________________
(१९०४) चकवद्रिविजय अनिधानराजेन्द्रः।
चक्खिदिय मेणं सीयाए महाणईए दाहिणेणं अह चक्कवट्टिविजया पन्छ- न्यसंक्वेयजीवरूपाणि रायमानपृथ्वीपिएमस्यासंख्येयजीवात्मता। तं जहा-वच्छे सुवच्छे जाव मंगलावई । जंबूमंदरपञ्च
कस्वात्तथा आगत्यप्यसंख्यानाश्रित्येति संन्नाव्यत इति।११०प्र०
सेन १चल्ला देशविरतिचक्रित्वे देशविरत्या चक्रिपदं लन्यते च्छिमणं सीओयाए महाणईए दाहिणेणं अट्ट चकवष्टि- नवा। तथा चक्रिणां गाबस्थे देशविरतिः स्थान पा। यदि सान विजया पमत्ता । तं महा-पम्हे० जाव सलिझाबई । जंबू- स्यात्तत्र को हेतुरिति प्रश्ने, उत्तरम-देशविरत्या चक्रवर्तिपदप्रामंदरपच्चच्छिमेणं सीओयामहानईए उत्तरेणं अट्ठ चक्क
तिर्भवतिन भवति च श्त्येकान्तो ज्ञातो नास्ति तथा चक्रिणांमपट्टिविजया पमत्ता। तं जहा-चप्पे सुवप्पे० जाव गंधिलाई ।
हापरिग्रहित्वादेशविरतेःप्राप्तिः स्यादिति । ७८ प्र०सेन२ उहा।
प्रत्यचकिणोद्धचक्रिणो वा गङ्गासिन्धुकृतव्यवधानपूर्वापर. "जाव पुक्खलाव ति" भणनात् “मंगलावत्ते पुषखले खएमयोःसाधने तत्र गमने क उपायश्च रत्नाभावात्तयोरुत्तरणं ति" द्रव्यम् । 'जाव मंगलावर चि' करणात् “ महावच्छे कयं स्यादिति । तथा संप्रति भूपत्यादीनां त्रिखएकाधिपत्यं वाषष रम्मे रम्मए रमणिज्जे" इति दृश्यम् । " जाव सलि. स्तवमुतोपमामात्रं वेति प्रश्ने,उत्तरम-तेषां देवादिसानिध्यात्सलावत्ति" करणात "सुपम्हे महापम्हावई संखे नलिणे कुमुए- 4 संजाव्यत इति १५४० सेन०२ उल्ला। चक्रित्वं प्राप्य ति" दृश्यमा "जाब गंधिलावत्ति" करणात् "पम्हे महावप्पे | पुनश्चक्रित्वं क्रियता कान प्राप्यत इति प्रश्ने,उत्तरम-जघन्यतः बप्पावर व सुवम्गु गंधित्ति" रश्यम् । स्था•० ठा। साधिकसागरेणोत्कृष्टतोऽनन्तकालेन तत्प्राप्यते इति भगवती चकवाग-चक्रवाक-पुं० । पक्षिविशेषे, का० १ ६० एम० ।। १५ शतके। ६७५० सेन• ३ उल्ला०। चक्रवर्तिनो मागधादी भौ०जी०प्रश्न रा.
कत्यष्टमान् कुर्वन्तीति प्रइने,उत्तरम-मागधस्तूप १ वरदामस्तूपर चक्कबूढ-चक्रव्यूह-पुं० । चक्रमिव म्यूहः सम्यस्थितिरचनाधि
प्रभातस्तूप ३वैतात्यदेवसाधन ४ तमिश्रादेवसाधन नमिविनशेषः । युबाथै मण्डलाकारे सैन्यस्थापने, वाच। तत्परिका
मिदेवसाधन ६सिंधुदेवसाधन चुहिमवन्तसाधन गङ्गादेनात्मके कलाभेदे, का०१९०१०।०।०।
वीसाधन (नवनिधानप्रकटीकरणा-१. ऽयोध्यानगरीप्रवेशकर
णार्थ चक्रिणो १५ ऽनुक्रमेणैकादशाएमान् कुर्वन्तीति जवूद्वीचक्कसाला-चक्रशाला-स्त्री० तिलपीमनशालायाम,व्य०१०३०॥
पप्रज्ञप्तिसूत्रे तीर्थकृष्चक्रिणोऽष्टमान कुर्वन्तीत्यपि शान्तिचरित्रेचकसुह-चक्रमुख-पुं० । मानुषोत्तरपर्वतस्याधिपती देवे, दी। स्तीति केयम् । ६६ प्र. सेन० ३ उस्ला। चक्कसेण-चक्रसेन-पुं०। चक्रपुराधीश्वरे, दर्श।
चक्केसर-चक्रेश्वर-पुं० । विक्रमसंवत् १२१० वर्षे विद्यमाने, म.
