________________
( ११३३ ) निधानराजेन्द्रः |
चरम
शब्देनेति श्रवतव्यः शेषास्तु भङ्गाः प्रतिषेभ्याः । तथा च वयति पदमोदय य होइ परसे" यमर्थः-हिप्रदेशके स्कन्धे प्रथमो नङ्गश्वरम इति तृतीयोऽवक्तव्य इति भवति । शेषास्तु प्रतिषेध्याः, असम्भवात् स चासम्भवः सुप्रतीत एव ।
"
सिपरसिए व भंते! खंचे पुच्छा! गोपमा ! तिपदेसिए । खंधे सिग चरमे नो चरमे, सिय अवत्तम्बए नो चरमाई, नो अचरमाई नो प्रवत्तव्वयाई, नो चरमे य अचरमे य, नो चरमे व अपरमाई सिय चरमाई व परमे य, नो चरमाई च अपरमाई सिय चरमेय अवसम्मत् य, सेसा भंगा पमिसेदेयन्वा ॥
" तिपए लिए मंते ! खंधे" इत्यादि प्रश्नसूत्रं प्राग्वत्। निर्वचनम् - "गोयमा ! लिय चरमे" इत्यादि । इद यदा त्रिप्रदेशिकः स्कन्धोद्वयोराकाशप्रदेशयोः समष्या
गाटो नवति तदाऽसौ चम, सावरमाचरमत्वनावना द्वि. प्रदेशिक स्कन्धवद्भावनीया, अचरमप्रतिषेधः प्राग्वत्, स्थादवकव्य इति यदा स एव त्रिप्रदेशिकः स्कन्ध एकस्मिन्नाकामदेशे गाते तदा परमाणुयत् चरमावर मध्यपदेशकारणशून्यतया चरमाऽचरमशब्दाज्यां व्यपदे घुमशक्यत्वादवक्तव्यः, चतुर्थादयोऽष्टमपर्यन्ताः प्रतिषेध्याः, असंभवातू, असं नवस्तु प्रतीतत्वात् स्वयमुपयुज्य वक्तव्यः, नवमस्तु प्राह्यः, तथा चाह - ( लिय बरमाइ य अचरमे य ) प्राकृते द्वित्वेऽपि बहुवचनम्, ततोऽयमर्थः-स्वा कदाचिदयं नारमो ऽचरमथ,
या प्रदेशिकः स्कन्धः विध्याकाशप्रदेशेषु समष्या व्यवस्थितेष्वेवमवगाहते तदाऽऽदिमान्तिमौ द्वौ परमाणुपर्यन्तवस्वाश्चरम, मध्यमस्तु मध्यवर्तित्वादचरम इति, दशमस्तु प्रतिषेध्यस्कन्धस्य त्रिप्रदेशिकतया चरमाचरमशब्दयोः च चननिमित्तासंभवात्, एकादशस्तु ग्राह्यः तथा चाह - (सिय चरमेय भवत्तवप य ) स्यात्कदाचिदयं भङ्गश्चावक्तव्यश्ा, तत्र यदा स विप्रदेशिका समय वाहते वा हो परमाणु समय व्यवस्थिताविति
प्रदेशिक स्कन्धवच्चरमव्यपदेशकारणभावतः चरम एकश्च प रमाणुर्विधेस्थिधरमाचरमशब्दाभ्यां व्यपदेशुमशक्यकव्यः, शेषास्तु भङ्गाः सर्वेऽपि प्रतिषेध्याः । वक्ष्यति च " प इमो तओ नवमो, पक्कारसमो य तिपपसे । " अस्थायमर्थःत्रिप्रदेशे स्कन्धे प्रथमो नङ्गकारम इति, तृतीयोऽवक्तव्य इति, नवमश्वरमौ वाऽचरमश्च, एकादशश्चरमश्चाव कव्यश्चेति भबति, शेषा भङ्गा न घटन्ते ।
चप्पएसिए णं भंते ! खंधे पुच्छा ! । गोयमा ! चडcreसिए णं खंधे सिय चरमे नो अचरमे, सिय प्रवत्तore नो चरमाई, नो अचरमाई नो अवत्तव्त्रयाई, नो चरमे य अचरमे य, नो चरमे य अचरमाई च सिय परमाई अचरमे य, सिय चरमाई च अपरमाई च सिय चरमे व अवसम्बए य, सिय चरमे य अनतम्बयाई च, नो चरमाई च प्रवत्तन्वए य, नो अचरमाई च भवत्तच्वयाई च, नो अचरमे य अवत्तव्वर य, नो अचरमे | ૨૮
Jain Education International
