________________
अन्निधानराजेन्द्रः।
नुवन्तिसा आत्मविराधना, भारश्च मार्गे गच्छन्तीनां तस्य महा.
द्वितीयपदे कारणे चर्मापि गृहीयात् , कथमित्याह उद्वलनन भवति, भयं च स्तेनादिभ्यस्तद्विषयं भवति भुक्तभोगिनीनां व स्मृतिकरणम् , इतरासां तु कौतुकमुपजायते, ततश्च प्रतिग
मभ्यङ्गन कस्याश्चिदार्यिकायाः कर्तव्यं, तदर्थ निलोम चर्म
गृह्यते । अथागाढं कारणं, ततः सलोमचर्मणोऽपि यतनया मन भूयोऽपि गृहवासाश्रयणस् , अादिशब्दादन्यतीधिकग
परिभोगः कर्तव्य इति । मनादि वा कुर्युः ।
अथैनामेव नियुक्तिगाथां विवृणोतिअथैनामेव नियुक्तिगाथा व्याख्यानयति
उकृम्मि वायम्मि धणुग्गडेवा,अरिसाणि सूले व विमोइतव्वे । तसपाणविराहणया, चम्मसलोमे त होति अहिकरणं । निलामे तसपाणग, कुंथुयमाणे य करणं वा ॥
एगंगसव्वंगगए व वाते, अभिगिता चिट्ठति चम्मलोमे ।।
यस्याः संयत्याः प्राचुर्येणोद्धों वात उच्छलति, धनुग्रहोऽपि सलोमनि चर्मणि संसक्तानां कुन्थुप्रभृतीनां सप्राणिनां वि-|
घातविशेषो, यः शरीरं कुब्जीकरोति, स वा यस्या अजनिष्ट, राधना भवति , तश्चातिरिक्तोपकरणत्वादधिकरणं भवति , निर्लोमन्यपि चर्मणि परिभुज्यमाने असमाणिनो विराध्यन्ते
प्रीति वा संजातानि,शूलं वा अभीक्ष्ण मुद्धावति,पाणिपादा. कुन्धुमति च तस्मिन् करणं पादकर्म संयती कुर्यात् ।
द्यत विमोचितं स्वस्थानाचलितम, एकाङ्गतो वा सर्वाङ्गतो
घा कस्याश्चिद् वातः समुत्पन्नः, सा निलामचर्मणि अन्यङ्गिता अविदिप्लोवधि पाणा,पडिनेहा विय ण मुज्कति सलोमे ।
तिष्ठति। वासासु य संसज्जति , पतावमवतावणे दोसा ।।
अथ सरोमविषयं विधिमाहतीर्थकरैरवितीर्णोऽदत्तोऽयं सलोमचर्मलक्कण उपधिः, शुधिर- तरच्छचम्म अणिलामयस्स, कर्मि व वेढेंति जाहिं व वातो । तया च तत्र सीमान्तरेषु प्राणिनः संमूर्नन्ति, प्रत्युपेकणाऽपि च |
एरंमणेरंड मुणेण मकं, वेढोत गयंति वदीविचम्मे ।। न शुद्ध्यति , वर्षासु च कुन्थुपनकादिग्निः तच्चर्म संसज्यते, यदि संसजनभयात्प्रतापयति ततोऽग्निविराधना , अथ न प्रतापयति
अनिलमयीं वातरोगिणीं तरतुचर्मणा बेष्टयन्ति, यत्र वा ह. ततः त्रसप्राणिनः संसज्जन्ति, एवमुभयथाऽपि दोषा जवन्ति ।
स्तादी वातो भवति तं बोष्टयन्ति,परण्डेन वा हमिकितेन वा अनेप्रागंतुतचुन्नूया सत्ता, मुसिरे वि गिएिहतं मुक्खं । ।
रएडेन वा,शुनाऽऽदिदष्टानां वा चर्मणा वेष्टयन्ति, द्वीपिचर्म
णि वा तान् स्थापयन्ति । अह नज्मति तो मरणं, सलोमणिबोमचम्मेऽयं ।।
पुया व घस्संति अपत्थरम्मि,पासाव घस्सति व थेरियाए। श्रागन्तुकास्तदुद्भूताश्च कुन्थुपनकादयः सत्त्वाः अशुषिरेऽपि ग्रहीतुं पुःखेन शक्यन्ते, किं पुनः शुषिरेसनोमचर्मणि, ततो यत्ते.
