________________
चरम अभिधानराजेन्द्रः।
चरम विमाणाणं एवं चेव, इसीप्पन्नाराए एवं चेव, लोगे वि एवं पादितमिति ततोऽवधार्यम् । एवं " जाव अहे सत्तमाए पुचेव, एवं असोगे वि ।
ढवीए" इत्यादि । यथा रत्नप्रभा पृथिवी प्रमनिर्वचनाभ्या
मुक्ता, एवं शर्कराद्या भपि पृथिव्यः, सौधर्मादीनि च विमानानि " मा गं भंते ! रयणप्पभा पुढवी किं चरमा " इ-1 अनुत्तरविमानपर्यवसानानि, ईषत्प्रागभारालोकश्च वक्तव्यः, त्यादि पृच्छा? । अथ केयं चरमाचरमपरिजाषा ? । उच्यते
सूत्रपाठोऽपि सुगमत्वात स्वयं परिभावनीयः। स चैवं-"सकपरमं नाम पर्यन्तवर्ति, तश्रमत्वमापोटेकमन्यापेकया तस्य रप्पभाए णं भंते ! पुढवी किं चरमा, अचरमा, चरमाणि, अ. जावात । यथा पूर्वशरीरापेकया चरमं शरीरमिति, अ- चरमाणि" इत्यादि । ( एवमलोके वि इति) एवमुक्तेन प्रकारेबरममप्रान्तं मध्यवर्ति इति यावत, तदपि चापेक्विक, तस्य
णालोकोऽपि वक्तव्यः । स चैवम्-" भलोए णं भंते ! किं चर• परमापेकया नावात् । यथा तथाविधान्यशरीरापेकया म
मे अचरमे" इत्यादि प्रश्नसूत्रं तथैव । निर्वचनसूत्रं-“गोय.
मा ! मचरमेचरमाणि ब चरमंतपपसा य अचरमतपएध्यशरीरमचरमशरीरं तदेव चरमाचरमेत्येकवचनान्तः प्रश्नः कतः । सम्प्रति बहुवचनान्तमाद-(चरमा अचरमाई ति)
सा य" । तत् चरमाणि यानि लोकनिष्कुटेषु प्रविष्टानि, पतानि चत्वारि प्रश्नसूत्राणि तथाविधैकत्बपरिणामविशि
शेषमन्यत्सर्वमचरम, चरमसएडगताः प्रदेशाश्वरमान्तप्रदेशाः, पद्रव्यविषयाणि कृतानि । संप्रति प्रदेशानधिकृत्य प्रश्नसूत्र- भवरमखण्डगताःप्रदेशा भचरमप्रदेशाः । प्रज्ञा०१पद । म इयमाह-( चरमंतपपसा यति ) चरमाएयवान्तर्वर्तित्वात (४) सम्प्रत्येतेषु रत्नप्रभादिषु प्रत्येकं चरमाचरमादिगतमन्ताश्चरमान्तप्रदेशाः । अचरममेव कस्याप्यपेकयाऽनन्तव
मल्पबहुत्वमनिधित्सुरिदमाहतित्वादन्तोऽवरमान्तप्रदेशाः । तदेवं षट्सु प्रश्नेषु कृतेषु नग- इमीसेणं भंते ! रयणप्पभाए पुढवीए अचरमस्स यच. घानाह-गौतम!सा रत्नप्रजा पृथिवी नो चरमा, चरमत्वं ह्यापेविकामत्युक्तं, न चाचान्यदपेक्षणीयमस्ति, केवलाया एष तदन्य
रमाण य चरमंतपदेसाण य अचरमंतपदेसाण य दबट्ठयानिरपेक्षायास्पृष्टत्वात, नाप्यचरमा, तत एव हेतोः, तथा खचर
ए पदेसट्टयाए दबट्ठपदेसट्टयाए कयरे, कयरोहितो अप्पा मत्वमपि आपेक्षिक, न चाचान्यदपेक्षणीयमस्तीति । किमुक्तं वा बहुया वा तुझा वा विसेसाहिया वा?। गोयमा! सचभवति ?-इयं रत्नप्रना पृथिवीन पश्चिमा, नापि मध्यमा, तद. त्योवे इमीसे रयणप्पनाए पुढवीए दमट्ठयाए एगे अचम्यस्यापेक्षणीयस्याविववणादिति । अत एव नचरमाणि,चरम
रमेचरमाइं असंखेज गुणाई अचरमं चरमाणि य दो वि स्वव्यपदेशस्यैवाऽसम्भवः,तद्विषयबहुवचनासम्भवात्। तथाहिपदा तस्याश्चरमत्वव्यपदेश पधोक्तयुक्तोंपपद्यते, तदा कथं
विसेसाहियाइ पदेसट्टयाए सम्बत्योवा, इमीसे रयणप्पतद्विषयं बदुवचनमुपपत्तुभहतीति, एवंमचरमारयपि प्रतिषे.
