________________
चरण अभिधानराजेन्छः।
चरसकरपाणुप्रोग भुतकाने , अपिशब्दान्मत्यादिष्वपि ज्ञानेषु , जीवो वर्तमानः | वरणगुणविहीणस्ततः सुबह्वपि जानन निमज्जति । भा.म. सन्न प्राप्नोति मोक्षमित्यनेन प्रतिज्ञार्थः सूचितः । यः किंवि. प्र० । प्रा० ० । विशे० । पादे, वेदैकदेशशाखारूपे प्रन्ये, शिष्ट इत्याह-यस्तपःसंयममयान् तपासयमात्मकान् योगान तदभ्येतरि जने, गोत्रे, वाच । केनापि यजमानेन वेदान्तर्गतशक्नोति वोदुमित्यनेन देखर्थः । “जे " इति पादपूणे, अन्धविशेषाभ्ययनानिमित्तं चरणशब्दवाच्येज्यश्चतुज्यों बाय"इजेराः पादपूरणे।"।। ३ । २१७ । इति वचनात् । रटा- ज्यः। विशे। चतुर्णा चरणानां चतुर्वेदब्राह्मणानामिति । न्तस्तु स्वयमन्ज्यूह्यः। वक्ष्यति वा प्रयोगः-न शानमेवेप्सितार्थ- बृ० १२० । प्रापक, सक्रियाविरदात, स्वदेशप्राप्त्यभिलषितगमनक्रियाशू
चरणकरणपरिडीए-चरणकरणपरिहीन-त्रि०। प्रतादिना न्यमार्गशमानबत् । सौत्रो वा दृष्टान्तः-मार्गनियामकाधिष्ठिः तोप्सतदिवसंप्रापकपवनक्रियाशून्यपोतवत् ।
पिएडविशुद्ध्यादिना च परिहीनः । मूलोत्तरगुणहीने.१० ३००। तथा चाद
चरणकरणपारवि-चरणकरणपारविन-त्रि० । चर्यते इति जह छेयन्नकनिजा-मगो वि वाणियगइच्छियं भूमि ।
चरणं मूवगुणाः, क्रियत इति करणमुत्तरगुणाः, तेषां पारं तीरं
पर्यन्तगमनं, तद्वेत्तीति चरणकरणवित् । मूलोत्तरगुणपारके, वारण विणा पोतो, न चएइ महमवं तरिउं॥११४५।।
सूत्र०१ श्रु०१०। चरणकरणयोरनुयोगश्चरणकरणानुयोगः। तह नाणलद्धनिजा-मगो वि सिचिवसहिं न पाण। व्या० २ अध्या० । निनणो वि जीवपोओ,तबसंजममारुयविहणो ॥११४६||| चरणकरणाओग-चरणकरणानुयोग-पुं० द्विचत्वारिंशयथा येन प्रकारेण छको दक्को लब्धः प्राप्तो निर्यामको येन | दूषणरहितपिण्डग्रहणादी, व्या। पोतेन स तथाविधः, अपिशब्दात सुकर्मधाराद्यधिष्ठितोऽपि,
शुधानादिस्तनुर्योगो, महान व्यानुयोगजः । वणिज इष्टा वणिगिष्टा, तां भूमि, महार्णवं ती वातेन विना पोतो न शक्नोति, प्राप्तुमिति वाक्यशेषः । उपनयमाह-तथा
इत्थं षोमशका ज्ञात्वा, विदधीत शुजादरम् ॥ ३॥ मुतकानमेव लब्धो निर्यामको येन जीवपोतेन स तथाविधः, शुद्धानादिः गुफाहारग्रहणम, अर्थाच्चरणकरणानुयोगास्यो मपिशब्दात् सनिपुणमतिकर्मधाराधिष्ठितोऽपि संयमतपो- योगो द्विचत्वारिंशदूषणरहितपिण्डग्रहणो योगस्तनुर्लघुः कनियमरूपेण मारुतेन विहीनो निपुणोऽपि जीवपोतो भवार्ण- थितः, तथा व्यानुयोगः स्वसमयपरसमयपरिकानं, तदाग्यो वं तीर्खा सन्मनोरथवणिजोऽभिप्रेतां सिकिवसतिं न प्रामोति , योगो द्रव्यानुयोगजो योगो महान् महत्तरः कथितः ॥३॥ तस्मात्तपःसंयमानुष्ठाने खल्वप्रमादवता भवितव्यम् ।।
व्या० १ अध्या० । तथा चात्रौपदेशिकमेव गाथासूत्रमाह
चरणकरणप्पहाणा, ससमयपरसमयमुक्कवावारा।
चरणकरणस्स सारं, णिच्छियमुन याति ॥१६॥ संसारसागराओ, उच्चूढो मा पुणो निवुडेजा ।
चरणकरणयोश्चारित्रात्मकत्वात् अव्यपर्यायात्मकजीवादितचरणगुणावप्पहीणो, वुड्डइ सुबहुं पि जाणतो॥११४७।।
