________________
(१९०७) धरहदंसान मिया प्रानिधानराजेन्डः।
चक्खुदंसणवडिया चिन्नानाविधानि रूपाणि पश्यति । तद्यथा-प्रथितानि प्रथितपु.। कोईसरपुत्तो कुमारो पब्वश्तो सो तं रायाणं थीपरिवुमं दपूर्ण पादिनिसिंतस्वस्तिकादीनि, वेष्टिमानि वनादिनिर्वतितपुत्त. बितेर सच जाइयं अम्हेदि एरिसीणं णाणुभूतं ताहे पमिगसिकादीनि, (पूरिमाणित्ति) यान्यतः पूरुषाधाकृतीनि भवन्ति,
च्छेना भवे कारणं। सातिमानि चोलकादीनि, काष्ठकर्माणि रथादीनि, पुस्तकमर्माणि लेप्यकर्माणि, चित्रकर्माणि प्रतीतानि, मणिकर्माणि
वितियपदमणप्पज्के, जाणंतो वा वि पुणो अप्पके। विचित्रमणिनिष्पादितस्वस्तिकादीनि, दन्तकर्माणि दन्तपुत्त- गच्छंतो वा वि पुणो, कुनगणसंघातिकजेसु ॥ ए॥ लिकादीनि, तथा पत्रच्छेद्यकर्माणीत्येवमादीनि विरूपरूपाणि
कुत्रादि वा कजे जहराया पधावित्रोताहे ण अल्लियंति मग्गचक्षुदर्शनप्रतिक्रया नानिसन्धारयेजमनाय एतानि रुष्टुं गमने |
तो गच्छति एवं पडियरिऊण जति ते पमिपुमालादयो दोसा मनोन विदध्यादित्यर्थः। एवं शम्दसप्तककसूत्राणि चतुर्विधातोच.
ण भवंति तो अदि ठिो तर्दि अल्लियति। रहितानि सर्वाण्यपीहायोज्यानि केवलं रूपप्रतिक्षयेत्येवमभिमापो योज्या, दोषाश्चात्र प्राग्वत्समायोज्या इति । प्राचा०२चू।
| जे जिवाव रनो खत्तियाणं मुधियाणं मुच्छाजिसित्ताणं ने निकाबू रखो खत्तियाणं मुदियाणं मुदाभिसित्ताणं
इत्थीओसव्यालंकारविजूसियाओ पयमवि चक्खूदंसणवमिप्राइगच्छमाणाण वाणिग्गच्छमाणाण वा पयमविचक्खूदंस
याए अभिमंधारेइ गच्छइ गच्छंतं वा साइज्जइ । ए॥ पावमियाए अभिसंधारेइ अभिसंधारतं वा साजा ॥८॥
जे जिक्खू इथियाए, सव्वालंकारजूसियाए ।
चक्खुवमियाएँ पयमवि, अभिधारे प्राणमादीणि ॥५॥ प्रतियानं प्रवेशः बहिनिर्गमो निर्यानं चक्खुसणेण दहूं प्रतिका । अथवा-चक्षुषोर्दर्शयामीति प्रतिज्ञा पगपदं पिच्छति
के इत्थ भुत्तजोगी, अनुत्तभोगी य के निक्खंता । तस्स आणादिया दोसा ॥
रमाण जल्लोश्यंतिय, अम्हे एयारिसं आसि ।।१।। ने जिक्खू रातिमा, णिग्गच्छंताण अह वितिनाणा।
पूर्ववत् "के त्यति"तुत्तभोगिणो सति विभवे णिक्खंता चक्खुपमियाए पदमवि, अभिधारे आएमादीणि ॥४॥
पुणो संजवंता वचंति । अतित्ति प्रवसंति पगमवि पदं अनिधारतो आणादि दोसे
पडिगमए अतित्यिय, सिट्ठी संजति सलिंगहत्ये य । पावति ॥
वेहाणस ग्रोहाणे, एमेव अनुत्तजोगी वि ॥३॥ संकप्पुट्टियपदनि-दणे य दिहेमु चेव सोहीओ। पूर्ववत् । अनुत्तभोगी वि उप्पलकोहो उ पडिगमणादी लहुप्रो गुल्मो मासो, चतु लहुगा चेव गुरुगा य ॥४॥ पवे करेज । मणनट्ठियपदनेदे, य दंसणे मासमादि चतु गुरुगा ।
