________________
अभिधानराजेन्द्रः।
चक्रवट्टि (ण) चकोर-कोर-पुं० परतपादे दीर्घग्रीवे जलचरपक्षिणि, नि० चक्कबाल विक्खंज-चक्रवातविष्कम्न-पुं० । चक्रवालस्य विष्कखू० १७४०प्रश्न
म्भः । पृथुत्वे, स्था० २ ग. ३ उ०। चक्क-चक्र-न। “सर्वत्र लवरामवन्" ८।२।७६ । इति चक्कवालसामायारी-चक्रवाससामाचारी-स्त्री० । चक्रवत्प्रतिपदं रसोपाः। प्रा.२पाद । नाजिप्रोतारबद्ध वृत्ताकृती पदार्थ, प्रश्न.३ भ्रमन्तीति चक्रवालविषया सामाचारी। ध.३ अधिः । निआश्र द्वार । यथा रथाङ्गमरघट्टानं वा । औ० । प्रश्न । सम- त्यकर्मसामाचार्याम्, पं०व०४ द्वार। स्तायुधातिशायिदुर्दमरिपुर्विजयकरे , प्रव० २१२ द्वार । रत्न- सांप्रतं दशधा पदविभागसामाचारीस्वरूपप्रदर्शनायाssrमृतमहरणावशेषे , स्था०२ ठा० ४ उ० । ओघ० । आव०। "इच्छा मिथ्या तथाकारा, गताऽऽवश्यनिषेधयोः । याबमा (मनुष्यभवदार्लभ्ये चक्रदृष्टान्तो "मणुस्स" श
आपृच्छा प्रतिपृच्ग च, चन्दना च निमन्त्रणा ॥ ३३ ॥ देवायसे)वासुदेवानां सुदर्शनाभिधानं चक्रम् । उत्त०११ अ.।
उपसंपच्चेति जिनैः, प्रज्ञप्ता दशधाऽभिधा। चक्राकारे शिरोभूषणविशेषे, जं० २वक० । आभरणविशेष,
नेदः पदविभागस्तु, स्यादुत्सर्गापवादयोः" ॥ ३४॥ (युग्मम) भौ० । चक्रवाके, कल्प०३ कण । पक्तिविशेषे, पुं० । जी०१ प्रति० । प्रज्ञा । सैन्ये, राष्ट्र, दम्भभेदे , जलावर्ते, प्रामजाले,
इति अमुना प्रकारेण जिनैर्दशधाऽभिधा दशधाख्या
सामाचारी प्रशप्ता प्ररूपिता। (ध.) चक्रवत्प्रतिपदं भ्रमन्तीति तगरपुष्पे, व्यूहभेदे, वाच।
चक्रवाझविषया दशधा सामाचारी,एतत्सेवकानां च महाफलम, चक्ककंत-चक्रकान्त-पुं० । अन्तिमसमुनस्याधिपती, ही।
यतः-" एवं सामायारि, जुजुत्ता चरणकरणमाउत्ता। साहुं खचक्कजोहि (D)-चक्रयोधिन्-पुं० । चक्रेण युद्धकर्तरि वासु- वैति कम्मं, अणेगनवसंचित्रमणंतं ॥१॥" प्रवचनसारोकारे तु देवे, आव०१०।
प्रकारान्तरेणापि दशधा चक्रबालसामाचारी प्रोक्ता । तथाहि
"पमिलेदणा पमजण, भिक्स्नायरिया श्रभुजणा चेष । पतंग वकज्झय-चक्रध्वज-पु. । स्त्री• । चक्रालेख्यरूपचिह्नोपेतायां
घुवण विमा-रे मिलावस्सयात्रा ॥१॥" एतद्याख्यानं तु ध्वजायाम् , जं०१ वक्त। पञ्चा०रा०जी०। तादृशश्व
मोघसामाचार्यो गतप्रायमेवेति । ध०३अधिः । जयुक्ते च । त्रि०"चकज्या य सब्बा, सव्वा वरज्या चेव।" द्वा०१द्वा०।
चक्कवाना-चक्रवाला-स्त्री.। वक्षया कृती श्रेषयाम, स्था०७गन चक्कापस्टाण-चक्रापप्रतिधान-त्रि. । चक्रेग्वष्टासु प्रतिष्ठानं चक्कय-चक्रक-jol चक्रमिव कायति कै-कः। स्वापेक्कापदयपरिप्रतिष्ठाऽवस्थानं यस्य तत्तथा । अष्टचक्रयुक्ते, स्था०६०। ।
• त्वनिबन्धनेऽनिष्टप्रसङ्गरूपे तर्कभेदे, वाचा यथा प्रामाण्यधि
