________________
चरम
(८) स्थिति
(१९२५) चरणविहि
अभिधानराजेन्द्रः। ने निक्व रुंजए निचं, से ण भच्च ममले ॥५॥ चरणहीण-चरणहीन-त्रि० । सर्वथा चारित्रससायिफसेकविगहाकसायसनाणं, झाणाणं बहुयं तदा ।
म्यचरणहीने, घ०३ अधि० । प्रधः । प्रायः। मे भिक्व बज्जए निश्चं, से ण भच्छइ मंडले ॥६॥ चरणाराहणाणिमित्त-चरणाराधनानिमित्त-1०1 मस्सलिपएस इंदिअत्येम, समिईसु किरियासु य ।
तचारित्रपासनायें, पञ्चा० २ विव.। ने भिक्ख जयई निचं, सेन अच्छा ममले ॥ ७॥ चरणोरिया-चरणेा -श्री. । 'अभ्र-वन-मन-चर' गस्यों । सेसामु उसु काएम, उके आहारकारणे ।
चरतेभीवे ल्युट चरणं, तपेया चरणे- । श्रमणस्य केनापि मे जिक्खू जयई निचं, से न अच्छइ मंमसे ॥ ७ ॥ प्रकारेण भावरूपे गमने, प्राचा० २ श्रु० ३ म. १३.। पिंडुग्गहपमिमासु, भयहाणेसु सत्तसु ।
('इरिया' शदे द्वितीयभागे ६२६ पृष्ठे विस्तरतः प्रतिपादितम) ने जिक्ख जयई निच, सेप अच्चा मंडले ॥५॥
चरम-चरम-त्रि० । अवसानवृत्तौ, पो० ३ विवापर्यन्तपतिमंदेसु वंभगुत्तीसु, जिक्खुधम्मम्मि दसविहे ।
नि , प्रबा० ५पद । भ० । ने जिक्व जयई निचं, से न अच्चइ ममले ॥१०॥
विषयसूचीनवासगाणं पमिमासु, भिकवणं पमिमासु य ।
(१) चरमाघरमनिर्वचनम् ।
(१) चरमाचरमलत्तणम्। मे निक्खू जयई निश्चं, से न अच्छश् मंडले ॥ ११ ॥
(३) रत्नप्रजादीनां नैरयिकादीनां च चरमाचरमविभागः । किरियामु नूयगामेसु, परमाहम्मिएम य ।
(४) रत्नप्रनादिषु प्रत्येकं चरमाचरमादिगतमस्पबहुत्वाने मिक्ख जयई निच, से न अच्छा मंमले ॥१॥ निधानम् । गाहासोनसएहि, तहा अस्संजमम्मि य ।
(५) लोकालोकविषये प्रश्नाः।
(६) परमाणुपुमलानां चरमाचरमत्वविचारः। ने निक्खू जयई निचं, से न अच्छइ मंडले ॥ १३ ।।
(७) जीवादीनां चरमाचरमविनागेन चिन्तनम् । भम्मि नायज्य णेमु, गणेस य समाहिए।
स्थितिचरमे विचारः। जे भिक्खू जयई निचं, से ण अच्छा मंडले ॥१४॥। (ए) जीवादयो जीवभावेन चरमा अचरमा त्याहारा
दिविशेषेण प्रभाः। एगवीसाएँ सवले. बावीसाए परीसहे । ने निक्ख जयई निचं, से ण अच्छइ मंमसे ॥ १५ ।।
(१०) अपस्थितौ चरमाचरमविचारः ।
(१)अथ केयं चरमाचरमपरिभाषे? तत्रोच्यते-चरमं माम तेवीसाए स्यगमे, रूवाहिएम सुरेसु य ।
प्रान्तं पर्यन्तवर्ति,प्रापेक्तिकं च चरमत्वं, यदुक्तम्-अन्यव्यापेमे भिकरवू जयई निचं, से ण अच्छद मंमले ॥ १६ ॥
क्षया चरमं व्यमिति, यथा पूर्वशरीरापकया चरमं शरीपणवीसभावणेहिं, नदेसेसु दसाइणं ।
रमिति । तथा अवरमं नाम अप्रान्तं मध्यवर्ति, श्रापेक्विकंचाने निकाय जयई निश्चं, से ण अच्छइ समझे ।। १७॥
चरमत्वस, यमुक्तम्-अभ्यद्रव्यापेकया इदमचरम द्रव्यं, यथाअणगारगुणेहिं च, पकप्पम्मि तहेर य ।
उन्यशरीरापेकया मध्यशरीरमिति । भ०९ श० ३ उ.। जे भिक्खू जयई निचं, से ण अच्छा ममले ॥ १०॥
(२) अथ चरमाचरमलकणाभिधानायाऽऽहपावेसु य पसंगेसु, मोहहाणेसु चेव य ।
जो जं पाविहिति पुणो, नावं सो तेण अचरिमो हो । ने भिक्खू जयई निचं, से ण अच्छद मंडले ॥१५॥ प्रचंतविजोगो ज-स्स तेम भावेण सो चरिमो । सिघाइगुणजोगेसु, तेत्तीसासायणासु य ।
(जो जंपाविहिति त्ति)यो जीवोनारकादिये जीवत्वनारकत्वाने निकाबू चई निचं, से व अच्छा मंमले ॥२०॥
दिकमप्रतिपतितं प्रतिपतितं वा प्राप्स्यति लप्स्यते पुनः पुनरइत्यादि एकोनविंशतिः सूत्राणि । उत्त० ३१ अ०। (घिरत्या-1
पि जावं धर्म, स तेन भावेन, तद्भावापेक्तयेत्यर्थः; भचरमो दीनामर्थोऽन्यत्रान्यत्र)
भवति । तथा अत्यन्तवियोगः सर्वयाविरहो यस्य जीवादेयेन
नावेन स तेनेति शेषश्वरमो जवतीति । भ०१६ श० १३० । अध्ययनार्थ निगमयितुमाहश्य एएसु ठाणेमु, जे भिक्खू जयई सया।
(३) रत्नप्रभादीनां नैरयिकादीनां च चरमाचरमविभागमाहखिप्पं सो सन्चसंसारा, विप्पमुच्चइ पंमिश्रो ॥१॥ इमा णं ते ! रयणप्पना पुढवी किं चरमा, अचरमा, इत्यनेन प्रकारेणतेप्यनन्तरोक्तरूपेषु स्थानेषु असंयमादिषु यो| चरमाई,अचरमाई,चरमंतपदेसा, अचरमंतपदेसा ?। गोयमा! मिक्षुर्यतते उक्तन्यायेन यत्नवान् भवति सदा क्षिप्रं स संसारा
इमा ण रयणप्पनापुढवी नो चरमा,नो अचरमा,नो चरमाई, विप्रमुच्यते पण्डित इति सूत्रार्थः । उत्त० ३१ अाएकत्रिशे उत्तराध्ययने, स० ३६ सम।
नो अपरमाई, नोचरमंतपदेसा, नो अचरमंतपदेसा, नियमा परणसंपल-चरणसंपन-विकासम्यग्दर्शनकानचारित्रतपास- अचरमं चरमाइ य चरमंतपदेसा य, अचरमंतपदेसा य, पसे, पं.पू.
एवं० जाव अहे सत्तमा पुढवी सोहम्मादी० जाव अनुत्तर२०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org