________________
चरम
(१९३४) अभिघानराजेन्द्रः।
चरम
य, सिय चरमे य अवतब्बयाई च, सिय चरमाई च पञ्चस्वाकाशप्रदेशेष्वेवमवगाहते द्वौ परमाणू उपरि द्वयोराकाप्रवत्तव्यए य, नो चरमाईच अवत्तव्बयाई च, नो अ-|
शप्रदेशयोः समश्रेण्या व्यवस्थितयोरषगाढौ द्वौ च द्वयोस्तचरमे य अवत्तव्बए य, नो अचरमे य प्रवत्तव्बयाई च, नो
थैवाधः एकपर्यन्तमभ्यसमे तदा द्वाषप्युरितनौ द्विप्रदेशावगा.
ढयणुकस्कन्धवचरमौ द्वौ चाधस्तनौ चरम इति चरमो अचरमाइंच अवत्तव्बए य, नो चरमाई च अवत्तव्बयाई च,
एकश्च केवलः परमाणुरिवावक्तव्य इति,त्रयोविंशतितमः चरमौ नो चरमे य अचरमे य अवत्तव्बए य, नो चरमे य अचरमे चाचरमश्चावक्तव्यश्च । यदा पञ्चप्रदेशकः स्कन्धश्चतुर्वाकाशय अवत्तबयाई च, नो चरमे य अचरमाइं च प्रवत्तव्बए
प्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते त्रिवाकाशप्रदेशेषु य, नो चरमे य अचरमाइंच अवत्तव्बयाई च, सिय चरमाई
समश्रेण्या व्यवस्थितेवायेऽपि विश्रेणिस्थ एकः तदा त्रिवा
काशप्रदेशेषु मध्ये आद्यन्तप्रदेशावगाढी चरमौ, मध्यप्रदेशवर्ती च अचरमे य श्रवत्तबए य, सिय चरमाईच अचरमे य
तु द्वयणुको मध्यवर्तित्वादचरमो विश्रेणिस्थश्चावक्तव्य इति । अवत्तव्वयाई च, सिय चरमाई च अचरमाइंच अवत्तवए। चतुर्विशतितमश्वरमौ चाचरमश्वावक्तव्यौ च । कथमिति चे. य, नो चरमाइंच अचरमाइंच अवत्तव्ययाईच। दुच्यते-स एव यदा पञ्चप्रदेशकः स्कन्धः पश्चस्वाकाशप्रदेशेषु
"पंचपपसिए णं ते!" इत्यादि प्रश्नसूत्रं प्राग्वत् । निर्वचन-1 समश्रेण्या विश्रेण्या चैवमवगाहते त्रयः परमाणवत्रिवाकामाह-"गोयमा! सिय चरमे" इत्यादि । इह प्रथमतृतीयसप्तम- शप्रदेशेषु समश्रेणिव्यवस्थितेषु द्वौ चद्वयोः परमारवोर्षिणिनवमदशमैकादशद्वादशत्रयोदशत्रयोविंशतितमचतुर्विशतितम- स्थयोः तदा त्रिवाकाशप्रदेशेषु मध्ये हावाद्यन्तप्रदेशवर्तिनी पञ्चविंशतितमरूपा एकादश भङ्गाः प्रायाः, शेषाः प्रतिषेध्याः। चरमौ मध्यचाचरमौ द्वौ च विश्रेणिस्थावबक्तव्यौ,पञ्चविंशतिवश्यति च-" पढमो तओ सत्तम, नव दस पक्कार वार तमश्चरमौ चाचरमौ चाबक्तव्यश्व,स चैवम् यदा स पञ्चदशकः तेरसमो । तेवीस चडचीसो, पणवीसश्मो य पंचमए" ॥१॥ स्कन्धः पञ्चस्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगातत्रायं प्रथमो भङ्गः-स्यात् चरम इति , इह यदा पञ्चप्रदे- हते चत्वारश्चतुवाकाशप्रदेशेषु समश्रेणिव्यवस्थितम्चेको विशेशात्मकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थित- गिस्थः तदा चतुर्वाकाशप्रदेशेषु मध्ये द्वावाद्यन्तप्रदेशवर्तिनी योरेवमवगाहते त्रयः परमाणव एकस्मिन्नाकाशप्रदेशे द्वौ चरमौ द्वौ च मध्यमवर्तिनावचरमावेको विश्रेणिस्थोऽवक्तव्यः । हितीये तदा द्विप्रदेशावगाढद्विप्रदेशकस्कन्धवचरमः, तृतीयोऽ- __ छप्पएसिए णं नंते ! पुच्चा । गोयमा ! छप्पएसिए वक्तव्यः । स चैवम्-यदा स पञ्चप्रदेशात्मकः स्कन्ध एक
एं खंधे सिय'चरमे १ नो अचरमेश सिय अवत्तन्वए । स्मिनाकाशप्रदेशेऽवगाहते तदा स परमाणुवद्वक्तव्यः, सप्तमः स्याश्चरमधाचरमश्च , स चैवम्-यदा पञ्चप्रदेशकः स्कन्धः
