________________
चरम
'चैवम् यदा स षट्प्रदेशकः स्कन्धः षट्स्वाकाशप्रदेशेषु समधे. या विषया वैमगाते तदा भायन्तमदेशायगाडी हो घरमौ द्वौ मध्यप्रदेशावगाडावचरमौ दौ च विश्रेणिस्थप्रदेशद्वयावगाढाव वक्तव्याविति
(१९३३) अभिधानराजेन्द्रः ।
सतपदेसिएं जंते! खंधे पुच्छा ? । गोयमा ! सत्तपरसिखंचे सिय परमे १ नो अपरमे २ सिग अवसर नो चरमाई ४ नो अवरमाई ५ नो भवत्तचाई ६ सिव चरमे व अचरमे प 9 सिय चरमे व अचरमाई च सिप परमाई व अचरमेव एसिय चरमाई व अचरमाई च १० सिप परमे व अपव्यय ११ विचरमे प बाईच १२ सय परमाई च अवतव्य १२ सिय चरमाई व अवत्तव्यवाई च १४ नो अचरमे य १५ नो अचरमेय अवत्तव्ययाई च १६ नो अचरमाई च अत्तच्चए १७ नो अचरमाई च प्रवत्तव्वयाई च १८ सिय चरमेय अचरमेय अवयव १ सय चरमे व अचरमे य अवत्तव्वयाई च२० सिय चरमे य चरमाई च प्रवत्तव्वए २१ नो चरमे व अचरमाई व अव्ययाई च२२ सिय चरमाई च मचरमे य अवत्तव्वए १२३ सिय चरमाई च श्रचरमे य भवतव्ययाई २४ सिय चरमाई च अपरमाई च अवचनएश्ए सिय चरमाई चमचरमाई व अवतव्यवाई व २६ ।। "पयसि नंते! बंधे "इत्यादि सूत्रं प्राम्यत् । निर्वाचनमाद" गोपमा ! सतपसिए णं बंधे सिय चरमे नो अरमे" इत्यादि । द्वितीयचतु पोमशद शाशदशद्वाविंशतितमका नव भङ्गाः प्रतिषेध्या शेषा उपादेयाः, वक्यति च वि चटक पंच कुठं, पराणर सोलं व सतरद्वारं । बजिय बाबीसमं, सेसा भंगा उ सतम " ॥ १ ॥ तत्र घ्यादीनामष्टादशपर्यन्तानां प्रतिषेधकारणं प्रागुक्तमनुसर्तव्यं न केवलमत्र किं तु सर्वेष्वनुत्तरेषु स्कन्धेषु यस्तु द्वाविंशतितमः सोऽष्टप्रदेशकस्यैव घटते, न सप्तप्रदेशकस्येत्युक्तं प्राकू, तत इह प्रतिषेधः शेषास्तु प्रथमादयः धर्माविशतितमपर्यन्ताः सप्तदश नङ्गाः पदेशकस्यैव प्रावनीयाः केवलं विनेयजमानुग्रहाय स्थापनामात्रेोपद इयं प्रथमो धरमभङ्गः तृतीयोऽयम्यः सप्तमध रमश्चाचरमश्च, अष्टमश्वरमश्चाचरमौ च, नवमश्वरमौ चाचरमा, दशमश्वरमौ चाचरमौ च, एकादशश्चरमश्वावकव्या, द्वादशश्चरमश्चावक्तव्यौ च, त्रयोदशश्चरमौ चावक्तव्यश्च चतुर्दश. श्वरमौ चावक्तव्यौ च, एकोनविंशतितमश्चरमश्वाचरमश्चाबचपच, विंशतितमश् चरमश्चाचरमश्चान्यच का तितमश्चरमश्चाचरमी चावक्तव्यश्च त्रयोविंशतितमश्वरमी चाचरमश्चावक्तव्यश्च चतुर्विंशतितमश्चरमौ चाचरमश्चाबम्बी च पञ्चविंशतितमाचरमी चाचरमी चावव्यश्य विशतितमश्चरमी चाचरमी चायकम्यौ र परमात् प्रदेशका स्कन्धा एकस्मिनाकाशप्रदेशेऽवगाते योर पित्रिष्वपि यावत्सप्तस्वपि, तत एवं भङ्गाः सम्भवन्ति । असि भंते! संधे पुच्छा । गोयमा ! अपए१ सिए खंधे सिय चरमे १ नो अचरमे २ सिय प्रवत्तन्नए
3
Jain Education International
"
चरम
