________________
( ११२८ ) अभिधानराजेन्: ।
चरणकरणाभिलासि (ए)
चरणकरणाभिलासि (ण् ) - चरणकरणा जिल्लापिन्- त्रि० । योsवन श्रात्मन उद्यतचरणो जविष्यामीत्यभिलाषिणि नि० चु० १५ उ० ।
चरणकुसीन-चरणकुशील त्रि० । चरणमालिन्यजननं कुर्वा णे, प्रव० २ द्वार ।
चरणगुण-चरणगुण- पुं०। चरणं चारित्रं पञ्चमदाव्रतरूपं, तस्य गुणाः । पिएमविशुद्ध्यादिषु करणचरणसप्तति रूपेषु, " नाणिस्स दंसणिस्स य, नाणेण विणा ण होति चरणगुणा । अगुणिस्स नत्थि मोक्खो, नत्थि श्रमुक्खस्स निव्वाणं ॥ " अनु० । चरणगुणडिप-चरणगुण स्थित त्रि० । चर्यत इति चरणं चारित्रं, गुणः साधनमुपकारकमित्यनर्थान्तरम् । तच्चासी गुणश्च निर्वाणात्यन्तोपकारितया चरणगुणः । तस्मिन्, उत्त० १ अ०] आचा० | चारित्रल कणगुणेषु व्यवस्थिते, पञ्चा० २१ वि० काननयव्यवस्थिते, विशे० । चरणं चारित्रं क्रिया, गुणोऽत्र ज्ञानं, तयोः स्थितः । ज्ञानक्रियाभ्यां द्वाभ्यामपि युक्ते, विशे० । चरणग्ग-चरणाग्र- त्रि० । चरणेनाग्रः प्रधानश्वरणाप्रः । निचयनयमतापेक्षया कोणकषायादिके अकषायचारित्रे, पिं० । चरणणय - चरणनय - पुं० । नयभेदे क्रियानये, स च चरणस्य प्राधान्यमभिदधति । आचा• १ ० १ अ० ७ उ० । (तदभिधानं च 'किरिया' शब्देऽस्मिन्नेव भागे ५५४ पृष्ठे समुक्तम् ) चरणपमिवत्ति-चरणप्रतिपत्ति स्त्री० । चर्यते इति चरणं व्रतादि, तस्य प्रतिपत्तिः चरणप्रतिपत्तिः । श्रध० । सर्वविरत्यभ्युपगमे चारित्राभ्युपगमस्वभावे, त्रि० । पञ्चा० ६ विव० । चरणपमिवत्तिसमय-चरण प्रतिपत्तिसमय- पुं० । चारित्राभ्युपगमकाले, पञ्चा• ७ विव० ।
चरणपरिणाम - चरणपरिणाम- पुं०| चारित्राभ्यवसाये, पञ्चा० ११ विव० ।
चरणपुरिस-चरण पुरुष - पुं०: मूलोत्तरगुणरूपे पुरुषोपमितेऽर्थे, "मूसुत्तरगुणरूव-इस ताइणो परमचरणपुरिसस्स । अवराहसलपनवो, भाववणो दोइ नायब्वो ॥ १ ॥ " आव० ५ ० । चरणमोह - चरणमोद - न० । चरणं चारित्रं तं मोदयतीति चरणमोहमिति । कर्म० १ कर्म० । चारित्रमोहनीय कर्मणि, धा०| चरणय- चरणक- न० । कन्यापरिधाने, श्रा० म० द्वि० । चरणरय - चरणरत- त्रि० । चरणप्रतिबके, दश० ३ ० । चरणविगम - चरण विगम-पुं० । चरणाभावे, पञ्चा० १६ विव० । चरणनिगम संकेस - चरणविगमसंक्लेश-पुं० । चारित्राभावहेतुदुष्टाध्यवसाये, पञ्चा० १६ विव० ।
-
चरणविधाय - चरणविघात - पुं०| चारित्रा भावे, पञ्चा०११ विव० । चरणविप्पहूण- चरणविप्रहीण - त्रि० । क्रियारहिते, “ सुबहु पि सुयमधीतं, किं काही चरणविप्पडूणस्स ? । अवस्स जह पलिप्ता, दीवसतसहस्सकोडी वि ॥ " रशिक्रिया पूर्वकाक्रीयाविकलत्वात्तस्यति भावः । श्राचा० १ ० ६ अ०४ ४० । चरणविहि-चरण विधि- पुं० । चरणं चारित्रं, तस्य विधिर्यत्र बर्फाते प्रन्धे स चरणविधिः। नं० / चरणं व्रतादि तत्प्रतिपाद