किं चान्यत्-- सहुमो लहुया गुरुगा, सणवजेसु व पदेसु ।। ४६ ।।
रीयाति प्रणवयोगी, इच्छीणाती सुहीणभवियचं। पमिपोग्गले अपमियो-ग्गले य गमणं णियत्तर्ण वा वि। | अजितिंदियनडाहो, पापडणे भेदवडणं च ॥ ५३॥ । विजए पराजए वा, पडिसेहं वा वि वोच्छेदं ।। ४७॥ भधिरक्संतो रीयाए अणुवउत्तो भवति इत्थीए जे सयणा रायाणं पासामित्ति मणसा चितेरे मासलहं उद्विते मासगुरूं
तयणाणवो जे सुहिणो तेसिं अवियत्तं भवति । जहा से अणुपदभेदे चउलहुं वि चगुरुं । अहवा-वितियादे सेण मणसा
रत्ता दिट्टी लक्खिजति । तहा से अंतगमो विभावेण णज्जति बितति मासगुरुं उद्विते चउल हुँ । पदजेदे चउगुरूं एगपदानेदे
अजिदिमो एवं उहाहंतं निरक्खंतो वाणगादिसु भावमेज वि चउगुरुगा किमंग! पुण दिढे आणादिविराहणा भद्दपंता
भायणं वा निंदेज सयं वा पडेज इत्थं पादं था लूसेड दोसा यजोभहतो सो य,जोभहतोसो।पडिपोग्गत्ति साधु
प्रायविराहणा। ठा धुवा सिद्धिः अस्थिउकामो विगच्छ ताहे भविकरणं वितियपदमणप्पज्के, अजिधारविकोविते व अप्पज्के । भवति । जं च सो जुहाति करेस्सति । जति से जयो ताहे
जाणते वा वि पुणो, मोहतिगिच्छा तु कज्जेसु ।। ५४ ॥ पिथमेव संजए पुरतो गच्च अपडिपोग्गत्ति इमोहि सुत्तसिरे. हि विदिहिं कुतो मे सिद्धी गंतुकामो विणियत्तति। अह कई
मोतिगिनाए वसभोहं समं अप्पसारिए वितो णिरिक्वति विगतो पराजिमो ताहे पश्चगतो पदूसति पउट्ठो य ज काहि
साश्मविधिमतिकतो पासति । तिचोय करपञ्चयंताण य पमिसेहं करेज जयकरणवोच्छेदं
णिनीतिमायतीए, दिट्टीकीवो असारिए पेहे। पा करेज अह परेत्यर्थः।
अट्ठाणाणि वगच्छति,संघाहणमादि गच्छति ॥ ५५ ॥ अहया इमे दोसा हवेज
णिग्वितियादियं जाहेअतीतो तादे अप्पसारिए दिट्टितो दिदट्ठण य रायत्यि, परीसहपराति तत्थ केयं त ।
ट्ठीए कीवो पासति । जह से पोग्गलपरिसामो जीओ तो सर्क प्रासंसं वा कुज्जा, पमिगमणादीणि व पदाणि ॥ अण्वसमंतेहिं सावादिए वा दति अशाणं गच्छेज्ज तत्थ अंकाहिति भत्तो आसंसं णिदाणं कुजा। अह वा-तस्समीवे
पदभेदे वि णस्थि पच्छित्तं । नि० चू० ६ उ० ।मसंकियविभूसियाओ श्याओ द पमिगमणं अम्मतिस्थिणी जे निक्खू बप्पाणि वावराणि वा वावीणि वा पोक्खराणि सिरुिपुत्ति संजती या पमिसेवति हत्यकम्मं या करोति । अहवा.। वा पोखरीणि वा दीहाणि वा गुज्कालियाणि वा सरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org