________________
(१९००) चक्खुदंसणवमिया
अभिधानराजेन्द्रः।
चक्खुदसणवडिया णि वा सरपंतियाणि वा सरसरपंतियाणि वा चक्खूदंस- जाणते वा वि पुणो, कजेसु बहुप्पगारेसु ॥१४॥ णपमियाए अभिसंधारे अभिसंधारतं वा साइज ।
कंग। बप्पाई गणा खलु, जेत्तियमेत्ता य आहिया सुत्ते ।
"कजेसु बहुप्पगारेसु ति" अस्य व्यास्याचक्वपडियागणी, अभिवरितम्मि आणादी ॥१४॥
तत्थ गतो होज पहू-ण विणा तेण वि य सन्जा। पप्पो केदारो, परिहा खातिया गरादिसु पगारो रत्नदुवारा- तं कन्जं संभम पडि-णीय भए उमस गेलखे ॥१४॥ दिसु तोरणा, जगरदुवारादिसु अमात्रा तस्सेव पासगोरहस- पभू रायादि कुनगणसंघकज्जं भग्गिमादिसंभमे पमिणीयठितो पासातो पव्ययसंधियं । उवरुवरिनूमियाहिं उन्बरमाणं भया वा गछति प्रोसनंति साधूणं तत्थ गमणं अविरु कूडागारं कुंडेवागारं पर्वते कुट्टितमित्यर्थः । भूमिगिहं भूमिघरं | भाइप्रति साधचो तस्येव प्रापासेति गिमाणस्स या पच्छा सक्योश्चियगिहागारो रुक्खगिह रुक्त्रो वा घरं कडं, पर्वतः
भायणादिणिमित्तं गच्छति । मसिद्धः ममंचो वियर स्तम्भः प्रसिका पडिमागिहं चेत्तिय
तस्थिमा जयणालोहारकुह।। आवेसणं मोगसमवायहाणं आयतणं देवकुलप्र. सिकं सद्भधः स्थान सभा गिम्हादिसु उदगपदाणं य या जत्थ
तेसुं दिटिमबंधं नो, गयं वा पमिसाहरे । नं प्रचतितं पाणियगिह जत्थ विकासासाला। अहवा-स
परस्साणुवरोहेणं, देखें तो दो दि वज्जए॥ १५० ॥ कुट्टिगं गिहं अकुहा साला एवं जणलालाओ वि जणो सेवि- पधाणपधाणेसु दिक्षिण बंधति सहमा वा गयदि पमिगादि जत्थ णिक्वित्ता छुदा प्रसिमरा पर्व मज्को पन्वगो वि. साहरतिारायादि अणुयन्ति उज्जोयंतोदोविरागदोसे चज्जे। ज्झसारियो रंगाला जत्थ मज्केति फच्छा जथ फझुति घडिजं- जे जिक्खू कत्याणि बा, गहाण वा ण्माणि वा ति वा सवसयाणं सुसाणं गिरिगुदा कंदरं असिवसमणहा
वणाणि वा वणविग्गाणि वा पब्बयाणि वा पचयविणं सती सेसो पञ्चतो गोसादिवाणं भवणागारं वणरायमंमि. पं प्रवणं तं चेव वणविवज्जियं गिहं चक्षुरिन्छियप्रीत्यर्थ
दुग्गाणि वा चक्रवदसणवडियाए अजिसंधारेइ,अग्निसंधारं दर्शनप्रतिकया गच्छन्ति ।
तं वा साइज्जइ ॥१॥ तत्थ गच्छंतस्स संजमविराहणा दिळे य रागदोसादयो | कच्छादी गणा वलु, जेत्ति य मेना उ आहिया मुत्ते । हमे दोसा
चक्नुपडियाए तेमुं, दोमा ते तं च वितियपदं ॥१५२।। कम्मपसत्यऽपसत्थे, राग दोसं च कारए कुजा। ।
चमखुदंसणपडियार गच्छतोचतुमझुम्क्नमादी कच्छादवियं सुकयं सुअज्जियंतिय, मुहविविणयोश्य दव्यं ॥१४४॥
घीयं णूमं भिन्नं पगजातीय अणेगजाईय रुक्खाउलं गहणकारको सिप्पी तेण सुपसत्ये कते रागं करेति अध्यसत्ये दो
विदुगं एगो पञ्चतो बहुपहिं पन्नतोहिं विगं कूबो अगमो सं। अह वा भणंति-देवकुलादिसु कयं पत्थ अणुमती अहवा.
