________________
(१९३५) अभिधानराजेन्द्रः ।
चरम व्यवस्थितयोरेवमवगाहते, एकस्मिन्नप्याकाशप्रदेशे प्रयः परमा-1 भेणिव्यवस्थितद्विप्रदेशावगाढणुकस्कन्धवदेकश्वरमी द्वौच णवोपरमिन्नपि त्रय इति तदा छिप्रदेशावचाढो द्विप्रदेशकस्क- | विश्रेणिस्थप्रदेशावगाढी परमाणुवदेकोऽवक्तव्यः, बावश.. ववधरमः,अचरमसकणस्तु द्वितीयो जोन घटते,चरमरहितस्य रममावतव्यो च, तत्र यदा स षट्प्रदेशात्मकः स्कन्धश्चतुकेवलस्याऽचरमस्याऽसम्भवात, न खायु प्रान्ताभावे मध्यं भवतीति पर्वाकाशप्रदेशेषु समभेण्या विश्रेण्या चैवमवगाहते दी परभावनीयमेतत,तृतीयोऽवक्तव्यलकणः,स चैवम-यदा षट्प्रदेशा- | माणू प्रथमप्रदेशे द्वौ समश्रेणिव्यवस्थिते द्वितीये प्रदेश ए. त्मकः स्कन्ध पतस्मिन्नाकाशप्रदेशेऽवगाहते तदा परमाणुवचार- कस्ततः परमुपरि तृतीयप्रदेशे एकस्यायश्चतुर्थे शति तदा माचरमशब्देन व्यपदेष्टुमशक्यत्वादवक्तव्यः, चतुर्थश्चरमाणीति, चत्वारः परमाणवो, किप्रदेशावगाढः पूर्ववदेकश्वरमो, द्वीच पञ्चमोऽचरमाणीति, षष्ठोऽवकन्यानि इति, पञ्चदशोऽचरमचा- विश्रेणिस्थप्रदेशद्वयावगाढाववक्तव्याविति, प्रयोदशश्वरमौ चावक्तव्यश्व, षोडशोऽचरमश्चावकव्यानि च, सप्तदशोऽचरमाणि वक्तव्यश्च यदा स एव षट्प्रदशकः स्कन्धः पञ्चस्वाकाशप्रदे. चावक्तव्यश्चाष्टादशोऽचरमाणि चावक्तव्यानि चेत्येते सप्त भना
शेषु समभेण्या विश्रेण्या चैवमवगाइते छौ परमाणू दयोमोघत पवन संजवन्ति, तथाप्रकाराणां व्याणामेवासम्भ
राकाशप्रदेशयोः समश्रेणिव्यवस्थितयोः द्वौ तयोरेवाधः स. चात् । न हि एवं जगति केवनानि चरमादीनि व्याणि सम्न
मणिन्यवस्थितयोराकाशप्रदेशयोः श्रेणिद्वयमभ्यनागसमझे. वन्ति, ममम्नवश्व प्रागुक्तभावनानुसारेण सगमत्वात् स्वयं नाव
णिस्थे चैकस्मिन्नाकाशप्रदेशे द्वाविति तदा द्विप्रदेशावगाढानीयः, सप्तमश्चरमचाचरमश्वेत्येवंरूपः, पवं यदा स षट्पदेशात्म
गुकस्कन्धवदुपरितनद्विप्रदेशावगादौ द्वौ परमाणू एकवर. का स्कन्धः पञ्चवाकाशप्रदेशेग्वेकपरिकेपेण व्यवस्थितेष्वेव
मो द्वावधःस्तनाविति चरमौ बावेकप्रदेशावगादी परमाणुमषगाहते द्वौ परमाणू मध्यमप्रदेशे एकैकः शेषेषु तदा तेषां
