________________
( ११३१)
निधानराजेन्द्रः ।
चरम
स्यैकस्यापि चरमलण्डसमुदायापेक्षया केत्रतोऽसंख्ययगुणेस्वात्, चरमान्तप्रदेशा श्रचरमान्तप्रदेशाश्च द्वयेऽपि समुदिता अचरमान्तप्रदेशेभ्यो विशेषाधिकाः कथमिति चेत् ?, उच्यतेचरमान्तप्रदेशा अचरमान्त प्रदेशापेक्षया असंख्येय भागप्रमाणाः, ततोऽचरमान्तप्रदेशेषु चरमान्तप्रदेशप्रक्षेपेऽपि ते अचरमान्तप्रदेशेभ्यो विशेषाधिका एव भवन्ति इत्यार्थप्रदेशार्थनिन्तायाम्, (अचरमं चरमाणि य दो वि विसेसाहियाई चरतपसा श्रसंखेज्जगुणा इति ) अचरमचरमसमुदायाश्चरमान्तप्रदेशा असंख्येयगुणाः कथम ?, उच्यते-इह यदचरमस्त्रएमं तदसंख्येयप्रदेशावगाहमपि द्रव्यार्थतया एकं चस्मेषु पुनः खरमेषु प्रत्येकमसंख्येयाः प्रदेशास्ततो भवन्ति चरमाचरमव्यसमुदायादसंख्येयगुणाश्चरमान्तप्रदेशास्तेभ्यो ऽप्यचरमान्तप्रदेशा असंख्येयगुणास्तेभ्योऽपि चरमाचरमप्रदेशाः समुदिता विशेषाधिका इति पूर्ववत् ।
लोगस्स णं जंते ! अचरमस्स य चरमाण य चरमंतपसा य अचरमंतपदे साथ य दव्नट्टयाए पदेसट्टयाए
पट्टयाए करे, कय रोहिंतो अप्पा वा० ४ १ । गोयमा ! सव्वत्यो लोगस्स दव्वट्टयाए एगे अचरमे चरमाई असंखेज्जगुणाई चरममचरमाणि य दो विविसेसाहियाइँ पदेस याए सम्बत्थोवा; अलोगस्स चरमंतपदेसा अचरमंतपसा प्रांतगुणा चरसंतपदेसा य अचरमंतपदेसा य दो विविसेसाहिया दपदेसध्याए सन्वत्योवे; अलोगस्स दव्त्रट्टयाए एगे अचरंमे चरमाई असंखेज्जगुणाई अचरमं च चरमाणि य दो वि विसेसाहियाई चरमंत देसा असंखे जगुणा चरमं तपदेसा प्रणतगुणा चरमंतपदेसा य चरमंतपसा य दो वि विसेसाहिया ।
प्रदेशार्थचिन्तायां सर्वस्तोका लोकस्य चरमान्तप्रदेशाः, सो कनिष्कुटवान्तस्तेषां भावात्, तेभ्योऽचरमान्तप्रदेशा मनन्तगुणाः, अलोकस्यानन्तत्वात् । चरमान्तप्रदेशा अचरमान्तप्रदेशाश्च समुदिता विशेषाधिकाः, चरमान्तप्रदेशा ह्यचरमान्तप्रदेशापेक्षया अनन्तनागकल्पाः, ततस्तेषामचरमान्तप्रदेश राशी प्रेपेऽपि वेऽचरमान्तप्रदेशेभ्यो विशेषाधिका एव भवन्ति ।
(५) सम्प्रति लोकालोकविषयं प्रश्नसूत्रमाहलोगालोगस्स णं भंते ! अचरमस्स य चरमाण य चरमंपदेसाय चरमंतपदेसाण य दन्डयाए पदेसट्टयाए दन्चपदेस याए कयरे, कयरेरेहिंती अप्पा वा बहुया बा तुला वा विसेसादिया वा । गोयमा ! सव्वत्योचे लोगालोगस्स दव्वट्टयाए एगमेगे अचरमे, लोगस्स चरमाई असंखेज्जगुणाई, लोगस्स चरमाई विसेसाहियाई, लोगस्स अलोगस्स य अचरमं च चरमाणि य दो त्रिविसेसादिया पदेसट्टयाए सव्वत्योत्रा, लोगस्स चरमंतपदेसा, अलोगस्स चरमंतपदेमा विसेसा दिया, बोगस्स अचरमंतपदेसा असंखिज्जगुणा, लोगस्स चरमंतपदेसा अनंतगुणा, लोगस्स य भलोगस्स य चरमंतपदेसा य अचरमंतपदेसा य दो चि |
Jain Education International
चरम
