________________
चंदायण अभिधानराजेन्द्रः।
चंपगमेय तत (पगहाणीओ सि) एककालादिहानिः प्रतिदिनं क्रियते, विणयं प्रायरियगुणे, सीसगुणे विणयनिग्गहगुणे । बावदेकस्तु एक एव कवलादिरमावास्याप्रतिपदोः प्रतीतयो- नाणगुणे चरणगुणा, मरणगुणविहिं च सोळणं ॥१७॥ स्ततो वृकिः कवलादीनामनुदिनं क्रियते, यावत्पञ्चदश कवला- तह सित्तह काउज्जे, जह मुच्चह गम्भवासवसहीणं । पः पूर्णायां पूर्णमास्यां नवन्तीति गाथाथः॥२०॥
मरणपुणम्भवजम्मण-दुगारण विणिवायगमणाणं" ॥१७॥ शह तपसि मिक्वाऽऽदि प्राह्यतयोक्तमतस्तल्लकणमाह- द०प०४प.। एत्ता जिक्खामाणं, एगा दत्ती विचित्तरूवा वि ।
चंदिमा-चन्धिका-स्त्री० । “चन्धिकायां मः" ८।१।११। कुक्कमिअंमयमेतं, कवास्स वि होई विमेयं ॥२१॥ चन्रिकाशब्दे कस्य मो भवति, इति मः। प्रा०१पाद।दप.। श्ता विषक्तिततपास्वरूपाभिधानानन्तरंभिक्षामान,वाच्यमिति | वन्द्रज्योत्स्नायाम्, शा. १७०८० शेषः । तदम्-एका असहाया, दत्तिर्भकप्रक्षपरूपा, विचित्ररू- | चंदिमाइय-चाधिक-पुं० । चन्द्रदृष्टान्तप्रतिपादके प्रथम भुतपाऽपि बह्वल्पैकानेकलव्यस्वन्नावतया नानास्वभावाऽपि, न के- स्कन्धस्य ज्ञाताध्ययने, आव.४० प्रा०च.।प्रश्नः। वसमेकस्वनावेति । अथ कवलमानमाह-कुकुट्यएमकमात्रं क
| चंदिलो-देशी-तापिते, देना.३ वर्ग । बलस्याऽपि भवति विकेयमिति प्रतीतं, नवरं मानमिति वर्तते इति गाथार्थः ॥२१॥
चंउत्तरवमिंसग-चन्घोत्तरावतंसक-नाचतुर्थे देवसोकस्ये स्वहैव विशेषमाह
नामख्याने विमाने, स०१ सम। एतं च कीरमाणं, सफल परिसुधजोगनावस्स । चंदेरी-चन्द्रेरी-स्त्री० । खनामख्यातायां नगाम, यत्राजितणिरहिगरणस्स णेयं, इयरस्स ण तारिसं होई॥ ॥ स्वामी प्रतिमारूपेण पूज्यते । ती०४५ कल्प। पता एतत्पुनरनन्तरोतं तपः क्रियमाणं विधीयमानं सफल चंदोज-देशी- कुमुदे, दे० ना०३ वर्ग। मोकादिफलं, शेयमिति योगः ; परिशुद्धा निदोषा योगा व्या-चंदोत्तर-चन्घोत्तर-न। कौशाम्या नगा बदिः स्वनामख्यापारा जावधाध्यवसायो यस्य स तथा, तस्य, एतदेव स्पष्टतरमाह-निरधिकरणस्य गुरुतरारम्भवर्जितस्य निकलहस्य बा अयं ज्ञातव्यम, तिरस्य साधिकरणस्य न नैवं तादृशं, यारशं
चंदोयर-चन्मोदर-पुं० । चक्रपुराधिपस्य बनायुधस्याङ्गजे निरधिकरणस्य फलमिति गम्यते, भवति स्यादिति गाथार्थः।
इन्द्रपुर्यधिपपोत्तरनृपतिसुतायाः सलीलेहायाः पत्यो बेता॥२२॥ पञ्चा०१६ विवाचबस्योत्तरतो दकिणतश्च षभिः
व्यपर्वते मलयपुरे किरणवेगस्य नरपते राजसिंहासनेऽनिपनिर्मासैगमने, ज्यो०११ पाहु. । (तत्प्रमाणम् 'अयन' शम्दे