Jain Education International
चरणविदि
कमभ्ययनं चरणविधिः । पा० । उत्कालिक भुतविशेषे, ६ त० । चारित्रविधौ, चारित्रस्य विधाने, उस० ३० अ० चरणविधिशब्दनिक्केपायाऽऽह निर्युक्तिकृत
निक्खेवो चरणम्मी, चन्त्रिहो य होइ दव्वम्मि । आगम नोयागमतो, नो आगमतोय सो तिविद्धो ॥१४८॥ जाण सरीरभविए, तव्वरिते य भक्खणाईसु । आचरणा आचरण, जावे चरण तु नायव्वं ॥ ४७ ॥ निक्खेवो उ बिहीए, चव्त्रिहो विह होइ दव्वम्मि । आगम नागमतो, आगमतो होइ सो तिविहो ॥ ५० ॥ जाणगमरीरजविए, तव्त्रइरिते य इंदियत्थेसु । भावविढी पुण निहा, संजमजोगा तो चेव ॥ ५१ ॥ गाथाचतुष्टयं स्पष्टमेव, नवरं (तव्यइरिते यसि तदूव्यतिरिकं व गतिभक्कादिषु, गतिर्गमनं, नक्षा भक्कणं, पठ्यते हि - 'वर' गतिभक्कणयोरिति । श्रादिशब्दादा सेवा परिग्रहः । उक्तं हि चरतिरासेवायामपि वर्त्तते इति । तत एतेषु सत्सु प्रक्रमाद् अव्यमेष,सुफ्यत्ययेन गत्यादयो वा भावचरणं कार्याकरणत्वेन, तद्व्यतिरितं द्रव्यचरणं, तथा चरणे प्रस्तावात् ज्ञानाद्याचारे ब्राचरणमनुष्ठानं सिद्ध्यत्यभिहितं भावे विचायें चरणं तु विशेषेण ज्ञातव्यमिति । तथा (इंदियत्थेसु ति) इन्द्रियाणि स्पर्शनादीनि तेषामर्याः स्पर्शादयः, तेषु प्रक्रमाद्यो विधिरनुष्ठानरूपं चरणासेवनं प्राविधिः, स चैवंविध एवेति गाथाचतुष्टयार्थः । संप्रति येनेट् प्रकृतं तदुपदर्शयन्नुपदेशमाहपगयं तु जावचरणे, जावविहीए य होइ नायव्वं । चऊण अचरणविहिं, चरणविहीए उ जझ्यव्वं ॥ ए॥ गाथा निगदसिका, नवरं भावचरणेन प्रस्तावाच्चारित्रानुष्ठामेन अचरणविधिमनाचारानुष्ठानं त्यक्त्वा चरणविधायुक्तरूपे यतितव्यं यत्नो विधेय इति गाथार्थः । उको नाम निष्पचनित्क्षेपः ॥ ५२ ॥
संप्रति सूत्रानुगमे सूत्रमुच्चारणीयम् । तचेदमचरणविहिं पवक्खामि, जीवस्स उमुदावहं । जं चरित्ता वहू जीवा, तिठा संसारसागरं ॥ १ ॥ चरणस्य विधिरागमोक्तन्यायश्वरणविधिस्तं प्रवक्ष्यामि जीधस्य, तुरवधारणे निश्नक्रमस्ततः (सुहावदं ति) सुखावहमेव वा यथा चैतदेवं तथा फलोपदर्शनद्वारेण आद-यं चरित्वाssसेव्य बहवो जीवास्तीर्णा श्रतिक्रान्ताः, संसारसागरं भवसमुद्र, मुक्तिमषाप्ता इत्यभिप्राय इति सूत्रार्थः । यथाप्रतिज्ञातमेवाह
विर कुज्जा, एगतो य पवत्तणं ।
संजमे नियति च संजमे य पवत्तणं ॥ २ ॥ रागदो से य दो पावे, पावकम्मपवत्तणे ।
जे जिक्खू भए नि, से ण अच्छर मंगले ॥ ३ ॥ दिव्य जे उबस्सग्गे, तहा तेरिच्छमाणुसे । जे भिक्ख सहई सम्मं, से न अच्छइ मंमझे ॥ ४ ॥ दंगाणं गारवाणं च, सद्भाणं च तियं तियं ।
For Private & Personal Use Only
www.jainelibrary.org