विसेसाहिया दव्वपदेसट्टयाए सम्बत्यो, लोगा लोगस्स दाए एगमेगे चरमे, लोगस्स चरमाई असंखेज्जगुपाई, श्रलोगस्स चरमाई विसेसाहियाई, लोगस्स य श्रलोगस्स य चरमं च चरमाणि य दो वि विसेसाहियाई, लोगस्स चरमंतपदेसा असंखेज्जगुणा, अलोगस्स चरमंतपदेसा विसादिया, लोगस्स अचरमंतपदेसा असंखेज्जगुणा, अलोगस्स चरमंतपदेसा अतगुणा, लोगस्स य लोगस्स य चरमंतपदेसाय अचरमंतपदेसा य दो वि विसेसाहिया सन्दव्वा विसेसाहिया सन्वपदेसा अंतगुणण सव्वपज्जवातगुणा ।
प्रश्नसूत्रं सुगमम् । निर्वचनमाह--"गोयमा” इत्यादि । गौतम ! लोकस्य लोकस्य ख यत् एकैकं श्रचरमखण्डं तत् स्तोकमेकत्वात् तेज्योलोकस्य चरमखण्डद्रव्याण्यसंख्येयगुणानि तेषामसख्यत्वात्, तेभ्योऽप्यलोकस्य चरमखण्डानि विशेषाधि कानि । कथमिति चेत् ?, उच्यते-इह यद्यपि लोकस्य चरमखएमानि तत्त्वतोऽसंख्येयानि तथापि प्रागुपदर्शित पृथ्वी न्यासपरि कल्पनया तान्यष्टौ परिकल्पन्ते । तद्यथा एकैकं चतसृषु दिक्षु एकैकं च विदिविति भलोकचरमखरामानि च तन्न्यासपरिकल्पनया परिगण्यमानानि द्वादश । तद्यथा - एकैकं चतसृषु दिक्कु द्वे द्वे विदिश्विति द्वादश चाष्टज्यो न द्विगुणानि त्रिगु णानि च किं तु विशेषाधिकानि, तेभ्योऽलोकस्य चरमखए डेज्यो लोकस्य चरमाचरमख एमानि श्रलोकस्य चरमाचरमखण्मानि समुदितानि विशेषाधिकानि तथाहि लोकस्य चरमखण्डानि प्रागुकपरिकल्पनया अष्टावेकमचरममित्युजयमीलनेन न श्र लोकस्यापि चमाचरमखरामानि समुदितानि त्रयोदश, उजयेधामेकत्र मीलनेन द्वाविंशतिः, सा च द्वादशज्यो न द्विगुणा नापि त्रिगुणा किं तु विशेषाधिकेति, अलोकस्य चरमखण्डेभ्यो लोकालोकचरमाचरमखण्डानि समुदितानि विशेषाधिकानि, प्रदेशार्थताचिन्तायां सर्वस्तोका लोकस्य चरमान्तप्रदेशाः, अष्टख रामसत्कानामेव प्रदेशानां जावात् । तेज्योलोकस्य चरमान्तप्रदेशा विशेषाधिकाः तेभ्योऽलोकम्याच रमन्तप्रदेशा असंख्येयगुणाः, क्षेत्रस्यातिप्रभूततया तत्प्रदेशा नामप्यतिप्रभूतत्वाभावात् । तेज्यो ऽप्यलोकस्याचरमान्तप्रदेशा अनन्तगुणाः, क्षेत्र स्थानन्तगुणत्वात्, तेभ्योऽपि लोकस्य चरमान्तप्रदेश अरमान्तप्रदेशा अलोकस्यापि चरमान्तप्रदेशा श्रचरमान्तप्रदेशाः समुद्दिता विशेषाधिकाः । कथमिति चेत् ?, उच्यते-इह अलोकस्याचरमान्तप्रदेशराशौ लोकस्य चरमाचरमान्तप्रदेशा श्रलोकस्य चरमान्तप्रदेशाश्च प्रतिप्यन्ते, ते च सर्वसंख्ययाऽप्यसंख्येयाश्वानन्तराश्यपेयाऽतिस्तोका इति प्रकेपेऽपि ते लोकस्याचरमान्तप्रदेशेभ्यो विशेषाधिका एव । एतदनुसारेण द्रव्यार्थप्रदेशार्थचिन्तासूत्रमपि स्वयं परिज्ञानवनीयम, नवरं लोकालोकवरमावर मखराडेभ्यो लोकस्य चरमान्तप्रदेशा असंख्येयगुणा इति लोकस्य किन चरमाणि स्वमान्यष्टौ एकैकस्मिंश्च खएकदेशे खएरूप्रदेशा असंख्येयलोकालोकचरमावरमखरामानि च समुदितानि द्वाविंशतिः, ततो घटन्ते लोकालोकचरमाचरमखए मेभ्यो लोकस्य चरमान्तप्रदेशा असंख्येयगुणाः । शेषपदभावना प्राण्वत ( सम्बदन्चा
For Private & Personal Use Only
www.jainelibrary.org