वदेकाऽवक्तव्यः , चतुर्दशश्चरमौ चावतन्यौ च, तत्र यदा चतुर्णा परमाणूनामेकसम्बन्धिपरिणामपरिणतत्वादेकवर्ण- स एव षट्प्रदेशकः स्कन्धः षट्स्वाकाशप्रदेशेषु समनपा वादेकगन्धत्वादेकरसत्वादेकस्पर्शत्वात् चैकत्वन्यपदेशः, एक- विएया चैवमवगाहते द्वौ परमाणु द्वयोराकाशप्रदेशयोः स्वव्यपदेशपच्चरम इति व्यपदेशो, यौ तु द्वौ परमाणू मध्ये समश्रेण्या व्यवस्थितयोः द्वौ तयोरेवाधः समभेणिन्यबस्थिततावेकवपरिणामपरिणतावित्यचरमः,मष्टमइचरमश्चाचरमौ च, योराकाशप्रदेशयोरेको विश्रेणिन्वयमध्यभागसमभेणिस्थे प्रदेश तत्र वदा स एव षट्प्रदेशात्मकः स्कन्धः षट्सु प्रदेशेषु एक- एक उपरितमयोः द्वयोः विभेगिस्थे तदा द्वावुपरितनावेपरिकेपेणकाधिकमेवमवगाहते तदा पर्यन्तवार्तनः परिकेपे- कश्चरमो द्वावधस्तनाविति चरमौ दो चावक्तव्यकाविति, जावास्थिताश्चत्वारः परमाणवः प्रागुक्तयुक्तरेकश्वरमो द्वौ च म. एकोनविंशतितमश्चरमश्चाचरमश्चावक्तव्यश्च,स चैवम्-यदा ध्यवर्तिनावचरमाविति , अन्ये त्वभिदधति-चतुर्णी परमानां स षट्प्रदशकः स्कन्धः षट्स्वाकाशप्रदेशेषु एकपरिकेपेण क्षेत्रप्रदेशान्तरव्यवहिताधिकत्वपरिणामो न भवति, तदभावाच विश्रेणिस्थैकाधिकमवगाहते तदा एकवेष्टकाश्चत्वारः परमानैष भङ्ग उपपद्यते, प्रतिषिय सूत्रे, यतो वक्ष्यति-"वि चउत्थ |
णवः, प्रागुक्तयुक्तरेकरचरम एकोऽचरमो मध्यवर्ती एकोपंचछ" इति प्राकृतशैल्या "ग्टुष्टु" इत्येतयोः पदयोनिदेशः। ऽवक्तव्यो, यश्च विंशतितमश्चरमचाऽचरमइचावक्तव्यो ततोऽयमर्थ:-षष्ठममं च वर्जयित्वेति, अथ नामैवंरूपोऽपि नको च स सप्तमप्रदेशस्यैवोपपद्यते, न षट्प्रदेशकस्य, योऽप्येकविभवति तदेवं गम्यते-य एकवेटकाव्यवधानेन चत्वारः परमा- शतितमश्वरमश्चाचरमौ चावक्तव्यश्च सोऽपि सप्तप्रदेशस्यैवोणवः ते तथाविधैकत्वपरिणामपरिणतत्वाच्चरमः तस्मादधि- पपद्यते न षट्पदेशकस्य, यस्तु द्वाविंशतितमः चरमश्चारमा कोऽपि समश्रेण्यैव प्रतिबरुत्वान्न तदतिरिक्त इति सोऽपि त- चावक्तव्यौ च सोऽप्रदेशकस्यैवेति त्रयोऽप्येकोनविंशत्यादयो. स्मिन्नेव चरमे गएयते इत्येकं चरम, पुनश्च योऽधिकमध्ये व्यव
ऽत्र प्रतिषिद्धाः, यश्च त्रयोविंशतितमश्चरमीचाचरमश्वावक्तव्य: स्थित इति स मध्यवर्तित्वादनेकपरिणामित्वाच्च वस्तुनोऽच.
