणे संखेजपदेसिए संखेजपदेसो- स्स असंखेज्जपदेसियस्स संखेज्जपदेसोगाढस्स अचरममाढे किं चरमे,अचरमे, चरमाई, अचरमाई, चरमंतपदेसा, स्स य चरमाण य चरमंतपदेसाण य अचरमंतपदेसाण य अचरमंतपदेसा। गोयमा परिमंमलेणं संगणे संखेजपदे- दन्वट्ठयाए पदेसट्टयाए दबट्टपदेसध्याए कयरे, कयरेहितो सिए संखेजपदेसोगाढे नो चरमे,नो अचरमे,नो चरमाई,नो। अप्पा वा०४ी गोयमा! सव्वत्थोचे परिमंमलस्स संगणअचरमाई, नो चरमंतपदेसा, नो अचरमंतपदेसा. नियमा स्स असंखेज्जपदेसियस संखेज्जपदेसोगाढस्स दबटअचरमं चरमाणि य १, चरमंतपदेसा य अचरमंतपदेसा याए एगे अचरमे, चरमाई संखेज्जगुणाई, अचरमं च य, एवं० जाव आयते । परिमंमले णं भंते ! संगणे चरमाणि य दो वि विसेसाहियाई, पदेमट्ठयाए सबअसंखेजपदेसिए संखेजपदेसोगाहे किं चरमे पुच्चा । स्थोवा,परिमंमलस्स संगणस्स असंखेज्जपदोसियस्स संखेगोयमा ! असंखेजपदेसिए संखेजपदेसोगाढे जहा संखे- ज्जपदेसोगाढस्स चरमंतपदेसा अचरमंतपदेसा संखज्जगुजपदेसिए एवं० जाव आयए। परिमंमले णं भंते ! संगणे | णा, चरमंतपदेसा य अचरमंतपदेसा य दो वि विसेसाहिया, असंखेजपदोसिए असंखेज्जपदेसोगाढे किं चरमे पुच्छा दबद्यपदेसट्टयाए सम्वत्थोवे,परिमंमास्स संगणस्स असं
गोयमा ! असंखेजपदेसिए असंखेज्जपदेसोगाढे नो चरमे, खेज्जपदेसियस्स संखज्जपदेसोगाढस्स दबट्ठयाए एगेमचJain Education Internatio BOY For Private & Personal Use Only
www.jainelibrary.org