चारे-न यावद्विज्ञानस्य यथावस्थितार्थपरिच्छेदलक्षणो विशेषः पकणानि-चक्रनानि-पुं । चक्रारप्रोतस्थाने, “भरहो रदेण |
सिद्ध्यति संवादार्थिना यावच न प्रवृत्तिन तावत् क्रियासंवादः, समुहमवगाहिया चक्कणानिं० जाव ततो नामकं सरं विसज्जा
यावन्न संवादो न तावद्विज्ञानस्य यथावस्थितार्थपरिच्छेदकत्व. "प्राव. १०।
सिद्धिारति चक्रकप्रसङ्ग।अने०१अधिशचक्रकारे,प्रज्ञा०१पद। चक्कतित्थ-चक्रतीर्थ-न । मधुरास्थे तीर्थनेदे, तो०१ कल्प। ।
चक्करयण-चक्ररत्न-न• । चक्रजातौ वीर्यत उत्कृष्टे, चक्रवर्तिचक्कदेव-चक्रदेव-पुं०। स्वनामण्याते सार्थवाहपुत्रे, ध.१अधिका नामेकेन्जियरत्ने, स्था० ७ ठा० स०। प्रशा० । जं० । प्रा०म० । (चक्रदेवचरित्रं तु प्रथमभागे 'असढ' शब्दे ८३५ पृष्ठे समुक्तम्) | पाचू०। (चक्रवर्तिनां चक्ररत्नं यथोत्पद्यते यथा च तद्देशितमा
श्चिक्रिणो भारतवर्षविजयाय यान्ति तथा भरह'शब्दे वक्ष्यते) चक्कपाणिलेह-चक्रपाणिरेख-त्रि० । चक्र इव पाणिरेखा येषां ते तथा । चक्राङ्कितहस्तरेखेषु, प्रश्न.४ प्राश्र• द्वार।
चक्का-चक्रल-पुं० । पादानामधो वृत्ताकारेऽवयवविशेषे, आo
म०प्र०। चक्कपुरा-चक्रपुरा-स्त्री० । वल्गुविजयराजधान्याम,जं• वक्षः। भाव०।" दो चक्कपुराओ" स्था० ५ ० ३ ०। चक्कलक्खण-चक्रलक्षण-न०। चक्रस्वरूपे, तत्प्रतिपादकशाने,
तद्विज्ञाने च । सूत्र० २०२० स.चक्राकारचिट्ठोपेते, चकवाल-चक्रवाल-न० । सर्वतः परिमण्डलरूपे, जं. २॥
स्था.101०। पक्ष प्रश्नाकल्प। भ०। औ•। मामले, स्था० ३ ठा. ४ उ० । जन्नपारिमाएडल्ये, स. १०० सम० । समूहे, पातु। चक्कलियानिम-चक्रलिकाभिन्न-त्रि०ावृत्तखएडे, वृ०१००। बके, ज०१श० १० । दशविधवक्रवालसामाचारीत्यत्र
| चकवाट्टि (ण )-चक्रवर्तिन-पुं० । चक्रेण रत्नभूतेन प्रहरणविचक्रवालशब्देन किमुच्यते, इति प्रश्ने,उत्तरम्-चक्रवाले नि
शेषेण वर्तितुं शीलमस्य चक्रवर्ती । स्था०२ ग०४३.चक्रं स्यकर्मणि सामाचारी चक्रवालसामाचारी, दशविधा दशप्र
प्रहरणं तेन विजयाधिपत्ये वर्तितुं शीलमस्येति । श्राव०४ कारा चासौ चक्रवालसामाचारी च दशविधचक्रवालसामा.
अ. । प्रश्नः । श्रा०म० । रा०। अनु० । षट्स्खण्डभरतेश्वरे, चारीति चक्रबालशब्दोऽवश्यकायवाचीति पञ्चवस्तुवृत्ती,
स्त्र. २ श्रु. १ अ.। उत्त० । श्राव। तथा चक्रवाले चक्रवासविषया चक्रवत्प्रतिपदं भ्रमन्ती दशविधा सामाचारीत्यपि प्रवचनसारोकारवृत्तौ शततमद्वारे इति ।
अथ चक्रिणां सर्वोऽधिकार:३२ प्र० सेन०३ रखा।
"जंबूदीवे वारस चक्कवट्टी होत्था । तं जहापकवानपव्वय-चक्रवासपर्वत-पुं०। कुएलाभिधानकादशदी- "भरहे सगरे मघवं, सणकुमारो य रायसहलो । पवर्तिनि पर्वते, स्था० १० ग० ।
संती कुंय य अरो, हव सुभूमो य कोरब्बो ४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org