नो चरमाइं ४ नो अचरमाई ५ नो अवत्तव्ययाई ६ सिय पश्चस्वाकाशप्रदेशेवेवमवगाहते तदा ये चरमाश्चत्वारः पर. चरमे य अचरमे य ७ सिय चरमे य अचरमाईच सिय माणवस्तेषामेकसम्बन्धिपरिणामपरिणतत्वादेकवर्णत्वादेकग
चरमाइं च अचरमे य एसिय चरमाइं च अचरमाइंच १० न्धत्वादेकरसत्वादेकस्पर्शत्वाञ्चकत्वव्यपदेशे चरम इति व्यप
सिय चरमे य अवत्तब्बए य ११ सिय चरमे य अवत्तव्ययादेशो, मध्यस्तु परमाणुमध्यवर्तित्वाद चरम इति, नवमश्चरमौ चाचरमश्च, तत्र यदा स पञ्चप्रदेशकस्कन्धस्त्रिवाकाशप्रदे. इंच १३ सिय चरमाइं च अवत्तव्लए य १३ सिय घरमाई शेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहते द्वौ परमाणू आये श्रा- च अवत्तव्ययाई च १४ नो अचरमे य अवत्तचए य २५ काशप्रदेश द्वावन्ते एको मध्ये तदा प्राद्यप्रदेशावगाढौ द्वौ चर- नो अचरमे य अवत्तव्बयाई च १६ नो अचरमाइं च अवमौ द्वावन्त्यप्रदेशावगाढी चरम इति चरमौ मध्यस्तु मध्यव
त्तव्वए य १७ नो अचरमाई च अवत्तव्वयाइंच १० सिय र्तित्वादचरमः, दशमश्वरमौ चाचरमौ च, तत्र यदा स पञ्चप्रदे
चरमे य अचरमे य अवत्तव्बए य १५ नो चरमेय शात्मकः स्कन्धश्चतुर्खाकाशप्रदेशेषु व्यवस्थितेष्वेवमवगाहते त्रयः परमाणवः त्रिध्वाकाशप्रदेशेवेकस्मिन् द्वाविति, तदा श्रा
अचरमे य अवत्तव्बयाई च ३० नो चरमे य अचरमाई यप्रदेशवर्ती परमाणुश्चरमौ द्वौ चान्त्यप्रदेशवर्तिनी चरम च अवत्तबए य २१ नो चरमे य अचरमाइं च प्रव. इति चरमौ द्वौ च मध्यवर्तित्वाद चरमौ, एकादशश्वरमश्चावक्त
तब्बयाई च २२ सिय चरमाईच अचरमे य अवसव्वए व्यः, कथमिति चेत्, उच्यते-यदा सपश्चप्रदेशस्त्रियाकाशप्रदेशेषु समश्रेण्या चैवमवगाहते द्वौ २परमा तयोराकाशप्रदेश
य २३ सिय चरमाइं च अचरमे य अवत्तम्बयाई च २४ योः समश्रेण्या व्यवस्थितयोरेको विश्रेणिस्थः तदा चत्वारः
सिय चरमाइं च अचरमाई च अवत्तब्बए य १५ सिय परमाणवो द्विप्रदेशावगाहित्वात् द्विप्रदेशावगाढद्विप्रदेशकस्क- चरमाई च अचरमाईच अवत्तव्बयाईच १६ ॥ म्धवचरम एकश्च विश्रेणिस्थः परमाणुर्वक्तव्यः, द्वादशश्वरम- "छप्पपसिए णं भंते!" इत्यादि प्रश्नसुत्रं प्राग्वत् । निर्वचनधावक्तव्यौ च, तत्र यदा म पञ्चप्रदेशात्मकः स्कन्धश्चतुर्बा- म्-"गोयमा! सिय चरम" इत्यादि । इह द्वितीयचतुर्थपञ्चमकाशप्रदेशेषु समभेएया विश्रेण्या चैवमवगाहते द्वौ परमाणू , षष्ठपञ्चदशपोषशसप्तदशाष्टादशविंशतितमैकविंशतितमद्वार्वि. द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेको विश्रेणि- शतितमरूपा एकादश भङ्गाः प्रतिषेध्या वक्ष्यति च-"विचउस्थो द्वौ चान्यस्मिन् विश्रेणिस्थे तदा हो परमाणू समश्रेणि- त्य पंच छटुं. पारसोलं च सत्तरहारं। विसेक्कवीसगंच,...... व्यवस्थितद्विप्रदेशावमाढौ द्विप्रदेशावगाढद्विप्रदेशस्कन्धवचरमः, बजेज छट्टम्मि॥" शेषास्त्वेकादयः परिमायाः, घटमानत्वात्तत्र द्वौ च विश्रेणिस्थौ पृथगेकैकाकाशप्रदेशावगाढी चावक्तव्यौ, यथा खादयो नघटन्ते ,एकादयस्तु घटन्ते , तथा भाव्यतेप्रयोदशश्चरमौ चावक्तव्यश्च, तत्र यदा स पश्चप्रदेशावगाढ- हयदा षट्पदेशकः स्कन्धो द्वयोराकाशप्रदेशयोः समभेण्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org