जयमेरुराजजयसिंहमान्यधर्मघोषसूरिशिध्ये, आवश्यकलघुव चकहर-चक्रधर-पुं० । वासुदेवे, विशे०।
त्तिकारके सूरी, जै० ०। चकहरगंमिया-चक्रधरगएिमका-स्त्री० । चक्रधरवकव्यता-चकेसरी-चक्रेश्वरी-स्त्री। ऋषजदेवस्य शासनदेवतायाम, याधिकारानुगतायां वाक्यपस्ती, स० ।
आ.क० । सा च मतान्तरेणाप्रतिचका सुवर्णवर्णा गरुमबाचक्का-चक्रवाक-पुं० । सर्वत्र रसोपः अनादौ द्वित्वम " क.। इनाऽष्टकरा वरणवाणचक्रपाशयुक्तदक्षिणपाणिचतुष्टया धनुगचजतदपयवां प्रायो लुक" ।।१।१७७ । इति वकयोलुंक। वैज्रकाकुशयुक्तवामपाणिचतुष्टया चेति । प्रव०२७ द्वार। "से चक्काओ" पतिविशेषे, प्रा. १ पाद । का।
चक्कोहा-देशी-अग्निभ्रष्टे, दे० ना० ३ वर्ग। चक्काउह-चक्रायुध-पुं० । षोमशतीर्थकरस्य प्रथमशिम्ये, स०।
चक्खिय-प्रास्वादित-त्रिका "क्तेनाप्फुस्मादयः" ।।४।२४॥ ति.
इति आस्वादितशब्दस्य 'चक्खिय' प्रादेशः। ईषत्सम्यक घकाग-चक्राक-नाचक्राकारे, "चक्कगं भजमाणस्स समो वाऽऽस्वादिते, प्रा०४ पाद । अंगो य दीसह" प्रका०१ पद । आचा।
चक्खिदिय-चतुरिन्द्रिय-ना रूपग्राहके इन्छियभेदे,तब सम्युचक्कारवछ-चक्रारव-न० । गव्यादी द्विपदे याने, दश ५
पकरणनेदाद द्विधा-तत्र लब्धीडियमेकद्वित्रिचतुरिन्छियाणाम
पि,उपकरणेन्द्रियं तु चकुरिन्छियस्यान्तमध्ये केवलिगम्या धा. भ०१०॥
न्यमसूराकारा काचिन्निवृत्तिरस्तियाम्पग्रहणोपकारे वर्ततेतं. चकि (ण) चक्रिन्-पुं० । चक्रधरे, चक्रवतिनि, ही०३ प्रका० ।
(अत्र विषयविजागादय 'इंदिय ' शब्दे द्वितीयभागे चकिय-चाक्रिक-पुं०। चकं प्रहरणमपामिति चाक्रिका चक्रप्र- ५६५ पृष्ठे उक्ताः ) हरणेषु योद्धषु, चक्रं वाऽस्ति येषां ते चाक्रिकाः कुम्भकारत
अथ चकुरिन्छिये उदाहरणम्लिकादिषु चक्रं चोपदर्य याचन्ते ये ते चाक्रिकाः। चक्रधरेषु, नगरी मपुरा नाम, जितशत्रुनरेश्वरः। डा०।१७०१ म०। मौलाना कल्प।
प्रकृत्या धार्मिकी राशी, धारिणी चित्तहारिणी ॥१॥
तत्रैकयक्वयात्रायां, राजा रात्री च नागराः। चकियसाला-चाक्रिकशाला-स्त्रीतैविक्रयशालायाम, व्य.
ययुः सर्वेऽपि, सर्वो , विच्छर्दितमहीयसा ॥२॥ एउ01
तदैकेनेज्यपुत्रेण, यान्त्या राड्या सुखासने । चक्की-चक्रिन्-पुन चक्रवर्तिषु, चक्रिणांचाकादिसप्तरलान्येकजी- अरच्छदावहितो, दृष्टोऽहि“पुरादिनृत् ॥३॥ बारमकाम्यसंख्यजीवात्मकानि वा तथैषामागतिरुक्ता सा एक- दध्यावेवंविधो यस्या-श्चित्तहचरणोऽपि हि । जावमाथित्यानेकानति प्रश्ने, उत्तरम-चक्रिणां चक्रादिसप्तरता- देषीतोऽप्यधिकं मम्ये, रूपमस्या भविष्यति॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org