________________
(१०४) चंदविकंप अभिधानराजेन्द्रः।
चंदविकंप शाश सूर्यान्नवमाच्च चन्द्रमण्डलादाक् अन्तरं चतुश्चत्वारि- त्रिंशदेकषाष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्काः षट् शदेकषष्टिभागाः, एकस्थ च एकषष्टिभागस्य सत्काः चत्वारः सप्तभागाः, इत्येतावन्मात्रं सूर्यमण्डलसमिश्रं, तस्मानच त्रयोसप्तभागाः, ततः परं नवमं मामलं, तस्माच नवमाच्चम्छमाराम- दशाश्चमण्फलाद बहिःसूर्यमण्मलाबेनिर्गतं त्रयोविंशतिरेकषसात्परत एकविंशतिः एकषष्टिभागैरेकम्य च एकषष्टिभागस्य प्टिभागाः, एकस्य चैकषष्टिभागस्य सत्क एकः सप्तजागः, तत सत्कैः त्रिभिः सप्तभागैः परिहीनं यथोक्तं प्रमाणं चन्द्रमण्ड- एतावता हीनं परतश्चमण्मलान्तरं , तत्र च कादश लान्तरं,तत्र चाऽन्ये द्वादश सूर्यमार्गाः, एवं चाऽस्मिन्नप्यन्तरे त्र- सूर्यमार्गाः, द्वादशाश्च सूर्यमार्गात्परत एकएभागानां झुत्तरण योदश सूर्यमार्गाः,तस्य च त्रयोदशस्य सूर्यस्योपरि दशमाश्चन्छ- शतेन एकस्य च एकषष्टिभागस्य सत्कस्त्रिभिः सप्तभागश्चतुर्दमरामनादर्वाक अन्तरं षष्ठं, षष्ठात चन्द्रमामादाक अन्तरं षट्- शं चम्म मल सूर्यमण्मनादभ्यन्तरं प्रविष्टम,(गुणवीस चड पञ्चाशदेकषष्टिभागाः, एकस्य च एकषष्टिभागम्यैकः सप्तजागः,त- त्ति) एकोनविशतिरेकषष्टिभागस्य सत्काश्चत्वारः सप्तभागा, तो दशम मएमलं,दशमाच्चन्द्रमामलादेकषष्टिभागस्य सत्कैः ष- शेषं षट्त्रिंशदेकषष्टिभागाः,एकस्य च एकषष्टिनागस्य सत्कामुभिः सप्तभागैः सूर्यमगडलं नतः सप्तपञ्चाशता एकपष्टिनागैरे. स्त्रयः सप्तभागा इत्येतावत्परिमाणं सूर्यमएलसंमिश्र, तस्माकस्य च एकषष्टिनागस्य सत्कैः षभिः सप्तनांगरूनं प्रागुक्त- च्चतर्दशात सूर्यमण्डलाद बहिर्विनिर्गतं सूर्यमण्डलम् एकादश परिमाणं चन्मएमसान्तर , ततः सूर्येऽपि द्वादश सूर्यमार्गा ब. एकषष्टिजागाः,एकस्य च एकषधिभागस्य सत्काश्चत्वारःसन्तभ्यन्ते इति।तस्मिन्नप्यन्तरे त्रयोदश सूर्यमार्गाः,त्रयोदशस्य मू- भागाः, तत एतावता हीनं यथोक्तं परिमाणं चन्द्रमण्डलान्तर, यमार्गस्योपरिएकादशाच्चन्मएमलादाक् अन्तरं सप्तपष्टिभा- तत्र च द्वादश सूर्यमार्गाः, द्वादशाच्च सूर्यमरामलात्परत एकषगा,एकस्य च एकपष्टिभागस्य सत्काः पञ्च भागातदेवं भावि- प्टिभागानां चतुर्दशोत्सरेण शतेन पचदशं चारुमण्डलं, तका सानि मध्यमानि पञ्च साधारणानि मएफलानि षटमुखचन्द्र- पञ्चदशं चन्द्रमण्मलं सर्वानिमान् सूर्यमण्मयादगभ्यन्तर मएमसान्तरेषु त्रयोदश सूर्यमार्गाः।
प्रविष्टमटावेकपप्टिभागाः,शेषा अष्टचत्वारिंशदनागाः सूर्यसम्प्रति सर्वबाह्यानि पञ्च साधारणानि मण्डलानि, चतुर्यु च
भएडलसंमिश्रं, तदेवं जावितानि सर्वबाह्यानि पञ्च साधारणासर्ववाद्येषु चन्झमएमलान्तरेषु द्वादश सूर्यमार्गान् विनावयिषु- नि मगमलानि,चतुषु च मर्यवाह्येषु चन्द्रमण्डलान्तरेषु द्वादश
सूर्यमार्गाः। संप्रति येषु प्रागुक्तेषु अंशेषु सप्तांशा भावास्तस्माद् चन उप्पल दुगेगं, पामवयात्रीसं व दो चेव ।
मन्दमतीनां विशिष्टस्मरणायाऽधुना कथयति-"दो दो तेत्ती
स" इत्यादि। ये द्वे अप्टमचन्ऽमालचिन्तायां त्रयस्त्रिंशतायुक्ते, बायाल पंच तेरस, दुगं च चोतीस पंच भागा य॥
यौ च प्रथमपञ्चदशचन्द्रमामलयोरप्टकावुतौ,एतेषां चतुर्णाइगतीसँग चनची-स छक्क तेवीस एकं च ।
