________________
(१००) चंदसिरी अभिधानराजेन्द्रः।
चंदायण तरि, प्रा. चू०१०। पूर्वनवे चन्द्रस्याप्रमहिण्या मातरि, चंदागमणपवित्जत्ति-चन्यागमनपविभक्ति-न० : वीरवन्दनार्थ झा०२ श्रु. १०।
समागतस्य चन्द्रस्याजिनयात्मके नाटयनेदे, रा०। चंदसरदंसारणिया-चन्द्रसर्यदर्शनिका-स्त्री० । सद्यो जातस्य चंदागारोवम-च-डाकारोपम-
त्रिचन्डाकारश्चन्छाकृतिः स बालस्य तृतीये दिवसे क्रियमाणे चन्सूर्यदर्शनानिधे उत्स
उपमा येषां तानि तथा । चन्द्रमएमलवद् वृत्ते, जी० ३ वविशेषे, भ० ११ श० ११ उ० का0 ('चंददरिसणिया' शब्दे
प्रति० । रा। १०७१ पृष्ठे तविधिः) चंदसरपासणिया-चन्धसूर्यदशनिका-स्त्री० । अन्वर्थानुसा
चंदाणण-चन्जानन-पु.। जम्बूद्वीपे ऐरवतवर्षेऽस्यामवसर्पिरिणि सद्यो बालस्य तृतीयदिवसोन्सवे, विपा०१ श्रु०१०।
एयां जाते प्रथमतीर्थकरे, सति । श्राव। चंदमूरि-चन्द्रसरि-पुं० । आर्यवज्रस्वामिशिष्यश्रीवजसेनसूरी
चंदाणणा-चन्जानना-स्त्री० । चवदाननं मुखं यासां ताः। णां शिष्ये, यतश्वनकुलं विनिर्गतम् । "श्रीवासेनसक-स्त
जो० ३ प्रति० । राचन्ऽमुख्याम, नेमिकुमारस्य राजीमत्याः त्पदपूर्वाचूिलिकाऽऽदित्यः। मूलं चान्कुलस्या-जनि च ततश्व
प्रायाः स्वनामख्यातायां सख्याम, कल्प०७क्षण | स्वनासरिगुरुः" ॥१॥ ग.४ अधिसच वैक्रमसंवत्सराणां हि.
मख्यातायां शाश्वतजिनप्रतिमायाम, सा चोत्कर्षतः पश्चधनु:तीयशतकेऽभवदिति पट्टावलिकादर्शनात प्रतीयते। निरयावालि
शतानि जघन्यतः सप्तहस्ता । रा०1 कानां श्रुतस्कन्धस्य विवरणकर्तरि , स च "वसुलोचनरवि- चंदाज-चन्दान-पुं० । अवसाण्यामकादशे कुल करे, जं०२वक्का वर्षे,श्रीमच्छीचन्मसूरिभिब्धा । श्राभडवसाकवसती,निरयाव
भ० । " चंदाभो ति सामन्नं स व ताव सोमलेसा विसेसो लिशास्त्रवृत्तिरियम् ॥१॥" इति (नि.५वर्ग) १२२८ बैक्रमवर्षे
चंदपियणम्मि दोहिलो चंदाभोयति, " चन्छप्रभे तीर्थकरे, पासीत् । निशीथाध्ययनस्य विंशतितमोदेशसत्कसूत्राणां विशे.
भा० चू०२०। पञ्चमदेवलोकस्थे विमानभेदे,808 सम० पव्याख्याकृति श्रीशीलभसूरीणां शिष्ये च । (सच "भीशी
अभ्यन्तरपश्चिमायाः कृष्णराजेरने लोकान्तिकविमाने, पत्र नभसूरीणा, शिष्दै श्रीचन्द्रसाराभः । विशकोहेश व्याख्या, गदेतोया लोकान्तिकदेवा निवसन्ति । स्था०८०। हब्धा स्वपरहेतवे । वेदावरुद्रयुक्ते, विक्रमसंवत्सरेतु मृगशीर्षे। माघप्तितद्वादश्यां, समर्थितेयं रवौ वारे॥॥” इति स्वोल्लेखात
चंदायण-चान्द्रायण-न० । चण वृद्धिनाजा कयभाजा व वैक्रमसंवत् ११७४ वर्षे जके, इति निरवापलिकानिशीथाध्यय
| सहायते गम्यते यत्तच्चान्द्रायणम | चन्प्रतिमायाम्, (द्वा०)। नयोरके पव व्याख्याकृत् इति प्रतीयते , उभयत्र रब्धेतिपदप्र- । एकै वर्षयेद् ग्रासं, शुक्ने कृष्णेच हापयेत् ।। योगात्, चतुः पञ्चाशद् वर्षारयन्तरं दीर्घायुषः कथञ्चित्सम्भ
तुजीत नामावास्याया-मेष चान्डायणे विधिः ॥१ना वत्येव।) अयश्च मनधार्यभवदेवशिष्य हेमचन्छसूरिशिष्यविजयसिंहसूरिशिष्योऽनवदिति, तत्कृतसंग्रहणीरत्नग्रन्थोक्तः, अ
(रकैकमिति) एकैकं वर्द्धयेत् प्रासं कवनं शुक्ल पक्षे प्रतिनेनावश्यके प्रदेशव्याच्या नाम टिप्पनकमपि कृतमस्ति, विक्र
पत्तिथरारज्य यावत् पौर्णमास्यां पञ्चदश कवलाः, कृष्णे च मसंवत १२२२ वर्षे तृतीयोऽपि चन्जसरिः पाक्तिकमूत्रटीका
पके हापयेत् हीनं कुर्यादेकैकंकवलं,ततो तुजीत न अमावास्याकारकस्य यशोदेवसूरेः शिभ्य आसीत् । जै००।
यां, तस्यां सकलकवलक्षयादेष चान्डायणश्चन्द्रेण वृद्धि जाजा
कयनाजाच सहायते गम्यते यत् तत् वान्कायणं,तस्यायं विधिः चंदसूरोतरण-चन्धोवतरण-न । समवसरणभूमौ श्रीवी.