विक्ते भानुसूरीणां शिष्ये, ध०२०। प्रथमभागे ७५१ पृष्ठे उक्तम् । तथा 'चंदमंमल' शब्द ऽस्मिन्नेव
चंदोवग-चन्झोपक-न० । कुशासम्बननिमिचे परिवाजकोपभागे १००१ पृष्ठेऽप्युक्तम)
करणे, स्था.४ ग०२ उ०। चंदालग-चन्छालक-न० । देवतार्च निकाचर्य ताम्रमये मथुरा-चंदोवराग-चन्धोपराग-गुं० । चन्यस्य चन्द्रविमानस्य उपराप्रसिद्ध भाजने, सूत्र०१७०४०२३.।
गोराधिमानतेजसोपरजनं चन्द्रोपरागः ।खा० १० ग। चंदावली-चन्द्रावली-स्त्री० । तमागादिषु जलमध्यप्रतिविम्बित
| चन्द्रग्रहणे, न.३ श०६०।अनु०।
चंपग-चम्पक-पुं० । पुष्पप्रधाने स्वनामख्याते वृक्षविशेष, सचन्छपड्डी, रा०। जी०।जं.प्रा०म०।
सुवर्णचम्पका काठचम्पकति द्विविधः । जं० १ बका। चंदावलीपविजक्ति-चन्शावलीमविभक्ति-न। चम्बावलीप्र
वारा स्थान प्रा० म०कल्पाचा आव.। विभागाभिनयात्मके नाट्यभेदे, जी०३ प्रतिकाज।
भ.प्रका । जी•ाविंशतितमजिनस्य किम्पुरुषाणांच चंदाविज्मय-चन्धावेध्यक-न । चन्द्रो यन्त्रपुरालिकालिगो
चम्पकश्चत्यवृतः। प्रभ०२ आश्रद्वार । स०। तत्पुप्पे,नात नको गृह्यते,तथा प्रामदिया विध्यते शते आवेभ्यं, तदेवावे.
स्वर्णवत्पीतं भवति। प्रम०२ आश्रद्वार। जम्बूद्वीपस्य विजय ध्यक,चम्बलकणमावेश्यकं चन्झावोन्यकमाराधाबंधे,तदुपमान- द्वारसत्कविजयाभिधानराजधान्याः पश्चिमदिग्वर्तिचम्पकवनमरणाराधनप्रतिपादके अन्यविशेषे च । तच्च प्रकीर्णकरूपम स्याधिपती देवे, पुं० । जा०३ प्रति०। सत्कालिकश्रुतभेदः । पा०।।
चंपगकसम-चम्पककुसुम-न । सुवर्णचम्पकत्वचि, मी०३ तच्चेदम्
प्रति०। प्रका। 'नामिऊण नमोकारं, जिणवरवसदस्स बद्धमाणस्स। संथारम्मि निवकं, गुणपरिवाडि निसामेह ॥१॥
चंपगगुम्म-चम्पकगुन्म-न । हस्वस्कन्धखडकापडपत्रपुष्पफएस किराराहणया, एस किर मणोरहो सुविहियाणं । लोपेतेषु चम्पकवृक्षेषु, ०२ वक्का एस किर पच्छिमंते, पमागहरणं सुविहियाणं ॥२॥
चंपगनदी-चम्पकमा -श्री० । सुवर्णचम्पकत्वचि, प्रका भगदणं जहा ण, कयाण अवमाणयं व अज्माणं ।
१७ पद । जं। मचाणं च पडागा, तह संथारो सुविहियाणं" ॥३॥
चंपगपिय-चम्पकप्रिय-वि०। यस्य चम्पकपुष्पं प्रियं तस्मिन्, श्त्याधुपक्रम्य संस्तारकविधिरुतः । ६०५. ३५० ।
माव.३०। "श्य समप्पश्श्य मो, पञ्चज्जामरणकालसमयम्मि । मो हुन सज्जा मरणे, साभाराहमो भणियो ॥१७॥ चंपगभेय-चम्पकजेद-पुं० । सुवर्णचम्पकच्छेदे, जी०३ प्रातिका २७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org