________________
(१९२२) चम्म अनिधानराजेन्षः।
चम्मकोस कादिचतुर्गुरुकान्तं प्रायश्चित्तमुक्तं, तथा प्राशाजङ्गे चतुर्गुरु, एतावतां सामानांप्रदणे मासलघु प्रायश्चित्तम्, भसमाचारीअनवस्थायां चतुर्लघु, मिथ्यात्वे चतुर्लघु, आत्मविराधनायां निष्पन्नमित्यर्थः । मुच्यमानेषु चैतावत्सु खरमेषु महान् सूत्रार्थचतुर्गुरु, संयमविराधनायां कायनिष्पन्नमेवमाशादिभिः पदै- | योः परिमन्यो जवति । श्राद-यधेवं ततः कियन्ति खएमानि रभीक्ष्णं सेवानिष्पन्ना वा प्रायश्चित्तस्य वृद्धिर्भवति । बृ० ३ उ०। क्रियन्ते इत्याह-द्वितीयपदे यदा चर्म गृह्यते तदा मध्यप्रतिजे भिक्खू कसिणाणि चम्माई धरेइ, धरतं वा साइजइ
बद्धखएमे कत्र्तव्ये मध्यभागी त्रोटयित्वा वएमद्वयं विधाय
मध्ये बध्यादिना बन्धनीय इत्यर्थः । अथ पूर्वार्द्धस्य इदं पाठा. ॥ २१ ॥ जे जिस्व कसिणातिं चम्माति धरेति, धरंतं वा
न्तरम्-"मुञ्चते पत्रिमंथो, जत्तियामिच्छं तु तात्तए गहणं।" अष्टासातिज्जति ॥२॥
दशस्त्रएमानि मुश्चति साधे। मदान्पलिमन्थः, ततो यावन्मात्रम् कसिणमा प्रधानभावे गृह्यते । नि० चू०२२० । अपरिमन्थाय नवति ताबमात्र ग्रहीतव्यम् । उत्तराई प्राग्वत् । कप्पइ निग्गंथाण वा निग्गंथीण वा अकसिणाई चम्माई प्रथाशदशानां स्मरामानां करणे कीरशः परिमन्योधारित्तए वा परिहरित्तए वा ॥
भवति,श्त्याह-- कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अकृत्स्नानि चर्माणि
पडिलेहापमिमयो, णदिमादुदए य मुंच बंधते । धारयितुं वा परिहर्तुं वा इति सूत्रार्थः ।
सत्यफिडणेण तेणा, अंतरविंधे च मंकणता ।। अथ भाष्यम्
याबदष्टादश खरमानि द्विसंध्यं प्रत्युपेकते तावत् सूत्रार्ययोः अकसिणचम्मग्गहणे, बहुओ मासो न दोस आणादी। परिमन्थो नवति, नद्याधुदकमेव तितीर्घश्च यावदष्टादश खएमावितियपदे घेप्पमाणे, अट्ठारस जाव उक्कोसा ॥
नि मुञ्चति , उत्तीर्णश्च यावत्सानि नूयोऽपि,बध्नाति, तावत्सा
धान स्फिटति, स्फिटितश्च स्तेनानां गम्यो भवति । बनतां यद्यपि सूत्रे अनुज्ञातं तथाऽपि न कल्पते अकृत्स्नं चर्म प्रति
खएमानामन्तरेषु च कएटकैबिकेन बहुबन्धघर्षेण वा पादगृहीतुं, यदि गृह्णाति ततो लघुमासः प्रायश्चित्तम् , अाज्ञादयश्च योःमको भवेत् , यत एवमतः पूर्वोक्तनीत्या समस्यं विधेयम् । दोषाः। द्वितीयपदे तु पूर्वोक्तैरभ्वादिभिः कारणैरकृत्स्ने गृह्यमाणे
कथं पुनस्तद् बन्धनीयमित्यादविधिरभिधीयते। तत्र नोदकः प्राह-यद्यकृत्स्नं गृहीतुं कल्पते ततो योरुपानहोरुत्कर्षतोऽष्टादश खएमानि यावत् कर्तव्यानि।
तज्जायमतज्जायं, दुविहं तिविहं व बंधणं तस्स । श्दमेव व्याचष्टे