स च पव, यदा स एव षट्प्रदेशकः स्कन्धश्चतु काशप्रदेशे. रमोऽपि, ततोऽचरमावित्यपि भवति, अत्रापि न कश्चिहिरोधः,
म्वेवमवगाहते द्वौ २ परमाणू द्वयोराकाशप्रदेशयोरेकस्तयोरेव तत्त्वं पुनः केवलिनो विदन्ति, नवमश्चरमौ चाचरमश्च, यदा स समश्रेसिस्थे तृतीये माकाशप्रदेशे एको विश्रेणिस्थे इति तदा एव षट्प्रदेशकः स्कन्धः त्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यव- प्राद्यप्रदेशावगाढौ द्वौ परमाणू चरमस्तृतीयप्रदेशावगाढश्वरस्थितग्वेवमवगाहते पकैकस्मिन्नाकाशप्रदेशे द्वौ २ परमाणू इति मो द्वितीयप्रदेशावगाढी द्वौ परमाणू चरमी विश्रेणिस्थोऽवक्तसदाऽऽद्यप्रदेशवर्तिनौ द्वौर परमाणू चरमो धावन्त्यप्रदेशपर्तिनौ । व्यः, चतुर्विशतितमः चरमौ चाचरमश्वावक्तव्यौ च, तत्र यदा चरम इति, चरमौ द्वौ तु मध्यप्रदेशवर्तिनावेकोऽचरम इति, द. स एव षट्प्रदेशात्मकः स्कन्धः पञ्चस्वाकाशप्रदेशेषु समवे. शमश्वरमौ चाऽचरमौ च । साचैवम्-यदा षट्प्रदेशकः स्कन्धश्च- एया विश्रेण्या चैवमवगाहते त्रिष्वाकाशपदेशेषु समश्रेण्या तुर्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहते द्वौ चाये व्यवस्थितेष्वाद्ये एको द्वितीये एकस्तृतीये द्वौ द्वयोर्विश्रेणिप्रदेशे द्वौ द्वितीये एकस्तृतीये एकश्चतुर्थे तदा हो परमाणू प्र. स्थयोरेकैक इति तदा आद्यन्तप्रदेशावगाढी चरमौ मध्यावथमप्रदेशवर्तिनावेकश्चरम एकोऽन्त्यप्रदेशवर्ती चरम इति च. गादी अचरमौ विश्रेणिस्थौ प्रदेशद्वयावगाढी प्रवक्तव्यौ, पशरमौ द्वौ परमाणु द्वितीयप्रदेशवर्तिनावेकोऽचरम एकस्तृतीयप्र
विंशतितमश्वरमौ चाऽचरमौ चाबक्तव्यइच, यदा स एव षट्प्रदेशवी अचरम इत्यचरमावपि द्वौ, एकादशश्चरमश्वावक्तव्य
देशात्मकः स्कन्धः पञ्चसु प्रदेशेषु समश्रेण्या विषया चैवमय। स चैवम्-यदा स एव षट्प्रदेशात्मकः स्कन्धस्त्रिध्वाकाश- गाहते चतुर्वाकाशप्रदेशेषु समश्रेणिव्यवस्थितेप्याद्यप्रदेशत्रवे प्रदेशेषु समस्या विश्रेण्या चैवमवगाइते साधाये प्रदेशे
एकैकश्चतुर्थे द्वौ पञ्चमे विश्रेणिस्थे एकः तदाश्राद्यन्तप्रदेशवर्तिद्वी समभेण्या व्यवस्थिते द्वितीयप्रदेशे नौ विश्रेणिस्थे तृती
नौ चरमौ मध्यप्रदेशद्वयवर्तिनौ द्वावचरमौ विश्रेणिप्रदेशस्थ यप्रदेशे तदा वितीयप्रदेशावगाडामत्वारः परमाणवः सम-। एकोऽवक्तव्यः षट्विंशतितमःचरमा चाउचरमा चाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org