स्वावगमस्वभावरुच्यभावेऽभावादथ चरणकरणयोः सारं निश्चअस्याः पदार्थो दृष्टान्ताऽग्निधानद्वारेण प्रोच्यते। यथा नाम क- येन शुद्धं सम्यग्दर्शनं ते न जानन्ति । न हि यथावस्थितवस्तुतचित्कच्छपः प्रचुरतृणपत्रपटनिविडतमर्शवलाच्छादितोदका. स्वावबोधमन्तरेण तद्रुचिः। न च स्वसमयपरसमयतात्पर्यान्धकारमहाहदान्तर्गतो विविधानेकजलचरकोभादिव्यसनपर
नवगमे तदवगमे तदवबोधो वोटिकादिरिव संभवी । अथ म्पराव्यथितमानसः सर्वतः परित्रमन् कथमपि शैवालरन्ध्र
जीवादिव्यार्थपर्यायार्थापरिझानेऽपि यदर्हद्भिरुक्तं तदेवैकं मासाद्य तेनैव च तत उपरि विनिर्गत्य शरदि पार्वणचन्चन्द्रि- सत्यमित्येतावतैव सम्यग्दर्शनसभावः । " मन्नश तमेव सकास्पर्शसुखमनुभूय भूयोऽपि स्वबन्धुस्नेहाकृष्टचेतोवृत्तिस्ते- छ, णिस्संकंजं जिणेहि पन्नत्तं।" इत्याद्यागमप्रामाण्यान खसबामपि तपःस्विनामदृष्टकल्याणानामहमिदं सुरलोककल्पं कि- मयपरसमयपरमार्थानमिनिरावरणशानदर्शनात्मकजिनस्वरमपि दर्शयामीत्यवधार्य तस्मिन्नेव हदमध्ये निमग्नः, ततः समा- पाशानवद्भिस्तदभिहितजावानां सामान्यरूपतयाऽप्यनवच्छेदन सादितबन्धुवर्गः तदर्शननिमित्तं विवक्तितरन्ध्रापलब्धये पर्य- सत्यस्वरूपत्वेन ज्ञातुमशक्यत्वात्, नत्वेवमागमविरोधः, सामाटन् अपश्यंश्च कटतरं व्यसनमनुभवति स्म, एवमयमपि जीव- यिकमात्रपदविदो माषतुषादेर्यथोक्ताश्चारित्रिणस्तत्र मुक्तिप्रतिकच्चपोऽनादिकर्मपटलसन्तानाच्छादितान्मिथ्यादर्शनादितमो. पादनात् सकलशास्त्रार्थकता, विकलव्रतस्य व्रताद्याचरणनैतुगताद् विविधशिरोनेत्रकर्णवेदनाज्वरकुष्ठनगन्दरादिशरीरेष्ट- रर्थक्यापत्तिश्च, तत्साध्यफलानवाप्तेः। नच यथोपवर्णितचरखवियोगानिष्टसंप्रयोगादिमानसदुःखजलचरसमूहानुगतात, सं. करणसम्यविकल्प जवतो कानादितृतीयस्यापि तत्र पागत् सरणं संसारो, भावे घञ्प्रत्ययः, स एव सागरस्तस्मात् परि- येन यथोदितचरणकरणप्ररूपणासेवमद्वारेण प्राधान्यावश्चार्या: चमन् कथञ्चिदेव मनुष्यनवप्राप्तियोग्यकर्मोदयलक्षणं रन्ध्रमा- खसमयपरसमयमुक्तव्यापारा न भवन्तीति नमोऽत्र संबन्धात् साद्य मनुष्यत्वप्राप्त्या उन्मग्नः सन् जिनचन्द्रवचनकिरणाव- चरणकरणस्य सारं निश्चयशुरूं जानन्त्येव, गुर्वाकायाः प्रवृबोधम्मसाथ प्रापोऽयं जिनवचनबोधिलाज इत्येवंजाना- त्तेः चरणगुणस्थितस्थ साधोः सर्वनयविशुध्वन्युपगमात् । नः स्वजनस्नेहविषयातुरचिन्तया मा पुनः कूर्मवत् तत्रैव "तंसम्वण्यविसुद्ध, जं चरणगुणहिओ साह।"इत्याद्यागमप्रा. निमज्जेत् । आह-अज्ञानी कर्मोऽतो निमज्जति , इतरस्तु माएयात, अगातार्थस्तु स्वतन्त्रचरणप्रवृत्त बतायनुष्ठानस्य बै. हिताहितप्राप्तिपरिहारझो ज्ञानी , ततः कथं निमज्जति ? । फल्यमभ्युपगम्यत एव, “गीयत्यो य विहारो, बीमो गीयत्थसत आह-चरणगुणैर्विविधमनेकप्रकारं प्रकर्षेण हीन- मीसो भणियो।" इत्यागमप्रामाण्यात् । सम्म०३ काएन।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org