________________
चकवट्टि (ए) निधानराजेन्डः।
चक्कवाट्टिविजय नगरीषु क्रमेणते राजानो व्याख्येयाः, ग्रन्थविरोधात ।। दन्यतरस्याभाव इति । जं० ७ वक०। (कश्चक्रवर्ती कथं लभत उक्तं च-" जम्मणधिणी अउज्झा , सावत्थी पंच हथि- | इति 'अंतकिरिया 'आदिशग्देषु प्रथमन्नागे ५९ पृष्ठे नक्तम् ) णपुरम्मि वाणारसि कंपिल्ले रायगिहे चेव कंपिल्वे त्ति" देशविरतौ चक्रिपदबन्धो भवति नवेति प्रश्ने, उत्तरम्-अत्राप्येअप्रवजितचक्रवर्तिनौ तु हस्तिनागपुरकाम्पिल्ययोरुत्पन्नाविति, कान्तो ज्ञातो नास्तीति । ही०६ प्रका० । चक्रवर्तिनस्तिमिश्रगुये च यत्रोत्पन्नास्ते तत्रैव प्रवजिता इति इदमावश्यकाभिप्रायेण हाद्वारोद्घाटने ज्वाला निःसरन्ति , न वा यदि न , तर्हि कूणिव्याख्यातम, निशीथभाज्याभिप्रायेण तु दशस्वेतासु नगरीषु। कस्य कथं निस्ससारेति प्रश्ने , उत्तरम्-जम्बूद्वीपप्रज्ञप्त्यादिषूद्वादश चक्रिणो जातास्तत्र नवस्वेकैकः, एकस्यां तु प्रय इति । | क्रममस्ति , यच्चक्रवर्तिनः सेनानीनरो द्वारमुद्घाटयति , माह च
ज्वाला च न निःसरति कूणिकस्य तु द्वाराणि नोद्घारितानि, "चंपा महुरा वाणा--रसी य सावत्थिमेव साकेयं ।
तर्हि ज्वाला कुतो निःसरेत् , स तु तमिश्रगुहाधिष्ठायकेन
दएकरत्नन हतः सैन्यानि पश्चाद्वलितानीत्यक्कराणि आवश्यकहत्थिणपुर कंपिल्लं, मिहिला कोसंवि रायगिरं ॥१॥
द्वाविंशतिसहस्रीमध्ये सन्ति, द्वादशसहस्रीमध्ये तु ज्वालानिःसंती कुंथू य अरो, तिमि वि जिण चक्कि एक्लपक्केहिं ।।
सरणमप्युक्तमस्ति, सा तु कुमतिकृताऽस्ति । श्रावश्यकटिप्पनजाया तेण दस होति, केसवजाया जणाइन" ॥२॥
केतू कथितमस्ति , यज्ज्वालानिःसरणघोटकपश्चात्पादचलनस्था० १० ठा०। ( एकस्मिन्केत्रे एकदा द्वौ चक्रवर्तिनी न
प्रघोषसिद्धान्तविरुद्धो झेय इति । ४७४ प्र) सेन. ३ नखा। भवत: शति 'उवई' शब्दे वक्ष्यते)
चक्रवर्ती कियत्कालेन मोक्षं यातीति प्रश्ने, उत्तरम-जघन्यतउत्सर्पिएयां नविष्यन्तश्चक्रिण:
स्तद्भवे, उत्कृष्टतस्तु कश्चित्किञ्चिदनार्द्धपुद्गलपरावर्तान्तरेणापि जंबुद्दीवेणं दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए मोकं यातीति । ६० प्र०सेन०४ उल्ला । सर्वचक्रवर्तिनां सर्वरवारस चकवट्टिणो जविस्संति । तं जहा
नानि प्रमाणतस्तुल्यानि न्यूनाधिकानि वेति प्रश्ने, उरत्तम्-सर्व.
चक्रवर्तिनां काकिण्यादिरत्नानि कियन्ति केषाश्चिन्मते प्रमाणा"जरहे य दीहदंते, गूढदंते य सुकदंते य ।
इलमाननिष्पन्नानि, कियन्ति तु तत्कालीन पुरुषादिमानोचितसिरिउत्ते सिरिजई, सिरिसोमे य सत्तमे पउमे ॥१॥
मानानि, केषाश्चिन्मते तु सर्वा एयपि तत्कालोचितमानानीति महापउमे य विमन-वाहणे विपुन्नवाहणे चेव । ४२.प्र० सेन ३ उल्ला। चक्रवर्तिनो राज्याऽनिषेकादनु पुत्रो रिटे वारसमे तह, आगामिनरहादिवा उत्ता ॥॥॥" |
भवति न वेति प्रश्ने, उत्तरम्-चक्रर्तिनो राज्याभिषेकादनु पुत्रो
नवतीति श्रीअजितचरित्रादौ विद्यते । ८५ प्र० सेन०१ उस्ला। एएसिणं वारसएहं चक्कवट्टीणं वारस पियरो जविस्संति,
चक्रवर्तिनः स्कन्धावारो कादश योजनान्युत्तरति, चक्रवर्ती तु वारस मायरो जविस्संति,वारस इत्थीरयणा नविस्संति ।
प्रत्येकं योजनमेकं चलति, ततो द्वादशयोजनप्रान्ते य उत्तरति स ।
स योजनमेकं चलति तदा द्वादशयोजनमध्ये कियन्ति दिनाजम्बूद्वीपे चक्रवर्तिनः पृच्छा- .
