________________
(२००५)
अभिधानराजेन्द्रः ।
चंदविकंप
दधिकानि पष्टिनागा योजनस्य २६६२१-१भ्यन्तरात्मा बाधेषु ममषु कामः सूर्ययोः परस्प रमन्तरचिन्तायां मएमले मरामले पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभांगा योजनस्य वृद्धिस्तावत् मन्तव्या यावत् सर्वग्राह्यं मएकलम् । ज्यो० १० पाहु |
दविमा - चन्द्रविमान - न० । चन्द्रसत्कविमाने, जं० ७ वक० । (चन्द्रविमानस्य संस्थानादि 'जोसियविमाणशब्दे) (अधेचा मेव षोडश सहस्राणां व्यक्तिः ' बिमाण ' शब्द वदयते) ( भ्रत्रस्यदेवस्थितिः ' नि ' शब्दे वयते)
विलासिणी चन्द्र विलासिनी स्त्री० [चन्द्रवन्मनोदयशीखायाम, रा० । जं० । जी० । चंद संच्छर-चन्द्र संवत्सर- पुं० । चान्द्रमासैर्निष्यन्ने प्रमाण संवरसरे, चं० प्र० १० पाहु० सू० प्र० ।
ता एसि णं पंचण्डं संत्रद्धराणं दोचस्स चंदवच्चरस चंदे मासे तीसती ते गणिजमाने के लिए रात्रिंदिवम्मेणं मुहुत्ते आहिते विवदेज्जा ? ता एगुणती राविंदियाई, बत्तीसं च भागा रातिदियस्स, रात्रिंदियग्गेणं आहितेति वदेज्जा । वासेां के लिए मुदुग्गेणं आहितेति वदना ? वा अड पंचासीए मुदुत्तस ते तीसं च वावट्ठिनागे मुहत्तस्स मुहुत्तमोहितेति वदेज्जा ता एस णं अट्ठा दुवास खत्तकमा चंदे संवच्छ, ता केणं केवातिए रातिदियम्गेणं आदिवावि वदेज्जा ? | ता तिमि चउप्पले रातिंदियसते दुवाल सग्गा बावभागा राईदियस रातिंदियग्गेणं हिते ति वदेना । ता से केवति मुत्तग्गेणं हितेति वदेज्जा ? । ता दस मुदुत्तसहस्साई अब प्रगुणबी मुहुत्तसते पणासं च बाब डिभागे मुदुचस्स मुदुत्तम्गेणं आहिता ति वदेजा || "ता एसि णं" इत्यादि सुगमम् । भगवानाह - "ता एगूणतीसंइत्यादि। एकोनत्रिंशव रात्रिन्दिवानां द्वात्रिंशद्वाजागा रात्रन्दिवस्तापरिमाण
पात इति वदेत् तथाहि युगे चन्द्रमासा प्रागेव भावितं ततो युगकामामा दशानामदोरान त्रिशदधिकानां षष्ट्या भागे हृते लब्धा एकोनविंशद होरात्राः, एकस्य चाहोरात्रस्य द्वात्रिंशत् द्वाषष्टिभागाः २९ । ३२ ।
61
ता से णं " इत्यादि प्रश्नसूत्रं सुगमम् । भगवानाह-'ता अठ " इत्यादि । अष्टौ मुहूर्तशतानि पञ्चाशीत्यधिकान्येकस्य च मुहूर्तस्य विंशत् द्वाषष्टिनामा, एतावत्परिमाणा
64
मासो मुहूर्तापायात इति । तथादि चान्द्रमासपरिमाणमेकोनत्रिंशदोरान एकस्य च अहोरात्रस्य द्वात्रिंशस् द्वाषष्टिभागाः, तत्र सवर्णनार्थमे कोनत्रिंशद्व्यहोरात्रा घाष
गुण्यन्ते, गुणयित्वा च उपरितनात् द्वात्रिंशत् द्वाषष्टिनागाः प्रक्विष्यन्ते, जातान्यष्टादशशतानि त्रिंशदधिकानि द्वा षष्टिभागानां १८३० तत पतानि तान्जानिय तुपञ्चाशत्सहस्राणि नवशतानि मुहूर्तानागानाम्। ४६० तेषां भागो पञ्चाशीत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य त्रिंशत्
