________________
१०ए०) चंपगमाला अन्निधानराजेन्द्रः।
चंपिज्जिया चंपगमाला-चम्पकमाला-स्त्री०। ६ त० । स्वर्णचम्पकनिर्मि-| मानः प्रतिषिध्य आर्यया जनन्या क्रमेण महावृषभस्य यौवनवा तायां मामायाम्, स्त्रीणां कांगभरणे, दशाकरपादके पक्ति
कदशादर्शनाजातः प्रत्येकबुझः , सिकिं चाससाद । ६। प्रसकन्दोभेदे च । वाच । “असुश्हाणे पडिया, चंपगमाला
स्यां चन्दनबाझा दधिवाहननृपतिनन्दना जन्म उपलेने,या किया न कीरईसीसे॥' आव० ३ ० ('किइकम्म'शब्द अस्मिन्नेव
जगवतः श्रीमहावीरस्य कौशाम्न्यां सूर्पकोणस्थकुल्माषैः भागे ५१७ पृष्ठे ऽस्या व्याख्या )
पारणाकारुण्यातू पञ्चदिनोनषएमासाऽवसाने व्यक्केत्रकाल
भाषाभिग्रहानपूरयत् । ७ । अस्यां पृष्ठचम्पया सह श्रीवीरस्त्रीचंपगलया-चम्पकता-स्त्री०। चम्पका दुमविशेषाः, लतास्ति
णि वर्षारात्रसमवसरणानि च । । अस्यामेव परिसरे श्री. र्यक्शाखाः, प्रचाराभावात्, चम्पकानां लतास्तनुकास्त एव । श्रेणिकसूनुरशोकचलो नरेन्डः कूणिकाऽपराख्यः श्रीराजगृह सताकृतिषु चम्पकवृक्केषु, ज०१ वक० । औ०।
जनकशोकाद्विहाय नवीनां राजधानी चम्पामचीकरत् ।। अस्याचंपगवमिंसय-चम्पकावतंसक-पुं० । सौधर्मादिविमानानां म-1 मेव पाएमुकुलमएलनो दानशौरमेषु दृष्टान्तः श्रीकर्णनृपतिःसाध्यदेशवर्तिनि अन्यतमेऽवतंसके, प्रशा०२ पद । रा०।
म्राज्यश्रियं चकार , दृश्यन्ते चाद्यापि तानि तानि तदव
दानस्थानानि शृङ्गाटचतुष्कादीनि पुर्यामस्याम् । १० । अस्यां चंपरमाणिज्ज-चम्पारमणीय-न । कुमाराख्यसंनिवेशस्य बहिः
सम्यग्दृशां निदर्शनं सुदर्शनश्रेष्ठी दधिवाहनभूपस्य राझ्याऽजयास्वनामख्याते उद्याने, प्रा. चू० १ अ० । प्रा०म० ।
ख्यया संनोगार्थमुपसर्ग्यमाणः वितिपतिवचसा वधार्थ नीतः चंपा-चम्पा-स्त्री० । अङ्गाख्यजनपदराजधान्याम, आव. १ स्वकीयनिष्कम्पशीलसंपत्प्रभावाकृष्टशासनदेवतासान्निध्यात् शूप्र० प्रा० म० । कल्प० । सुत्र । झा० । स्था०। प्रज्ञा० ।
लं हैमासिंहासनतामनैषीत , तरवारिं च निशितं सुरभिसुमपश्चा० । प्रय० । ती प्रा.क। अन्त । चम्पानगा हि नोदामानयत् । ११ । भस्यां च कामदेवः श्रेष्ठी श्रीवीरस्योव्याख्या प्राप्तेः पञ्चमशतकस्य दशम उद्देश तक्ता । भ०५श. पासकाग्रणीरष्टादशकनककोटिस्वामी गोदशसहस्रयुतषस्गो१० । पञ्चा० ।
कुलाधिपतिर्भापतिरभवत् , यः पोषधागारस्थितो मिथ्यातत्कल्पश्चेत्थम्
हरदेवेन पिशाचगजभुजगरूपैरुपसर्गितोऽपि न कोभमभजत ,
श्लाघितश्च नगवताऽन्तःसमवसरणम् ॥ १२ ॥ अस्यां विहरन "कृतऽनयभङ्गाना-मङ्गानां जनपदस्य नूषायाः। चम्पापुर्याः कल्पं, जल्पामस्तीर्थपुर्यायाः " ॥१॥
श्रीशय्यम्भवसूरिश्चतुर्दशपूर्वधरः स्वतनयं यमनिकानिधान
राजगृहागतं प्रव्राज्य तस्यायुः षण्मासावशेषं श्रुतज्ञानोपयोगेनामस्या द्वादशमजिनेन्ऽस्य श्रीवासुपूज्यस्य त्रिभुवनजनपूज्यानि
ऽऽकलय्य तदध्ययनार्थ दशवैकालिकं पूर्वगतानियूंढवान् , गर्नावतारजन्मप्रव्रज्याकेवलज्ञाननिर्वाणोपगमलकणानि पञ्च क
तत्रात्मप्रवादात् षट्जीवनिकां कर्मप्रवादात पिएमैषणां सत्यप्रव्याणकानि जझिरे ।। अस्यामेवश्रीवासुपूज्यजिनेन्द्रपुत्रमजवनृप
घादाघाक्यशुझिम् अवशिष्टाध्ययनानि प्रत्याख्यानपूर्वतृतीयवतिपुत्री अक्ष्मीकुक्किजाता रोहिणी नाम कन्याऽष्टानां पुत्राणामुपरि