करणप्रकार इति । द्वा० १२ द्वा० । रस्वामिवन्दनार्थ सविमानयोश्चन्द्रसूर्ययोरवतरणे.कल्प०५कण।
इयं च चन्द्रायणप्रतिमा यवमध्या स्थावज्रमध्या विपासानिका (तद्वक्तव्यता 'सूरचंद' शब्दयोरवसेया) ('उत्त
च, तत्राद्यां तावदर्शयन्नाहरणं चंदसूराणं' 'अच्छेर' शब्द प्रथननागे २०० पृष्ठे आवेदितम) चंदसूरोवराग-चन्छसूर्योपराग-पुं० । ग्रहणे , “चंदसूरोषरागो
सक्कम्मि पमिवयाओ, तहेव वुढीजाव पमरस । गहणं भन्नति" नि० चू० १६० ।।
पंचदसपमिवयाहिं, तो हाणी किएहपमिवक्खे ॥१॥ चंदसेण-चन्छसेन-पुं० । श्रीऋषभजिनेन्द्रस्य षट्चत्वारिंशे | डात शक्रपके प्रतिपदः प्रथमतिथेरारज्य तथैव तेनैव प्रकारेपुत्रे, कल्प०७ कण । स्वनामके सूरौच, अयमाचार्यः विक्रम
ण एकाघेकोत्तरलकणेन वृद्धया प्रतिदिनं भिक्काणां कवलानांच संवत् १३०७ मिते विद्यमान आसीत, प्रद्युम्नसूरेरयं शिष्य उत्पा
वर्कनेन यावत्पश्चदश भिवाः कवलान्बा गृह्णाति ( पंचदसपदसिद्धिनाम्नो ग्रन्थस्य कर्मा । जै०६०।
डिवयाहिं ति) पश्चदश्यां पौर्णमास्यां प्रतिपदि च कृष्णपक्वप्रवंदसेहर-चन्ऽशेखर-पुं। हरिश्चनसमकालीने नृपे, यो हि।
थमतिथौ (तो त्ति) ततोऽनन्तरम-(हाणि त्ति ) एकैकशोऽ.
नदिन भिकादिहानि करोति कृष्णप्रतिपके. कृष्णस्वरूप शकपकीणद्रव्यं हरिश्चन्; याचमानेन कुलपतिना वसु लकं याचनी।
तापेकया द्वितीयपक्षे इत्यर्थः । तत्र चामावास्यायामका भिका य इत्युक्तः । ती• ३८ कल्प.। श्रीसोमतिनकसूरीणां शिष्ये ।। च, श्रीसोमप्रभसुरेः पट्टे श्रीसोमतिनकसूरीडास्तेषां च ये|
कवलो वा स्यादिति गाथार्थः ॥ १०॥ विनेयास्तत्र श्रीचन्द्रशेखरः प्रथमः । ग० ४ अधि ।
अथ वज्रमद्ध्या, तामाहचंदा-चन्द्रा-स्त्री. । चन्द्वीपे चन्द्रदेवस्य राजधान्याम, जी। किएहे पमिवऍ पार-स गगहाणीयों जाव इको उ । ३ प्रतिः । (तक्तव्यता 'चंददीव' शब्दे अस्मिन्नेव जागे अमवस्मपमिवयाहिं, वुट्टी पाथरस पुनाए ॥२०॥ १०७१ पृष्ठे उक्ता)
कृष्णे पक्षे प्रतिपदि प्रथमाती पञ्चदश कवादीन गृह्मानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org