नि भवन्तीति प्रश्ने, उत्तरम्-जम्बूद्वीपप्रज्ञप्ती योजनं योजनान्तजंबुद्दीचे णं भंते ! दीवे केवइया जहमपए वा नक्कोस | रेण श्रमेण चक्रवर्ती चनति , तथा चक्रवर्तिसैन्यं द्वादश योपए वा चकवट्टी सव्वग्गणं पसत्ता । गोत्रमा ! जहमपदे
जनान्युत्तरतीत्यनेकग्रन्थे कथितमस्ति , तस्मात्पूर्वापरविचार
णया यद्योजनान्तं कथितमस्ति तस्मात्पूर्वापरविचारणया योचत्तारि, उक्कोसपदे तीसं चक्कवट्टी सव्वग्गणं पप्मत्ता, बलदेवा
जनान्तरं कथितमस्ति तत्सैन्याग्रभागापेक्षया संभाव्यते , तथा तत्तिा चेव, जत्तिा चक्कवट्टी वासुदेवा वि तत्तिा चेव ।
चक्रिसन्यस्यादौ मध्ये नैवोत्तरतीत्यराणि व्यक्तानि शास्त्रे न जम्बूद्वीपे भदन्त ! द्वीपे कियन्तो जघन्यपदे वा उत्कृष्टपदे वा
दृष्टानि,आधुनिकक्करास्तु दिवाले उत्तरतो,दृश्यन्ते,ततस्तत्काचक्रवर्तिनः प्राप्ताः?। भगवानाद-गौतम! जघन्यपदे चत्वारः।
ले यथोचितं नविष्यति तथोत्तरिष्यन्ति, तथाऽपि चक्रवर्त्तिनां उपपत्तिस्तु तीर्थकराणामिव , बत्कृष्टपदे त्रिशच्चक्रवर्तिनः
दिव्यानुभावेन सैन्यप्रान्तोत्तीर्णास्तेऽपि शीघ्रं सुखेन मार्गमतिसर्वन प्राप्ताः । कथमिति चेत् ? , उच्यते-द्वात्रिंशद्विजयेषु
ऋमिष्यन्तीत्यत्र न काऽप्याशङ्का, यतो दिव्यशक्तिरचिन्त्याs. वासुदेवस्वामिकान्यतरविजयचतुष्कवर्जितविजयसत्काष्टाविंश
स्तीति । ६६ प्र० सेन० ४ उल्ना० । (व्यासेन तु भरतादितिः, भरतरावतयोस्तु द्वाविति पूर्वापरमीलितास्त्रिंशत् । यदा
शब्देषु दृश्यम् )। महाविदेहे उत्कृष्टपदेऽष्टाविंशतिश्चक्रिणः प्राप्यन्ते , तदा निय- | चकवट्टिलच्छि-चक्रवर्तिलब्धि-स्त्री०। चक्रवर्तित्वप्राप्तिहेतील. माच्चतुर्णामर्द्धचक्रिणां संभवेन तन्निरुत्रेषु चक्रिणामसं- ब्धिभेदे , प्रव०५७० द्वार । पा० । जवात्, चक्रिणाम चक्रिणां च सहानवस्थानलकणविरोधादिति । अथात्र तथैव बलदवाईचक्रिणश्चाह-"बलदेवा तत्तिया"
चकवट्टिविजय-चक्रवर्तिविजय-पुं० । चक्रवर्तिनो विजयन्ते इत्यादि । बलदेवा अपि तावन्त एवोत्कृष्टपदे , जघन्यपदे च यषुयान् वा ते चक्रवर्तिविजयाः । स्था• ठा० । चक्रवर्तिवि. यावन्तश्चक्रवर्तिनः वासुदेवा अपि तावन्त एव, बलदेवसहचा- जेतव्ये क्षेत्रखएमे , ज्ञा०१ श्रु० ८ ० । स० । रित्वात, कीऽर्थः१-यदा चक्रवर्तिन उत्कृष्टपदे त्रिंशत् अवश्य
चक्रवर्तिविजयवक्तव्यतामाहबलदेववासुदेवौ जघन्यपदे चत्वारः, तेषां चतुर्णामवश्यंभावात् ।
जंबूमंदरपुरच्छिमेणं सीयाए महाणईए उत्तरेणं अट्ठ यदा च बलदेवा वासुदेवा वा उत्कृष्टपदे त्रिंशत् , तदा चक्रिणो जघन्यपदे चत्वारः, तेषामपि चतुर्णामवश्यंभावात । तेनैतेषां चक्कवष्टिविजया पयत्ता । तं जहा-कच्चे सुकच्छ महाकच्छे परस्परं सहानवस्थानबक्षणविरोधनावनान्यतराश्रितक्षेत्रे त.
मावई आवते. जाव पुक्खन्नावई । जंबमंदरपुरच्चि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org