तडागदेहा णही पसिद्धा समवृत्ता बापी चातुरस्सा पुक्स जेण कारवियं तं भणति सुद्ध अजिय तेण दव्वं सुधाणे वाणि-| रिणी पताच चेव दीहदियाश्रो दाहिया सारणी वा वि पतं एवं मणुमती मित्थं तूबवूहा।
पुक्खरणीश्रो वा मंडलिसंचियाओ प्रश्नोत्रकबामसंजुत्तामो बकेहि य सत्येहि य, परलोयगता बितेम एज्जति। गुंजामिया भन्नति अनेजणंति णिका अगभेदगतागुंजालिनिउणाऽनिउणत कई, कम्माण व कारगा सिप्पी ॥१४॥ या सप्पगती वा पगं महाप्रमाणं सरं ताणि चेव इणियं णिवणाण णिउणतं कवीण वक्केहिं णज्जति सिप्पियाणं सत्थे- |
ति ग्यिाणि पत्तेयं वा जुत्ताणि सरपंती ताण चेव बहूणि
अन्नोन्नकबामसंजुत्ताणि सरसरपंती तेसु गच्छंतस्स ते चेय हिणजा विणध्वत्थु दर्छ भणति।
दोसा तं चेव होति वितियपदं । बुस्सिक्खियस्स कम्म, धणियं अपरिक्खियोय सो पासि।।
जे निक्खू गामाणि वा गराणि वा खेमाणि वा कब जेण मुहाविणियत्तं, सुवीयमिव ऊसरे मोरा ॥१४६॥
डाणि वा मवाणि वा दोणमुहाणि वा पट्टणाणि वा कारगे वा धम्माधम्मे सिप्पिसुए वा अपरिक्खगो मासि कर अपरिक्खित्तो पासि ।
णागराणि वा संवाहाणि वा संनिवसाणि वा चक्रव्दसण पच्छद्धं जणाति अंतरागयस्स वा इमे दोसा
वमियाए अभिसंधारेइ अलिसंधारतं वा साइज्जइ ॥१२॥ दुबिहा तिविहाय तसा, जीया वा नसरणाणि कंखेजा। गामादी गणा खत्रु, जत्तियमेत्ता उ प्राहिया मुत्ते । नोवतगं य अवमं, अंतराइयं च ज वमं ॥१४७॥ चक्खपमियाए सुं, दोसा ते तं वितियपदं ॥१५२|| सुविधा-जलचरा थलचरा य । तिविहा जलयमसहचारिणो गच्छतस्स दप्पे चतुबहुं करादियाण गम्मो गामो, करो यते भीता दुत्तिरवडयं देज्जा जलयरस्स जलं सरणं विझंडो- जत्थ तं एकर खे नाम धूलिपागारपरिक्खितं कुणगरो गरं वा थलचरस्स खहचरस्स प्रागासं कंखेज्जा अभिलास- कधर्म जोयणज्जन्तरे जस्स गामादि णत्यि तं मर्मवादी अषसरणं वा मन्नतेत्यर्थः। तं वा साधु अन्नं वाणोलेज्जा, तेसिया सादिप्रागारोपवणं विहं जलेण जस्त अंडमागजति बरंताणं अंतराश्यं करेति जं वर्णति ते णस्स ता जं काहिति ।। इतरं थलपट्टणं थसेण जस्स भंममागच्छति इतरं थलश्याणि प्रयवादो
पट्टणं दोरिण मुहा जस्स तं दोषिणमुहं जलेण वि योण वि वितियपदमणप्पज्के, अहिवरे अकोविते व अप्पज्के। । भममागवति । भासमंणाम नावसमादीणं सस्था वासणस्था
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org