३ नो चरमाई ४ नो अचरमाई ५ नो अवत्तब्वयाई ६ सिय चरमेय अचरमे य ७ सिय चरमे य अपरमाई सिय चरमाई च अपरमे य ए सिय चरमाईच अवरमाई च १० लिय परमे य अव्वत्तवर ११ सिय चरमेय अवतव्वयाई च १२ सिय चरमाई च अन् य १३ सय चरमाई व अवसाई च १४ नो अचरमे य श्रवत्तम्बए य १५ नो अचरमे य प्रवत्तव्ययाई च १६ नो अपरमाई व अवसर य १७ नो अचरमाई च अवत्तन्वयाई च १८ सिय चरमे य चरमे य प्रवत्तव् य १ए सिप चरमे व अचरमेव भाईच२० सिप चरमेस अपरमाई व य २१ सिय चश्मे व अचरमाई च प्रवत्तन्वयाई च २२ सिय चरमाई व अचरमेय अवतव्य २२ सिय चरमाई च परमे प प्रवत्तन्वयाईच २४ सिय चरमाई च अचरमाई च प्रवत्तव् य २५ सिय चरमाई च अचरमाई च श्रवत्तब्वयाई च २६ संखेज्जपदेसिए असंखेज्जपदेसिए अणं तपदे सिए खंजदेव पदे सिए तदेव पत्तेयं जाणियब्बा ।
"पयसिप ते बंधे "इत्यादि पृष्ठा प्राप निर्वचनसूत्रम् - " अपए लिए णं बंधे सिय घरमे " इत्यादि । sta द्वितीयचतुर्थ पञ्चमाऽष्टपञ्चदशषोडश सप्तदशाऽष्टादशकपा अष्टौ नङ्गाः प्रतिषेध्याः, शेषास्तु प्राह्याः । वक्ष्यति च "बिचक पंच हूं, पन्नर सोलं च सप्तरद्वारं । पर बजियनंगा, सेसा सेसे बंधे ॥ १॥" सुगमा गयरंसेसा सेसे संधेसु इति" शेषा भङ्गाः शेषेषु सप्तप्रदेशकात् स्कन्धादितरेषु अष्टप्रदेशादिकेषु सर्वेषु स्कन्धेषु रुष्टव्याः । अन्ये त्वेवमुत्तरा
पति- जय नंगा, तेण परमचाट्टिया गंगा सेखा" सुगमम्, तेच प्रथमादयो भङ्गाः पति शभावनात् स्थापनातश्च प्राग्वद्भावनीयाः, नवरं चरमश्वाचरमौ चावक्तव्यौ चेत्येवंरूपो द्वाविंशतितमो भङ्गः, तत एवम् अथ शिप्रदेशकादिषु स्कन्धेवतायामित्येवंरूपं पठो भङ्गः कस्माप्रतिषिध्यते तस्याऽपि युक्तिः सम्यावात् तथाहि या एकः परमाणुरेकस्मिन्नाकाशप्रदेशे द्वितीयो विश्रेणिस्थे प्रदेशतयाएको द्वितीयोऽप्यवम्य इति ति नङ्गाखिप्रदेशक चिन्तायामेकस्मिकपरमार परस्मिन्
प्रदेशकान्तायां प्रत्येकं द्वी २ परमाणू इत्यादि सत्यमेत केसमे जगति इयमेव नास्ति कथमेतदवसितमिति चेत् ?, उच्यते-अत एव प्रतिषेधवचनात्, यदि हि तथारूपं द्रव्यं सम्भवेश चार्य प्रतिषेधं कुर्यादिति यदि वा सनयेऽपि जातिनिर्देशात्तीको बेतिया, यथाप्रतिषेच्या विधेयाभोका
66
संख्यातप्रदेश के च प्रत्येकं वक्तव्याः । तथा चाह-"संखेजपरसिप असंखेजपपलिए " इत्यादि पाठसिकं, नवरम् श्यं सक्षेत्र भावना यस्मादेकादिभ्यपि आकाशप्रदेशका स्कन्धानामवगाहो नवति तथा घटते, यथोक्ताः सर्वेऽपि नङ्गाः। मन्यसंख्यात प्रदेशात्मक स्थानन्त प्रदेशात्मकस्य च स्कन्धस्य कथमेकस्मिनाकाशप्रदेशेऽवगाः । उच्यते तथा तथा माहात्म्यातून
For Private & Personal Use Only
www.jainelibrary.org