________________
(१९२१) चम्म
अभिधानराजेन्द्रः। शुषिराणि पश्चात् तृणानि भवन्ति, तानि प्रस्तीर्यन्त इत्यर्थः। ऽष्ठौ वा प्रतिप्यन्ते स कोशकः, या तु संपूर्णा जहां पिददुप्पलेहिय दूसे, श्रद्धाणादी विचित्त गेएहती।
धाति सा जङ्घा, जङ्घाई पिधायिनी सैबाजवा, एतान्यपि घेपति पोत्थगपणगं, कालियणिज्जुत्ति कोसा।
प्रमाणकृत्स्नानि।
अथैतदेव स्पश्यतिअध्वादौ विविक्तमुषिताः सन्तो यथोक्तमुपधिमलभमाना पुलत्युपेक्ष्य दृप्याणि केऽपि प्रावारप्रभृतीनि गृह्णन्ति, तथा मतिमे
पायस्स जं पमाणं, तेण पमाणेण जा नवे कमणी। धादिपरिहाणि विज्ञाय कालिकश्रुतस्य, उपनक्कणत्वादुत्कालि- |
मज्झं तत्थ अखंमा, अन्नत्य व सकनकसिणं तु ॥ कश्रुतस्य वा, नियुक्तीनां वा आवश्यकादिप्रतिबद्धानां दानग्रह- | पादस्य यत्प्रमाणं तेन प्रमाणेन या युक्ता क्रमणिका मध्यणादौ कोश श्व भाएमागारमिवेदं भविष्यतीत्येवमर्थ पुस्तकप- | प्रदेशे अन्यत्र वाऽस्मएडा जवति तदेव सकसकृत्स्नमुच्यते। श्वकमपि गृह्यते।
सुपुमादि अद्धखरा, समत्तखदा य वग्गुरी खपुसा । कृत्स्नचर्मग्रहणम्
श्रद्धजंघा समत्था, पमाणकसिणं मुणेयव्वं ॥ ४ ॥ नो कप्पा निग्गंथाण वा निग्गंथीण वा कसिणाईच
द्विपुटादिका द्विविप्रवृतितलोपेता या उपानत, या चाऽर्द्धख. म्माई वमाइंधारित्तए वा परिहरित्तए वा।
सा समस्तबमा धागुरा पुसा भदंजका चेति सर्वमप्येतत् अस्य संबन्धमाह
प्रमाणकृत्स्नं ज्ञातव्यम् । चम्म चेवाहिकयं, तस्स पमाणमिह मिस्सिए सुत्ते ।
तत्रैव कानिचिद्विषमपदानि व्याचष्टेअपमाणं पमिसिज्कति, उ गहणं एस संबंधो॥ नवरिं तु अंगुलीओ, जाया एसा तु वग्गुरी होति । इह पूर्वसूत्रे चमैव तावदधिकृतमतस्तस्य चर्मणः प्रमाणमिद खपुसय खरगमेत्तं, अझ सव्वं व दो इयरे।। मिश्रित निर्ग्रन्थनिर्ग्रन्थीप्रतिबद्धे सूत्रे प्ररुप्य ततोऽप्रमाणं प्रमा
या पादयोरहलीः गदयित्वा उपर्यपि गदयति सा पा. पातिरिक्तं तत्प्रतिषिध्यते न तु पुनः सर्वथा चर्मणो ग्रहणम् ।
गुरा भवति। खल्लको घुएटकस्तन्मात्रं यावदाच्छादयति साख. एष संबन्धः ।
पुसा, इतरे तु वे जवाईजक्वालक्षणे अभी सवी वा जहां अहवा अत्थरणहा, तं वुत्तमिदं तु पादरक्खट्ठा । यथास्वं गदयति । गतं प्रमाणकृत्स्नम् । तस्स वि य वन्नगादी, पमिसोहंती इहं मुत्ते ॥
अथ वर्णकृत्स्नबन्धकृत्स्ने प्रतिपादयतिअथवा-तत्पूर्वसूत्रोक्तं चर्म प्रास्तरणार्थमुक्तम, इदं तु प्रस्तु- वाढ वामकसिणं, तं पंचविहं तु होइ नायब्वं । तसूत्रं पादरकार्थमुद्यते, तस्यापि च चर्मणो ये वर्णादयो गु- बद्दु वंधणकसिणं पुण, पुरेण जं तिएह बंधाणं ॥ णास्तयुक्तमिह सूत्रे प्रतिषेधयति । अनेन संबन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा -
यत् चर्म वर्णनात्यम्, उज्वनमित्यर्थः, तद्वर्णकृत्स्नम, तच्च स्नानि प्रमाणादिभिः प्रतिपूर्णानि चर्माणि धारयितुं वा, परि-1
कृष्णादिवर्णनेदात्पञ्चविधं ज्ञातव्यं, यत्तु त्रयाणां बन्धानां पुरतो हतु पति सूत्रार्थः।
बहुबन्धैर्यद्धं तदू बन्धनकृत्स्नमुच्यते। भव प्राप्यविस्तरः
अथैतेष्वेव प्रायश्चित्तमाहसगलप्पमाणवमे, बंधपाकसिणे य होइ नागव्यो। लहुओ लहुगा दुपुमा-दिएसु गुरुगादि खनगादीसु । श्राकसिणमट्ठारसगं, दोसु वि पासेसु खंडाई॥
प्राणादिणो य दासा, विराहणा संजमावाए ॥ कृत्स्नं चतुर्दा-सकबकृत्स्नं, प्रमाणकृत्स्नं, वर्णकृत्स्नं, बन्धः नकृत्स्नं चैव भवति ज्ञातव्यम् । एतच्चतुर्विधमपि न कल्पते
सकलकृत्स्नं गृणहतां लधुमासः द्विपुटादिषु चत्वारो लघवः, प्रतिग्रहीतुम । परः प्राह-यद्येवं ततो यदकृत्स्नं चर्म तदशकम
खल्लकादिषु समस्ताखल्लुकास्त्रपुसावागुराजकार्बजवासु, च. शादशभिः सपरैः कर्तव्यमित्यर्थः । तानि च सामानि द्वयोरपि
त्वारो गुरुकाः, आज्ञादयश्च दोषाः,विराधना च संयमात्मविषया पार्श्वयोः परिधातव्यानि इति संग्रहगाथासमासार्थः।
भवति ! तत्र क्रमणिकादिभिः पिनद्धाभिः कीटिकादिव्यपरोप
णात संयमविराधना,अात्मविराधना तु बन्धेछिन्ने सति प्रस्खभथैनामेव विवरीषुराह
लनं भवेत्, प्रमत्तं वा देवता छलयेत् । अर्द्धस्मल्लकायामुपानहि एगपुड सकलकसिणं, पुमादीयं पमाणतो कसिणं ।। चतुर्गुरु, तपसा कालेन च बघुकं, समस्तखल्लकायां कालखल्ल खओसा वम्गुरि, कोसग जंघऽकजंघा य ।।
गुरुकं, वागुरिकायामन्यतरेण तपसा कालेन वा गुरुकं, खपुएकपुटमेकतरं चर्म सकलकृत्स्नमुच्यते । द्विपुटादिकं द्वित्रि
सायां तपोगुरुकम, अर्द्धजवायां समस्तजक्वायां च तपसा
कालेन च गुरुकम् । प्रभृतितकं तु प्रमाणतः कृत्स्नम्, तथा खडका द्विधा-अर्द्धखल्ल
किचका,समस्तवनका च । या पदार्ध छादयति साऽखडका । या पुनरुपानत संपूर्ण पदं स्थगयति सा समस्तखलुका, या तु
जत्तियमित्ता वारा, तु बंधते मुंचते व जति वारा । घुएटकं पिदधाति साखपुसा, या पुनरङ्गनीश्छादयित्वा पा- सहाणं ततिवारे, होती वुटी य पच्चित्ते ।। दावप्युपरि कादयति सा वागुरा । यत्र तु पाषाणादिषु प्र- बावन्मात्रान् वारानगुलीकोशसककृत्स्नादिकं बध्नाति तिस्फलिताः पादा नवा वा न भज्यन्तामिति बुद्ध्या अङ्गाल्यो । मुशति वा, यदि तावन्तो वाराः स्वस्थानं नाम यद्यत्र पक्ष
२८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org