चरम य असा च नो अचरमाई व भवतव्य य नो चरमाई व प्रवत्तन्वयाई च, नो चरमे य अचरमे य प्रवत्तन्वए य, नो चरमे य अचरमेय अवत्तब्बयाई च नो चरमेय अचश्माई च प्रवत्तव्वए य, नो चरमे यचरमाई च अवतव्यवाई च, सिय परमाई च अपरमे व अचम्म य सेसा भेगा पडण्या ॥
सिते! बंधे" इत्यादि प्रह्मसूत्रं प्रयत्न चनमाह -" गोयमा ! लिय बरमे " इत्यादि । अत्र प्रथमतृतीनमद कादराद्वादश श्योविंशतितमः सप्तभङ्गः प्राह्याः, शेषाः प्रतिषेध्याः, तत्र प्रथमभङ्गो यः स्याच्चरम शति, इह यदा चतुःप्रदेशिकस्कन्धो द्वयोराकाशप्रदेशयोः समश्या व्य वस्थितयोरेवमवगाढते तदा चरमः, सा च चरमत्व भावना स मधेया व्यवस्थित प्रदेशावगाढद्विप्रदेशस्कन्धवद्भावनीया, तृतीयो भङ्गः स्यादवक्तव्य इति, स चैवम् - यदा स एव चतुष्पदेशकः स्कन्ध एकस्मिन्ना काशप्रदेशे ऽवगाद्ते तदा परमाणुवत् वक्तव्यः,नवमः स्याश्चरमौ चाचरमश्च स चैवम् यदा स चतुःप्र देशात्मक स्कन्धस्त्रिष्वाकाशप्रदेशेष्वेवमवगाहते तदा आद्यन्तप्रदेशाववादी चरमी, मध्यप्रदेशावगाढयचरम दशमः स्याच्चरमौ चाचरमौ च तत्र यदा स चतुः प्रदेशात्मकः स्कन्धः समोरचा व्यवस्थितेषु चनुष्यकाशप्रदेशेष्वेवाहते तदा
प्रदेशपाठी ही परमाणु परमो यो मध्यमयोराकाशप्रदेशोरवगाढौ द्वौ परमाणु अचरमाविति पकादशः स्याच्चरमश्चावक्तव्यः, स चैवम् यदा स चतुःप्रदेशका स्कन्धः शिष्याकाशप्रदेशेषु समयेया वैधमयाते तदा समत्रे विव्यवस्थितद्विप्रदेशावगाढाखयः परमावो द्विप्रदेशावगाढ द्विप्रदेश कस्कन्धवत् चरम एकश्च वि श्रेणिस्यः परमासुरिव परमाचरमशब्दाभ्यां व्यपदेशक्यत्वादवक्तव्य इति द्वादशः स्याच्चरमश्चावक्तव्यौ च स बैमदास चतुःप्रदेशात्मकः कन्यकाशप्रदेशेष्यम वगाहते जी परमाणु द्वयोः समयावस्थितयो का प्रदेशयोद्व च परमाणु द्वयोः विवेण्या व्यवस्थितयोः तदा द्वौ परमाणू समश्रेण्या व्यवस्थितौ द्विप्रदेशावगाढद्विप्रदेशकस्कन्धवच्चरमः, हौ च परमाणू विधेणिव्यवस्थितौ केवल परमाणुवश्चरमाचरमशब्दाभ्यां व्यपदेष्टुमशक्यावित्यवक्तव्यौ । त्रयोविंशतितमः स्याच्चरमौ चाचरमश्चावतव्यश्च कथमिति चेत्, ब- पास चतुदेशकः स्कन्धका शब्देरोवेवमवगाते यः परमा समय व्य काशप्रदको विधेस्थिप्रदेशे तदा विषु परमा समश्रेणिव्यवस्थितेषु मध्ये श्राद्यन्तौ परमायुपर्यन्त वर्तित्वाच रमी, मध्यस्त्ववरमो, विधेविस्थय इति यति"पदमोतो नमो इसम एक्कारसो व वारसमो । भंगा से समय बोध ॥ १ ॥ " गतार्था ।
पंचपदेसिए णं जंते ! खंधे पुच्छा ? । गोयमा ! पंचपदेसिए खंबे सिव चश्मे नो अपरमे, सिय भव्य नो चरमाई नो अचरमा नो अवत्तन्वयाई, सिय चरमे य अचरमे य, नो चरमेव अपरमाई सिय चरमाई व अचरमे य, सिय चरमाई व अचरमाई च, सिय चरमेय अवतन्त्रए
For Private & Personal Use Only
www.jainelibrary.org