भाए पुढवीए चरमंतपदेसा अचरमंतपदेसा, अचरमंतपदेसा धनीयानि,प्रागुक्तयुक्तरचरमत्वव्यपदेशस्यासंभवातून चरमान्त- असंखेज्जगुणा, चरमंतपदसा य अचरमंतपदेसा य दो प्रदेशा नाप्यचरमान्तप्रदेशाः,नक्तयुक्त्या चरमत्वस्याचरमत्वस्य
वि विसेसाहिया दबट्ठपदेसट्ठयाए सव्वत्थोवे, इमीसे चाऽसम्भवतस्तत्प्रदेशकल्पनाया अप्यसम्नवात् । यद्येवं तर्दि किंस्वरूपा सेत्यत्र आह-नियमानिय मेनाचरमं चरमाणि च ।
रयणप्पनाए पुढवीए दबट्टयाए एगे अचरमे चरमाइं अकिमुक्तं भवति?-यदीयमखएकरूपा विवक्तितत्वात् पृज्यते तदा संखेज्जगुणाई अचरमं चरमाणि य दो वि विसेसाहियाई यथोक्तनमानामेकेनापि नङ्गेन व्यपदेशो न जवति, यदा त्यसं- चरमंतपदेसा असंखेजगुणा अचरमंतपदेसा असंखेज्जस्येयप्रदेशावगाडेत्यनेकावयवविनागात्मिका विवक्ष्यते तदा य
गुणा चरमंतपदेसा य अचरमंतपदेसा य दो विविससाहियोक्तनिर्वचनविषया भवति । तथाहि-रत्नप्रनाप्रथिन्या यानि प्रान्तेयवस्थितानि स्वयमानि प्रत्येक तथाविधविशिष्टैकत्वप
या एवं० जाव अहे सत्तमा सोहम्पस्स० जाव लोगस्स रिणामपरिणतानि चरमाणि, यत्पुनमध्ये महद्रत्नप्रभायाः
य एवं चेव । बएवं तत्तथाविधैकत्वपरिणामयुक्तत्वादेकत्वेन विवक्षितमित्य- ___ "श्मी से णं भंते! रयणप्पभाए पुढवीए अचरमस्सय चरचरमम २,उभयसमुदायम्पा चेयम, अन्यथा तदभावप्रसात।
माण" इत्यादि प्रभसूत्रं सुगमम । निर्वचनसत्रे सर्वस्तोकं द्रव्यातदेयमवयवावयविरूपतया चिन्तायामचरमचरमाणि चेस्यब- र्थतया भल्या रत्नप्रभायाः पृथिव्या अचरमखण्डम् । कस्मागमैकनिर्वचनविषया प्रतिपादिता, यदा पुनः प्रदेशचिन्ता दिति चेदत माह-एके 'निमित्तकारणहेतुषु सर्वासां विनक्कीक्रियते तदेवं निर्वबनम, चरमान्तप्रदेशाच,अचरमान्तप्रदेशाश्च। नां प्रायोदर्शनम्' इति न्यायादत्र हेतौ प्रथमा । ततोऽयमर्थःतथाहि-ये बाह्यखामेषु गताः प्रदेशास्तं चरमान्तप्रदेशाः. ये| यस्मातथाविधकस्कन्धपरिणामपरिणतत्वादकं ततः स्तोक.त. पुनमध्यकखाएमगताः प्रदेशास्तेऽचरमान्तप्रदेशाः। अन्ये तुम्या- स्मात् वानि चरमाणि अपमानि तान्यसंस्येयगुणानि, तेषामपकते-चरमाणि नाम तथाविधप्रविष्टेतरप्रान्तकप्रादेशिकी- संख्यातत्वात, अयाचरमं चरमाणि समुदितानि चरमाणां तु. णिपटलरूपाणि मध्यभागोऽचरम इति। तदपि समीचीनम, व्यामि विशेषाधिकानि चेति शङ्कायामाह-अचरमं चरमाणिव दोषाभावात् । चरमान्तप्रदेशा यथोक्तरूपप्रान्तकप्रादेशिक समुदितानि विशेषाधिकानि । तथाहि-यदचरमभव्यं तच्चरणिपटलगताः प्रदेशा अचरमान्तप्रदेशा मध्यभागगताः प्रदे- महव्येषु प्रविते ततश्चरमेय एकोनाधिकत्वाद्विशेषाधिकसमुशाः । अनेन निर्बचनसूत्रेण एकान्तपुर्नयप्रधानेन अवयवा- दायो भवति, प्रदेशार्थत्वचिन्तायां सर्वस्तोकाश्चरमान्तप्रदेशाः, षयविरूपं रत्नप्रभादिकं वस्तु, तयोश्चावयवावयविनोर्मेदाभेद बतचरमखएमानि मध्यखएकापेक्तयाऽतिसदमाणि, ततस्तेषामत्यावदितं, तथा चावयवावयविरूपतायां परोक्तवृषणायका- संस्थेयानामपि ये प्रदेशास्ते मध्यखएडगतप्रदेशापेकया सर्वशः। तथा धर्मसंग्रहणीटीकायां बाह्यवस्तुप्रतिष्ठायसरं प्रति- स्तोकाः, तेभ्यो अचरमप्रदेशा भसंश्येयगुणा, भचरमखण्ड
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org