________________
चम्म
कल्पते निर्मन्थानां सलोमानि धर्माणि अधिष्ठातुं परिभो कुं, तत्रापि यत् चर्म परिभोक्तुं तदेव प्रायं नोऽपरिभुक्तं, तदपि च प्रातिहारिक, नोऽप्रातिहारिकं तदपि चैकरात्रिकं, नैवामेकरात्रिकमिति सूत्रार्थः । एतन्निर्व्रन्यानामपवादसूत्रम् । अथ शिष्यः प्राह-निर्ग्रन्थानां किं कारणं न कल्पते! | सूरिराहदोसा उ जे होंति तत्रस्सिणीणं, सोमाइणे ते ण जतीश तम्मि ।
तं कप्पती तसि सुतोदोसा,
जं कप्पती तासि ण तं जतीणं ॥
( ११२० ) अभिधानराजेन्द्रः |
ये दोषाः स्मृतिकरणादयस्तपस्विनीनां लोमयुके अजिने धर्मणि प्रवन्ति ते यतीनां तस्मिन् सलोमचर्मणि न भवन्ति । अतस्तत्कल्पते तेषां श्रुतोपदेशात्प्रस्तुतसूत्रवचनात् यच्च निलम धर्म तासां कल्पते, न तद्यतीनां स्मृतिकरणादिदोप्रसङ्गादिति, सलोमापि चर्म निन्यानामुत्सर्गतो न कल्पते ।
यत आह
निग्गंथाण सलोमं, ण कप्पती सुसिर तं तु पंचविहं । पोत्यग तर दूसं तं, दुविहं चम्मं पिपगं च ॥ सतोमचर्म निर्मन्थानां न कल्पते शुषिरं जीवाभवस्थानमिति कृत्वा । वृ० ३ ०
अत्र परः प्राद
दिट्ठा सोमे दोसा, खिल्लोमं णाम कप्पती घेत्तुं ।
हारी गुरुगा पाडले - पणगतसपासतिकरणं ॥ सक्षोमचर्मणि यतो दोषा दृष्टा अतो निर्ग्रन्थानां नियमधर्म नामेति संजावयामः कल्पते ग्रहीतुम् । सूरिराह-यदि मिलोमचर्मणो ग्रहणं करोति ततश्चतुर्गुरुकाः, यत्सूत्रप्रत्युपेणा न शुद्ध्यति, पनकत्रसप्राणिनो वा संमूर्च्छन्ति, सुकुमारतया भुक्तभोगिनां स्मृतिकरणं भवति, अनुकभोगिमस्तु कौतुकम् ।
इदमेव स्पष्टयति
मुत्तस्स सतीकरणं, सरिसं इत्थी एय फासेणं । जति ता अचेयम्पि, फासो किमु चेयणे इतरे ॥
क्तभोगिनः स्मृतिकरणं भवति अहो ! स्त्रीणां संबन्धी यः स्पर्शोऽस्माभिरनुजुनपूर्वः तेन सदृशमेत चर्माध्येतादृशसुखस्पर्शो ऽनुभूयते । किं पुनः सचेतने इतरस्मिन् ख। शरीरे भचिता, एवं विचिन्त्य प्रतिगमनादीनि कुर्युः, यत एते दोषा तो निलम गृहीतुं न कल्पते, तर्हि मा कल्पतां यत्तु सलोमकं तावदेतत्सूत्रेणानुज्ञातं नवद्भिस्तु तदपि प्रतिषिक, तदेतत् कथमिति ? |
अत्रोच्यते
सुत्तनिवाओ बुठे, गिलाण तद्दिवसजुत्त जतणाए । भागाढे च गिलाणे, मक्ख घट्टे भिन्ने श्ररिसीओ ॥ सूत्रनिपातो वृद्धे ग्लांने वा भवति, वृरूस्य ज्ञानस्य वा रुस्पर्शमसहिष्णोरास्तरणार्थ सलोम चर्म प्रायमिति भावः । तथा तद्दिनसतं, कुम्भकारादि निस्तस्मिन्नेव दिवसे परिभुक्तम, रात्र हि प्रसादयः प्राणिनो न भवन्ति, तथा गृहीत्वा पतनया
Jain Education International
