________________
चक्कवट्टि(ण) प्रनिधानराजेन्बः।
चकवट्टि(ए) नयमो य महापउमो, हरिसेणो चेव रायसइलो।
च तइशितमार्गा भरतं साधयन्ति तथा भरतचरिताधिअयनामो य नरपई, वारसमो भदत्तो य"॥४७॥१०।।
कारे वक्ष्यते)
पर्यायः(कस्मिन् जिनान्तरे कश्मीति 'अंतर' शब्दे प्रथमन्नागे
पर्याय: केषाश्चित्प्रथमानुयोगतोऽबसेयः, केषाञ्चित्प्रवज्याप्रा. ६६ पृष्ठे उक्तम् । चक्रवर्त्यवग्रहः 'अवग्गद' शब्दे प्रथमजागे ६६६ पृष्ठे उक्तः)
धान विद्यत पवेति । भाव. १०। भरतक्षेत्रचक्री प्रथमं के
खएडं साधयतीति क्रमः प्रसाध शति प्रभे , उत्तरम-भरतसांप्रतं चक्रवायुकप्रतिपादनायाऽऽह
केत्रचकी प्रथमं कं स्खएडं साधयतीत्यत्र चक्री मध्यमख"चरासीई वाव-तरीय पुव्वाण सयसहस्सा। पडन् साधयित्वा सेनानीरत्नेन सिन्धुखएवं साधयति , पंचेव य तिनि अए-गंच सयसहस्सा र बासाणं ॥१२॥ तदनु गुहाप्रवेशेन वैतात्यमतिक्रम्य मध्यस्खएमं साधयति, पंचाणउसहस्सा , चमरासीई अहमे सट्ठी ॥
तेनैव तत्रत्यं सिन्धुखपमं गलाखमंचसाधयित्वा अत्राप्यातीसा य दस य तिन्नि य, अपच्चिमो सत्तवाससया" ॥६॥ गतो गङ्गाखण्डं तेनैव साधयित्वा राजधानी समागच्छतीति गाथावयं परितसिद्धम् । आव०१०।
कमः।ही०३ प्रका। चक्रवर्तिनः कल्याणभोजनम्
पितरःभत्र कल्याणभोजनसंप्रदाय एवम्-चक्रवर्तिसंबन्धिनानां पु
जंबुद्दीचेणं जारहे वासे इमीसे प्रोसप्पिणीएवारस पकवाड एमेक्षुचारिणीनामनातङ्कानांगवां लक्षस्यााचक्रमेण पीतगोकी- पियरो होत्था । तं जहारस्य पर्यन्ते याचदेकस्याः गोः संबन्धि यत कीरं तत्प्राप्तकलम- "उसभे सुमित्तविजए , समुहबिजए य भाससेणे य । शालिपरमानरूपमनेकसंस्कारकद्रव्यसमिथं कल्याणभोजन मि- विस्ससेणे य सूरे, सुदंसणे कत्तवीरिए चेव ॥४४॥ ति प्रसिक, चक्रिणं स्त्रीरत्नं च विना अन्यस्य भोक्तुपुर्जरंमददु- पउमुत्तरे महाहरी-विजए,राया तहेव य । मादकं चेति । ०२वक्षः।
पंने बारसमउत्ते, पिउनामा चकवट्टीणं " ॥४॥स। काकिणी
इदानीं चक्रवर्तिपुरप्रतिपादनायाहएगमेगस पं रखो चामरंतचक्कवहिस्स असोवभिए। “एगमेगस्स पं रखो चाउरंतचकवहिस्स पावत्तरिय काकिणिरयणे उत्तले बालसंसिए अडकभिए अधिकर
साहस्सीनो पहचानो।"स०७२ समः ।
"जम्मणविणी मउज्मा, सावत्थी पंच हस्थिणपुरम्म । विसंगिए पाते।
पाणारसि कंपिल्ले , रायगिहे चेव कंपिले ॥" একজয় হৃদৰেক্ষনিন ফ্যাকাবিলা- निगदसिद्धा । पावरमा (चक्रवर्तिवलं 'बल' शम्बेवाश्यते) मपि तुल्यकाकिणीरनप्रतिपादनार्थमेकैकप्रहणं,निरुपचरितरा