Jain Education International
चंदसिरी
द्वाषष्टिभागाः ८८५३० "ता एस णं श्रट्टा " इत्यादि प्रावावनीयम् । चं० प्र० १२ पाहु० । ( श्रादित्यचन्द्रसंवत्सराः 'संवच्छर ' शब्दे वक्ष्यन्ते )
अत्र दिनमानम
दस्त संरस्स एगमेगे उक्त एगुणसडिराईदिया राईदियग्गेणं पत्ता ।
"इस " इत्यादि संवत्सरो हानेकविधः स्थानाङ्गादिष् क्तस्तत्र यश्चन्द्रगतिमङ्गीकृत्य संवत्सरो विवक्ष्यते स चन्द्र एव । तत्र च द्वादश मासाः षट् च ऋतवो भवन्ति । तत्र चैकैक ऋतुरेकोनषष्टिरात्रिंदिवाग्रेण जवति । कथम ?, एकोनत्रिंशच्च द्विषष्टिनामा अहोरात्रस्येत्येयं प्रमाणः कृष्णप्रतिपदामाज्य पो र्णमासी परिनिष्ठितचन्द्रमासो जयति, ज्यांचाज्यातुर्भ धति । तत एकोनषष्टिरहोरात्रात्यसौ भवति । यश्चेद द्विषष्टिभागद्वयमधिकं तत्र विवक्षितमा ०५०। एकोनत्रिंशदिना निशिच्च दिवाना दिवसस्येत्येवं प्रमाणः २६ ॥३२॥ ६२, निद्वात्रिंशच्च द्विषष्टिजागा कृष्णप्रतिपदारथः पौर्णमासी परिनिष्ठितचन्द्रमासः तेन मासेन द्वादशमासपरिमाणश्चन्द्र संवत्सरः, तस्य च प्रमाणमिदं त्रीणिश तान्या चतुःपञ्चाशदुत्तराणि विभाग ३४४ १२ । ६२ । स्था० ५ ० ३ उ० ।
पुमिपरिया पुरण, वारस संवच्छ से हवइ चंदो | द्वादशसंख्याः पोर्णमासीपरावत एकादसंवत्सरो म वति । एकश्च पौर्णमासीपरावर्त एकश्वान्द्रो मासः, तमिन्द्र मासे रात्रिन्दिय परिमाणचिन्तायामेरा त्रिन्दियानि द्वात्रिंशच्च द्वापष्टिनामा रात्रिन्दिवस्य पा दशभिर्गुते जातानि त्रीणि शतानि चतुःपश्चाशदधिकनि रात्रिन्दिवान, घाश च द्वादिनागा रात्रिन्दिवस्य प रिमाणश्चान्द्रः संवत्सरः । ज्यो० २ पाहु० । ( 'संवच्चर' शब्दे चैतद् विवरिष्यते ) ( ' आउट्टि ' शब्दे द्वितीयभागे ३० पृष्ठे चन्द्रादित्यावृत्तय उक्ताः )
"
नक्षणमस्य -
ससि सगलपुष्पमासी, जोएइ विसमचारि णक्खत्ते । कमुओ बहूदओ या तमादु संपच्चरं चंदं ॥
,
( ससिसि) विनक्तिलोपात् शशिना चन्द्रेण सकलपौमासी समस्तराका, यः संवत्सर इति गम्यते । अथवा यत्र श. शी सकलां पौर्णमासीं योजयति, आत्मना संबन्धयति, तथा विषमचारीणि यथा स्वतिथिष्ववर्तीनि नक्षत्राणि यत्र सविपचारिक तथा कटुकोऽतिशीतोष्णसङ्गावात् बद कृत्तसं वत्सरं चन्द्र, चन्द्रचारलक्षणलकितत्वादिति । स्था०५०३३०| चंदसाला- चन्द्रशालाखी० प्रासादोपरितनशालायाम प्र - । श्र० १ श्र• द्वारा। जं० । ज्ञा० । शिरोगृहे. जी० ३ प्रति० । चंदसिंग - चन्द्रशृङ्ग- न० । चतुर्थदेवलोकस्थे स्वनामस्या विमाने, स० ३ सम० ।
।
- चंदसिंह चन्द्रशिष्ट-म० चतुर्थे देवलोकस्थे स्वनामस्या विमाने, स० ३ सम• ।
चंदसिरी- चन्द्रश्री-स्त्री० । द्वितीय कुलकरस्य चक्षुष्मतो मा
For Private & Personal Use Only
www.jainelibrary.org