For Private
चम्म
रोमायुपरिकृत्वा परिभोकव्यम्, आगाढे च ग्लानत्वे यसै सन प्रक्षणं तदथै, यस्य वा गुदादिपाणि घृष्टानि, यो वा साधुि अकुष्ठी, यस्य वा श्रशसि समुद्भूतानि तदर्थे वा निग्रॅम धर्म ग्रहीतव्यमिति संग्रहगाथासमासार्थः । श्रथैनामेव विवृणोति -
संथार गिलाणे, अनिलादी चम्म घेप्पति सलोमं । बुढासवालाण व प्रत्यरण्डा विएमेव ॥
ग्लानस्य संस्तारकार्थम् अनिलादिसंबन्धि सलोम धर्म गृह्यते, वृद्धाऽसहिष्णु बालानामप्यास्तरणार्थमेवमेव सतोम धर्म प्राम ।
तच कीदृशमित्याह
कुंभारोहकारे-हिँ दिवसमलिय जुत्तं तसविणं । नवरं सोमे काउं, सोत्तुं गोसे तमत्थेति ॥ कुम्नकारलोहकारादिभिः स्वस्वकर्म कुर्वीणयदिवसतो मलित परिभुकं तत् श्रसविद्दीनं भवति । अतः संध्यासमये तेषां तत्प्रातिहारिकं गृहीत्वा लोमाण्युपरि कृत्वा रात्रौ तत्र सुप्त्वा 'गोसे' प्रभाते प्रत्यर्थयन्ति ।
ताणगादि निलो - तेल्ल चट्ट घेप्पती चम्मं । घट्टा व जस्स पासा, गनंत कोडेऽरिसानुं वा ॥ भवयाणादितैलेन वा ज्ञानस्याभ्यङ्गे विधातव्ये निलम धर्म ग्रहीतव्यम अध्वानादौ या चम्र्म्मार्थम, यस्य वा पार्श्वणि घृष्टानि तस्यास्तरणार्थे, यो वा गलकुष्ठः साधुस्तस्य परिधानार्थमास्तरणार्थे वा, भर्शोसि वा यस्य समुत्पन्नानि तस्योपवेशनाथ निलम चर्म गृह्यते ।
सोणिय प्याक्षित्ते, दुक्खं धुत्रणा दिणे चीरे ! कच्चे किमिभने, उप्पतिगिले व णिलोमं ॥
शोणितेन पूयेन वा श्रालिप्तस्य चीवरस्य दिने धुवना दुकरा, अतः कच्छ्रतः किट्टिभवतश्च निर्लोम चर्म कल्पते। कच्छू पामा, किटिनं शरीरैकदेशनाथी कुष्ठमेदः, तथा यस्य षट्पदिका प्राचुर्येण संमूर्च्छति स षट्पदिकावान् निलम धर्म परि धानं गृह्णाति ।
जह कारणे निलो, तु कप्पती तह जवेज्ज इयरं पि । अनादि सलोमं आ-दि काउ जा पोत्यए गहणं ॥ यथा कारणे निलम धर्म कल्पते तथा इतरदपि शुचिरमपि ग्रहीतुं कल्पते । किं बहुना ? आगाढे कारणे सलोम चर्म आदी कृत्वा पञ्चानुपूर्व्या तावनेतव्यं यावत्पुस्तकस्यापि ग्रहणं कर्तव्यम् ।
एतदेव स्पष्टयतिजत्तपरिन्नगिलाणे, कुसमादि खराऽसती तु कुसिरा वि । अप्पकलेहिय दूसा-सती तु पच्छा तथा होति ॥ प्रक्तपरिज्ञावतः प्रतिपन्नानशनस्य, तथा ग्लानस्यास्तरणार्थे कुशादीन्यशुपितृणानि गृह्यन्ते, अथ तानि खराणि कर्कशानि नवाप्यन्ते ततः शुषिरास्यपि तृणानि गृहीतव्यानि । श्रurभक्तप्रत्याख्यानिनो ग्वानस्य वा सुखशयनार्थ प्रथमतोऽप्रत्युपेत्य दृष्यम उपधानं तुलादि प्रहीतव्यं तद्द्भावे यथाक्रमम
Personal Use Only
www.jainelibrary.org