सांप्रतं चक्रवर्तिनां मातृप्रतिपादनायाहजशब्दविषयमापनार्थ राजग्रहणं, षट्सएगभरतादिभोकृत्वप्रतिपादनार्थ चतुरन्तचक्रवर्तिग्रहणमिति , अष्टसौवर्णिकं काकि
"जंबुद्दीवेणं दावे भारहे बासे इमीसे मोसाप्पिणीएवारस - जिरलं, सुवर्णमानं तु-चत्वारि मधुरतृणफलान्येका श्वेतसर्षपः,
क्याटिमायरो होत्या। जहा सुमंगला जसवतीनदा सहदेवा पोमश वतसंघपा एकं धान्यमाषफलं, द्वे धान्यमाषफले एका
मश्रा सिरिदेवी तारा जाला मेरा बप्पा चुटलणी अपच्चिगुखा,पञ्चगुजा एका कर्ममाषकः,षोमश कर्ममाषका एका सुव
मा॥"साभाव। णः, पतानि मधुरतृणफलादीनि भरतकालभावीनीति गृह्यन्ते,
चक्रवर्तिनां मुक्ताहार:यतः सर्वचक्रवर्तिनां तुल्यमेव काकिणीरत्नमिति षट्तलं द्वाद- सबस्स वियणं रन्नो चाउरंतचक्कवहिस्स चउसहिशाक्षि भष्टकर्णिकम अधिकरणीसंस्थितं प्राप्तमिति । तत्र तमा.
बहीए महग्घे मुत्तामणिमए हारे पसचे ।। नि मध्यखएमानि , अयः कोटयः, कर्णिकाः कोणविभागाः, अधिकरणिः सुवर्णकारोपकरणं प्रतीतमेवेति । श्वं च चतुर
सर्वाणि चतुःषष्टिरिति ( चउसहिलाठीप सि)चतुःषष्टीलटिनां इलप्रमाणम , "चउरंगुलप्पमाणा, सुषमवरकागिणी नेया।"
शराणां यस्मिनसौ चतुःषष्टियाष्टिकः । (मुत्तामणिमये इति । स्था०० ठा० ।
ति ) मुक्ताश्च मुक्ताफनानि मणयमन्द्रकान्तादिरत्नविशेसाम्प्रतं चक्रिणां गतिप्रतिपादनायाऽऽद
पाः, मुक्तारूपा पा मणयो रत्नानि मुक्तामणयः, तहिकारो
मुक्तामणिमयः। स०६४ सम० । "अट्टे व गया मुक्खं, सुहुमो बनो असत्तम्मि पुढवि।
चक्रवर्तिनां रत्नानिमघवं सणकुमारो, सणकुमारं गया कप्पं ॥१०॥"
एगमेगस्सणं रनो चाउरंतचक्कव हिस्स सत्त पगेंदियरसूत्रसिदा । माव० १० । प्रामा एकैकस्य--
यणा पसत्ता । तं जहा-चक्करयणे उत्तरयणे चम्मरय" एगमेगस्स गं रखो चानरंतचकवहिस्स ग्मन ग्याउ
णे दंमरयणे असिरयणे मणिरयणे काकणिरयणे । गामकोमीलो होत्या।" स०१७ समा "दो चकवही अपरि- "चकरयणे" इत्यादि।"रलं निगद्यते तत,जाती जाती यदुतकबसकामभोगा कासमासे का किया अहे सत्चमाए पुढोए एम्" इति वचनात् । चक्रादिजातिषु यानि वीर्यत उत्कृष्धानि अपश्टाणे नरके नेइयत्ताए उववना,सुजूमे बेवबंमदतेचेव"। तानि चकरसादीनि मन्तब्यानि, तत्र सक्रादीनि सप्तैकेन्द्रियास्था०२ ग०४ उ०। (चक्रिणा चक्ररकं यथोत्पद्यते बचा। णि पृथिवीरूपाखि। तेषां प्रमाणम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org