________________
चक्खिदिय अभिधानराजेन्द्रः।
चक्खिदिय मथाऽनुरक्तस्तस्यां स, तद्वेश्मासन्नमापणम् ।
सा तयाऽभूत्ततः पित्रा-ऽऽहता मान्त्रिकतान्त्रिकाः। गृहीत्वाऽऽवर्जयकाकी-वर्ग समर्घ्यदानतः ॥ ५ ॥
सर्यानतर्जयत्तीवं. तां तेऽमाध्येत्यथाऽत्यजन् ॥ २६॥ अयैकदा च पप्रच्छ, चेटोर्गन्धपुटीरिमाः ।
भथाधृतिः पिता मुह्य, चट्टस्तं स्माह मा मुद । कश्छोटयति तास्माहुः, स्वयं नः स्वामिमीस्यथ ॥६॥ क्रमागतान्ति मे विद्या, सर्व सेत्स्यत्यदस्तया ॥ २७ ॥ कस्तूरिकारखं , मिखित्वा नूर्जपत्रके।
दुष्करस्तूपचारोऽस्याः, श्रेष्टपूचे सुकरो मम । क्षिप्त्यैकस्या गन्धपुट्याः, मध्ये चेट्याः समार्पयत् ॥७॥ पाख्यचट्टोऽथ कार्येऽत्र, चत्वारो ब्रह्मचारिणः ।। २० ॥ सचायम--
भानेयास्ते कुशुद्धाधे-त्तदा कार्य न सेत्स्यति । कासे प्रसुप्तस्य जनार्दनस्य ,
तेषां नवत्यनर्थश्व, तान् भौतनिथानयत् ॥ २६ ॥ मेघान्धकारासु च शर्वरीषु ।
भानायितास्तथा, योधाश्चत्वारः शब्दवेधिनः। मिथ्या न जल्पामि विशालनेत्रे!,
दिकपालाः स्थापितास्तेऽथ. लिखित्वा तत्र मएमलम ॥३०।। ते प्रत्ययार्थ प्रथमाकरषु ॥ ७ ॥
उक्ताश्च ते मनाग वेश्याः, शिवाशब्दो भद्यतः । छोटयित्वा पुटं मध्या-तं लेखं देव्यवाचयत् ।
प्रौताश्चोच्यन्त कुर्षीध्वं, हुं फट् कृते शियास्तम ॥ ३१॥ अचिन्तयधिग्भोगान्, मसिलेखमथालिसत् ॥९॥ त्वं रोषेण धृतेनेय, तिष्ठेरूचे च कन्यका । सचायम्--
कृते तथैव भूतास्ते, विद्धा नाभूत्पटुः सुता ॥ ३२॥ मेहमोके सुखं किञ्चि-च्छादितस्यांहसा भृशम ।
तदा धनस्य वैराग्य-मजायत तपस्थिषु । मितं च जीवितं शोके, तेन धर्मे मतिं कुरु ॥१०॥
चट्टेनोक्तं मयाजाणि, सिकि ब्रह्मचारिभिः ॥ ३३ ॥ पूर्ववत् प्रथमाकरैरेवोत्तरम।
कचे धनोऽधुना कः स्या-सुपायव ऊचिवान् । सदैव च तथा कृत्वाऽ-पयचेटीकरे पुटीम् ।
शोध्या ब्रह्मभृतः कापि, शृणु तेषां च लक्कणम् ॥ ३४ ॥ नबन्धुरा इमे गन्धाः, इत्युदित्वाऽपयेरिमाम ॥११॥
भवन्त्येवंविधाः श्रेष्ठिन् !, मुनयो ब्रह्मचारिणः। भर्पितायां गन्धपुटयां, चेट्याऽऽख्याते च वाचिके।
ये च सत्यादिका गुप्तीः. पालयन्ति सदा नत्र ॥ ३५ ॥ पुटीमास्कोट्य लेखस्थं, लेस्वार्थमवधार्य सः ॥१०॥
अथ दर्शनिनः सर्वान, श्रेष्ठी प्रश्नं स पृष्टवान् । भनाशः खेदमेदस्वी, निर्ययौ संहताऽऽपणः।
ब्रह्मगुप्तीन कोऽप्याख्य-दाख्यन् श्वेताम्बराः पुनः ॥ ३६ ॥
वसतिः कथासनाके, कुड्यन्तरपुरा रते। सदाऽऽप्तिचिन्तोपायार्थी, चमन राज्यान्तरं गतः ॥ १३ ॥
प्रणीतात्यसने भूषा, नवैता ब्रह्मगुप्तयः ॥ ३७॥ एतं श्लोकं तत्राश्रौषीत
श्रेष्टी तानाह मे कार्य, गृहेऽस्ति ब्रह्मचारिभिः । मशक्यं स्वरमाणेन, प्राप्तुमर्थान् सुदुर्लभान् ।