तज्जायम्मि विलहो, तत्थ वि आणादिणो दोसा ।। अकसिणमट्ठारसगं, एगपुम विवस एगवंधं च ।। तस्य चमखण्डद्वयस्य तज्जातम् अत्तज्जातं वा बन्धनं प्रवति, तं कारणम्मि कप्पनि, णिकारणधारणे लहुओ॥
तज्जातं नाम-तस्मिन् चर्मणि जातं.वध्यादिवन्धनमित्यर्थः। त
विपरीतं दवरकादि अतजातप । एतचद्विविधं त्रिविधं चा भवअकृत्स्नं नाम अष्टादशनिः खएमैः कृतं,तदप्येकपुटमेकतलं, वि
ति, द्वौ वा त्रयो वा बन्धादातम्या इति नावः। पत्र प्रथममतज्जावर्ण विवत्यिम, एकबन्धं च तद् यदि बन्धनोपेतम् , पतिः
तेन दवरकादिना बन्धनाय यदि तज्जातेन बध्यादिना बध्नाति चतुनिः पदैर्यथाक्रमं सकलप्रमाणवर्षबन्धनैः कृत्स्नता परिहता,
ततो मासलघु , तत्राप्याज्ञादयो दोषा भवन्ति। वृ. ३०० । तदेवविधमकृत्स्नं कारणे धारयितुं कल्पते, अथ निष्कारणे
पं०भा० । अष्ठाकुल्योराच्छादनरूपे स्फुरके, जी०१ प्रति०। धारयति ततो लघुमासः। एषा पुरातनी गाथा।
भ.। (मानुप्यदौर्लज्ये चर्मदृष्टान्तः 'माणुसत्त' शब्दे वक्ष्यते) मयैनां व्याख्याति-- जा अकसिणस्स गहणं, भाए का कमेण अहदस ।
चम्मकम्म (ए)-चर्मकर्मन्-न०। चर्मनिर्माणपरिज्ञानात्मिकायां
षष्टिकलायाम, कटप०७ जण | स० । एगपुमविवोहि य, जहिं तहिं बंधते कज्जे ॥
चम्मकरग-चर्मकरक-न । गालनोपकरणे, “ गालिति तर्ष ययकृत्स्नस्य चर्मणो ग्रहण कर्तव्यं तत नपानहावष्टादशनागान बस्यमाणक्रमेण कृत्वातैः स्खएमरेकपुटैः विवर्णेश्वशम्दादेकबन्धैन
तु करगेणं " प्रासुकं मन्यं पानकं च चर्मकरकेण गालय
न्ति । नि० चू० २ उ•। यत्र यत्र पादप्रदेशे भावाधा, तत्र तत्र कार्यसमुत्पन्ने बध्नीयात् । कथं पुनरष्टादश भएकानि भवन्तीत्युच्यते
चम्मकिम-चर्मकिट-१० । चर्मव्यूते बवादिके , न. १३ पंचंगुल पत्तेयं, अंगुट्टमहे य ग्वखमं तु ।
चम्मकोस-चर्मकोश-पुं० । रविकोशे, तं० । पाणि - सत्तममम्गतलं वा, मकऽटुं परिहया एवमं ॥
कादौ, भाचा. २ ०२ . ३ उ० । हैकस्य पादस्य पशानामङ्गलीनां बन्धनाय प्रत्येकमेकैकं
अंगुट्ट अवरफाणू, नह कोसगछेयणं तु जे बका। सापलं कर्तव्यम,अङ्गाष्ठस्याधः षष्ठ खामम, अप्रतले सप्तमं,मध्यतले अनमम, पाणिकायां नबमम् । एवं द्वितीयस्था अप्युपानहो
ते छिन्नसंघणहा, दुखंमसंधाए हेतुं वा ।। नव अपमानि, सर्वास्पप्येवमष्टादश भएमानि जवन्ति।
चर्ममयः कोशः चर्मकोशः, सोऽष्ठस्य, यदि वा 'प्रवरफाएवं परणोके सति त्रिराह
णू' पाणिका, तस्याः परिरक्षणाय ध्रियते । अथवा-नखरद- .
नादेरोपप्रदिकोपकरणविशेषस्य चर्ममयः कोशश्चमेकोशः, ये एबयाणं गहणे, मासो मुचंति होति पलिमंथो।
तुबन्धास्ते चर्मपरिच्छेदनकमित्युच्यन्ते, तेच निसंधानावितियपऍ घपमाणे, दो खंमा मज्पमिबंधा ।। धमथवा द्विबएमसंधानहेतोधियन्ते ।ब्ब० उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org