मपि सप्तांशा न विद्यन्ते, किं तु परिपूर्मा पव ते एकषष्टिभागाः, इगुणवीस चन छत्ती-स तिनि एकारसेव चउर। तदेवं ततःसूर्यमालानां चन्द्रमण्मलानां च परस्परं विभादो दो तेत्तीसऽ? य, नत्थि चउएई पि सत्तंसा॥
गन्नावना, एतेषु चन्धमपमसेषु द्वौ सूर्यो , द्वौ च चन्द्रमसौ
चारं चरतः । एकादशस्य चन्द्रमामलस्य चतुःपञ्चाशदेकषष्टिनागाः, एकस्य
सर्वान्यन्तरे मामले वर्तमानयोईयोः च एकषष्टिभागस्य सत्को द्वौसप्तभागौ,श्त्येतत् सूर्यमण्डलाद
___ परस्परमन्तरपारमाणमाहज्यन्तरं प्रविष्टम एकषष्टिभागः,एकस्य च एकषष्टिनागस्य सत्काः
नवननई य सहस्सा, कच्चेव सया हवेति चत्वाला। पञ्च सप्तभागाः, इत्येतावन्मानं सर्यमएमसंमिश्रम । अत्रार्थे च-"जत्थ न सुज्जह सोगे" इत्यत्र प्रदेश भावना कृतैवेति न भू. सूराण न आवाहा, अभितरमंमलच्छाया ॥ यः क्रियते,तदनुसारेण चोत्तरत्राऽपि स्वयं भावना भावनीया। प. सूर्ययोः परस्परमाबाधा नवनवतिः सहस्राणि षट्शतानि कादशात् तुचन्द्रमराडसाद बहिर्विनिर्गतं सूर्यमण्डलं षट्चत्वारि- चत्वारिंशदधिकानि योजनानां ६४०, तथाहि-पकोऽपि स्यों शदेकषष्टिनागाः, एकस्य च एकषष्टिभागस्य सत्कौ द्वौ सप्तभागौ, जम्बूद्वीपे अशीत्यधिकं योजनशतमवगाह्य सर्वाभ्यन्तरे मतत एतावता हीनं परतश्चन्द्रमामलान्तरमस्तीति द्वादश सूर्य- एडले स्थितोऽपरोऽपि,ततोऽशीत्यधिकं शतं द्वाभ्यां गुण्यते, जा. मार्गा लभ्यन्ते। ततः परत एकोनाशीत्या एकषष्टिभागैरेकस्य च तानि श्रीणि शतानि षष्टयधिकानि ३६०, पतेषु जम्बूद्वीपविभा. एकषष्टिभागस्य सत्काभ्यां सप्तनागाभ्यां द्वादशं चन्द्रमण्मलं, गयोजनलकप्रभाणादपनीतेबु शेषं यथोक्तपरिमाणं भवति, यदा तव द्वादशं चन्मण्डनं सूर्यमण्डबादच्यन्तरं प्रविष्टम (बाया- तु सर्वाभ्यन्तराऽन्तरे द्वितीये मामले उपसंक्रम्य सूर्यो चार मपंच ति) द्विचत्वारिंशदेकषष्टिभागस्य सत्काः पञ्च सप्त- चरतः,तदा तयोः परस्परमन्तरं नवतियोजनसहस्राणि पशभागाः, शेषं च त्रयोदश एकषष्टिनागाः, पकस्य च एकषष्टिभाग. तानि पञ्चचत्वारिंशदधिकानि, पञ्चत्रिशचकषष्टिभागा योजस्य सत्कौद्वासप्तनागावित्येतावन्मानं सूर्यमण्मलसंमिश्रं, तस्मा- नस्य १६६४५-३५.६१, तथाहि-एकोऽपि सूर्यों हितीये मामले पद्वादशाच्चन्द्रमामलाद बहिर्विनिर्गतं सूर्यमण्मलं चतु- संक्रामन् द्वे योजने अष्टचत्वारिंशच्चैकषष्टिभागान चिमुच्य त्रिंशदेकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्काः पञ्च संक्रामति तथा द्वितीयोऽपि,सूर्यविकम्पस्य एतावत्प्रमाणत्वात,तच सप्तजागाः,तत एतावन्मात्रेण हीनं परतश्चन्द्रमामलान्तरं तत्र च प्रागेव नावित,ततः पञ्च योजनानि पञ्चविंशकषष्टिनागा यो. द्वादश सूर्यमार्गा लभ्यन्ते, द्वादशाच सूर्यात्परतो नवतिसंस्थेरे- जनस्य, द्वितीये मामले सूर्ययोः परस्परमन्तरचिन्तायामधिकत्वने कषष्टिनागैरेकस्य च एकषष्टिभागस्य सत्कैः षभिः सप्त- प्राप्यन्ते,एवमग्रेतनेम्वपि मण्डलेषु जावनीयम । यदा तु सर्वाभागैस्त्रयोदशं चन्झमएमलं , तत्र प्रयोदशं चन्द्रमण्डलं ज्यन्तरान्मरामलानृतीये मगमले सूर्यो चारं चरतस्तदा तयोः सूर्यमण्मनादन्यन्तरं प्रविष्टम , ( इगतीसेग सि ) एक- परस्परमन्तरं नवनवतियोजनसहस्राणि षट्शतानि एकपश्चाश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org