ऊचुस्ते गृहिणां कार्य, विधातुं कल्पते न नः ॥ ३८॥ नार्योच रूपसंपन्नां, शत्रूणां च पराजयम् ॥१४॥
सब्धा ब्रह्मभृतश्चट्ट!, कार्य नेम्वन्ति ते पुनः। अत्र च दृष्टान्त:
सोऽज्यधादीशा एव, भवन्ति मुनयो धन! ॥ ३४॥ बसन्तपुरमित्यास्ते, पुरं सुरपुरात्प्रति।
विमुक्तलोकव्यापाराः, एषां नामापि सिकिकृत् । श्रावको जिनदत्तोऽनू-तत्र सार्थपतेः सुतः ॥१५॥
मरामसं पुनरासिख्य, दिक्पाला विनिवेशिताः॥४०॥ पुर्यासितश्च चम्पाया-मीश्वरः सार्थपो धनः।
न्यस्तानि साधुनामानि, चक्रे पूजां यथाविधि । भस्त्याश्चर्यद्वयं तस्य, यन्न जूतं न भावि च ॥ १६ ॥
न शिवाजिनं जातं, जाता श्रेष्टिसुता पटुः ॥४१॥ चतुरब्धिसारजूता, विमला मुक्तावलीगुणैः कलिता।
धनोऽथ साधुमाहात्म्य-ज्ञानात् सुधायकोऽभवत्। अकसितमूल्यविशेषा, सकनकमाकुशसमतिरपि च ॥१७॥ चट्टो धर्मोपकारीति, दत्ते द्वे अपि तस्य ते ॥४२॥ हारप्रभा च कन्यास्ति. तबूपादिगुणस्तुती!
एवं स्थैर्यापायेन, प्राप रूपवती प्रियाम् । स्याद्वागीशोऽप्यवागीशः, स्वयं बागप्ययागिध ॥ १७ ॥
इति श्रुत्वेज्यसूर्देशे, तदुपायं च सोऽप्यगात् ॥४३॥ जिनदत्तस्तदाका -ऽनुरक्तस्तामयाचत ।
विद्यासिद्धा दएमरका-करास्तिष्ठन्ति तत्र च। श्रावकोऽयमिति ददौ,मिथ्यामिर्न तस्य सः॥१६॥
तस्य ते सेवया तुष्टा, स्माहुरस्मत्किमीहसे?॥४४॥ घट्टवेवः स्वयं चम्पा-मेकाकी संययौ ततः।
छचे मे घट्यतां देवी, जगुस्ते घरयिष्यते ! एकस्तत्रास्त्युपाध्यायः, तं विद्यार्थीत्युपस्थितः ॥२०॥
तैस्तस्याथ समं राल्या, मेलोपायो व्यचिन्त्यसौ ॥ ४५ ॥ उपाध्यायोऽवदन्द्रक!, पातयिष्याम्यहं परम् ।
साऽपवादा नृपत्यक्ता, मिझत्येषाऽस्य नान्यथा। मदगृहे भोजनं नास्ति, दुर्भिकं चास्ति संप्रति ॥२९॥
विकुर्विताऽथ तैर्मारि-मर्तु लग्नो घनो जनः ॥ ४६॥ धनन्ध दत्ते भौतानां, ततः सोऽगासदन्तिके ।
अधारका नृपेणोक्ताः, मारिबिकाय कथ्यताम् । देहि विद्यार्थिनो मेऽनं, सोऽबदद्दास्यते पन ॥२२॥
चासवेश्मनि तैव्यो, विद्ययाऽथ विकुर्विताः॥४७॥ सेनोदिया सुताऽमुष्मै, ददीथा नित्यं भोजनम् ।
मनुष्यहस्तपादांशाः, देव्यास्यं च सलोहितम् । सदभ्यो चिन्तितं जातं, सतुमध्ये लुठद् घृतम् ॥ २३॥ तैरुक्तं देव ! गहे स्वे-ऽन्वेच्या मारिः परत्रन ॥ ४ ॥ फलाद्युपाचरत्तस्याः, उपचारं न साग्रहीत् ।
राज्ञान्विष्टा च हा चा-ऽऽदिष्टास्तेऽथ यथा रहः । अथावसरमासाद्य, सोऽत्वरस्तां वशेऽनयत १२४॥
स्वगृहे मएमलं कृत्वा, नीस्था तत्र निगृह्यताम् ॥ ४ ॥ अथ सा तगुणै रक्ता, तमुवाच पलाय्यते। ।
नीता तेरथ सा तत्र, रात्रावभ्यास्य मण्डलम् । तेनोक्तं नोचितमिदं त्वमुन्मताऽधुना भव ॥ २५॥
हन्तुं प्रचक्रमे याव-दिल्यसूस्तावदाययौ ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org