स्तुन इति । १३ । अस्यां वास्तव्यः कुमारनन्दी सुवर्णकारः जके,साच स्वयबरे अशोकराजन्यकएठे वरमालां निक्षिप्य तं परिणीय पट्टराझी जाता,क्रमेणाप्टौ पुत्रांश्चतस्रश्च पुत्रीरजीजनत् ।।
स्वविभववैभवाभिनूतधनमदोऽशकृशानुप्रवेशात्पञ्चशैला-- अन्यदा वासुपूज्यशिष्ययो रूप्यकुम्नस्वर्णकुम्भयोर्मुखादरपुःख
धिपत्यमधिगत्य प्राग्भवसुहृदच्युतविबुधवोधितचारुगोशीर्षस्योपशम हेतुं प्रारजन्मचीर्ण रोहिणी तपः श्रुत्वा सोद्यापनविधि
चन्दनमयीं जीवन्तस्वामिनी सालङ्कारां देवाधिदेवश्रीमहावीरप्राचीकटन्मुक्ति सपरिच्छदाऽगच्छत् ।३। अस्यां करकण्डनाम
प्रतिमा निर्ममे । १४ । अस्यां पूर्वभद्रे चैत्ये श्रीवीरोव्याकरोद्योधेयो भूमण्डलाख एडलः पुराऽसीद्यः कादम्बामटव्यां कलि
ऽष्टापदमारोहति स तद्भव एव सिद्ध्यतीति ॥१५॥ अस्यां पालिगिरेरुपत्यकावर्तिनि कुएमनाम्नि सरोवरे श्रीपार्श्वनाथं पद्मस्था
तनामा श्रीवारोपासको वणिक्, तस्य पुत्रः समुध्यात्रायां समुझे वस्थायां विहरन्तं हस्तिव्यन्तरानुभावात्कलिकुण्डतीर्थतया प्र.
प्रसूत इति समुहपालो वध्य नीयमानं वीक्ष्य प्रतिवुकः,सिद्धिच तिष्ठापितवान् ।। अस्यां सुभषा महासती पाषाणमयविटक
प्रापत् ।१६। अस्यां सुनन्दः श्राद्धः साधूनां मलदुर्गन्धं निन्दिपाटसंपुटपिहितास्तिस्रः प्रतोली शीलमाहात्म्यादामसूत्रतन्तु
त्वामृतः कौशाम्ब्यामिन्यसुतोऽभूद् व्रतं चाऽग्रहीदुदीर्णः पुर्गबेहितेन तित उना कूपाजलमाकृष्य तेनानिषिच्य सप्रभावमु
न्धः कायोत्संगण देवतामाकृष्य स्वाङ्गे सौगन्ध्यमकार्षीत् ।१७। दघाटयत्,एका तु तुरीया प्रतोली अन्योऽस्ति,याकिल सत्सहशी
अस्यां कौशिकायशिष्याङ्गर्षिरुषकास्यानसंविधानकं सुजासुचरित्रा भवति, तयेयमुद्घाटनी येति भणित्वा राजादिजनसमकं
तप्रियङ्मवादिसंविधानकानि च जझिरे । १८ । इत्यादिसंतथैव पिदितामेवास्थापयत, सा च तहिनादारभ्य चिरकाले
विधानकरत्नप्रकटनानावृतिनिधानामयं पुरी,अस्याश्च प्राकाराभतथैव रया जनतया,क्रमेण विक्रमादित्यवर्षेषु षष्यधिकत्रयोदश.
त्तिप्रियसखीव प्रतिकणमालिङ्गाति पावनधनरसपूरितान्तरा शतेवतिक्रान्तेषु १३६० लकणावतीहम्मीरश्रीमुरत्राणसमदीनः
सरिद्वरा प्रसृतवीचिभुजानिः।१६"उत्तमतमनरनारी-मुक्तामणिशङ्करपुर पुगोपयोगि पापणग्रहणाध प्रतोली पातयित्वा कपाट
धोरणिप्रसवशुक्तिः। नगरीविविधाद्भुतव-स्तुशालिनी मालिनी संपुटमग्रहीत्।। अस्यां दधिवाहन नृपतिमहिन्या पद्मावत्या सह
जयति ॥२० ।। जन्मभूर्वासुपूज्यस्य , तद्भक्त्या श्रूयते बुधैः ।चनदीहर पूरणार्थमनेकपाऽऽरूढः संचरन् स्मृतारण्यानीविहारेण का।
म्पायाः कल्पमित्याहुः,श्रीजिनप्रभसूरयः॥२१॥" ती०३५ कल्प । रिगणानां प्रति वजना अपवाहिनः स्वयं ताशाखामालम्ब्य स्थितः, चंपाकमम-चम्पककुसुम-न० सुवर्णचम्पकपुष्प, रा०। जी01 करिणि पुनः संचरिने व्यावृत्येमामेव स्वपुरीमागमत, देवी चामामण्यांतदामदेवारपानीमगात् । तदवतीय क्रमेण मनं सपवे. | चंपिन्जिया-चम्पीया-स्त्री० । स्थविराद् भव्यशसो निर्गतस्य सच करकगसुर्नाम क्षितिपतिरजनि, कलिनेषु पित्रा सार्दै युभ्य-। महुपातिकगणस्य प्रथमशाखायाम, कस्पक्षण।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org