लोहारमादी दिवसोवजुत्ते,लोमाणि काउं अह संपिहंति ॥ पांत्योनूयः संघट्यमानानां परितापनं तनिष्पनं प्रायश्चित्तम्, | स्थविरायाः संयत्या अनास्तृते प्रासादे उपविशन्स्याः पुती मथ तदुभयवान् जन्तूनुज्जति ततस्तेषां मरणं भवेत् ततः। घृष्येते, सुप्ताया वा पाचौँ घृष्येते, ततः सलोमचर्मापि, यदि च सलोमचर्माश्रित्योक्तम् ।।
हा लोह कारादिभिरूपविशद्भिरुपभुक्तं तत्प्रातिहारिकंदिने दिने अथ सलोमनिलाम्नोरुजयोराप दोषा उच्यन्ते
मार्गेऽपि लोमान्यधः कृत्वा संपिदधति, परिन्नुञ्जते श्त्यर्थः । जारो भय परितावण, मारण अहिकरणमेव अविदिन्नं ।
दिवसे दिवसे य मुखभं, उच्चत्तं घेत्तुं तमाणं ।
लोमेहि णं संविओपए, मउअट्ठा च न ते समुन्द्रे॥ तित्थयरगणहरोहिं, सतिकरणं जुत्तभोगीणं ॥
अथ प्रातिहारिक दिवसे दिवसे गवेष्यमाणं दुर्द्धनं, न बज्यते सलाम्ना निर्लोम्ना वा चर्मणा मार्गे गच्छन्तीनां भारो भयं
इत्यर्थः। तत उच्चत्वेन 'णमिति' तदजिनं गृहीत्वा रोमभिःसंचोत्पद्यते, परितापनं मारणं वा भवति । अथैतद्दोषजयात्
वियोजयेत, रोमाण्युच्छभेदिति भावः । अथ तेषु स्थानेषु न परित्यजति , ततोऽसंयतैर्गृहीते अधिकरणम् , तीर्थकरगण
तदजिन परुषस्पर्श भवति ततो मृद्वर्थ न तानि रोमाणि सधरैश्चावितीर्णोऽदत्तोऽयमुपधिः, सरोमनि च कुन्थुपनकादि
मुद्धरेत् ॥ वृ० ३०० ॥ जीवानां परिभुज्यमाने स्मृतिकरणं भुक्तभोगिनीनाम्, इत. जेनिक्खु सलोमाइं चम्माइंधारेइ, धरतं वा साइजह ॥५॥ रासां कौतुकमुपजायते ।
सह लोमेहिं सोमं अहिटे,नाम ममेमं ति जो गिराहतस्स कथमित्याह
चनलहुँ। जइ ता अचेतणम्मि, अश्णे फरिसो उ एरिसो होति ।
चम्मम्मि सलोमम्मी, गणणिसीयणतयट्टणादीणि । कोरिस सचेयणम्मी, पुरिसे फरिसो न गमणादी ।।
जे जिक्रव तेगिच्छा, सो पावति प्राणमादीणि ॥१॥ यदि तावदनेतने अजिने चणि ईदृशः स्पर्शो भवति ततः किं
सलोमे चम्मे जो वाणं चेवत्ति करे णिसीयह तुयट्टर वा,सो पुनः सचेतनस्य पुरुषस्य स्पर्शा नवति , एवं विचिन्त्य काचिदार्यिका गमनमवधावनं कुर्यात, आदिशब्दाद् विहायसमरणं
प्राणादिदोसे पावति, श्मं व से पच्चित्तं । नि०० १२ उ०॥ ा प्रतिपद्यते।
कप्पइ निग्गयाणं सलोमाइं चम्माई अहिट्टित्तप, से वि द्वितीयपदमाद--
पारिनुत्ते, नो चेव णं अपरिभूत्ते, सेविय परिहारिए, नो विश्यपऍ कारणम्मी, चम्मुन्चनाणे तु होति निल्लोमं । चेव णं अपमिहारिए, से वि य एगराईए. नो वेवणं
आगाढकारणम्मी, चम्मसलोमम्मि जयणाए । अणेगराईए॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org