________________
चंदमग्ग
चंदमग्ग
गस्य सत्काः पञ्च सप्त जागाः ततः पुनरपि यथोदितपरिमाणं । चन्द्रमण्डलान्तरं तत्र च द्वादश सूर्यमार्ग लभ्यन्ते द्वादशम्य च सूर्यमार्गस्योपरि योजने प्रय एकषष्टिमाया] योजनस्य, एकस्य च एकपाष्टभागस्य सत्कालात्वारः सप्तभागाः रात्र च ये चतुर्थस्य चन्द्रमएकलस्य सूर्यमण्डलादू बहिर्विनिर्गता द्वाचत्वारिंशदेकप ष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तन्नागाः, तेऽत्र
चतुर्भिश्च एकस्य एकषष्टिभागस्य सत्कैः सप्तमागैर्म्यूनं यथोदिप्रमाणं ततः परमद्वादशसू मार्ग सज्यते ततस्तस्मिन्तरे सर्वनाश्योदश सूर्यमार्गयोदशस्य सूर्यमार्गस्य बहिरटमा चन्द्रमराकलादबार अन्तरं त्रयस्त्रिंशदे कषष्टिभागाः, ततोऽष्टमं चन्द्रमण्डलं, तस्मा
मध्य-मण्डलापता एकपाभागः सूर्यमराम तिन रूयैरे कपारीक पदमा ब दमकलास्तरं पुरतो विद्यते इति ततः पुरतो ऽन्येऽपि द्वादश सूर्यमार्गः ततस्तस्मिन्तरे सर्वसंकलनया त्रयोदशमा गोदामात्परतो नमान्द्रमरुलादगन्तर चतुश्चत्वारिंशदे कषष्टिभागा एकस्य च एकषष्टिभागस्य चत्वारः सप्तभागाः, ततः परं नवमं चन्द्रमपकलं, तस्माच्च नवमाश्चऊमएम लात्परत एकविंशत्या एकषष्टिना गैरेकस्य च एकषष्टिनागस्य निः सूर्यमण्डलं ततएको मत कषष्टिमागैरेकस्य एकषष्टिभागस्य श्रभिः परिही पधप्रमाणं चन्द्रमान्तरं तत्र चान्ये द्वादश सूर्यसप्तभागी तदेवं पञ्च सर्वाभ्यन्तराणि चन्द्रममलानि सूर्यममार्गाः एवं चामितरे सर्व संकलनयायो सूर्यमार्गा मखान्तरेषु द्वारा सूर्य
शौ प्रतिप्यन्ते ततो जाताः षट्चत्वारिंशदे कषष्टिजागाः, द्वौच एकषष्टिभागस्य सत्कौ सप्तभागौ, तत एवं वस्तुस्वरूपमवगन्तयम-चतुर्थाच्चम्ममात्परतो द्वादश सूर्यमार्गः, द्वादशाच्च सूर्यमार्गात्परतो योजनद्वयातिक्रमे सूर्यमण्डलं तच्च प शमाचन्द्रमरुलाइ अज्यन्तरं प्रविष्टं पतिकष्टभागान्, हीच एकस्यैकलागस्य सरको सप्तभागी, शेषं सूर्यममलस्य एक एकषष्टिमागः एकस्य च कष्टमा स्य पञ्च सप्तभागाः, इत्येतावत्परिमाणं पञ्चमं चन्द्रममलं संमिभं, तस्य च पञ्चमस्य चन्द्रमएकलस्य सूर्यमण्डलादू बहिर्बिनिर्ग. तं चतुपञ्चाशदेकपाि एकपट्टिभागस्य
मनसंमिश्राणि चतुर्षु
मार्ग इति जातम् । संप्रति षष्ठानि दशमपर्यन्तानि पञ्च चमज्ञानि सूर्यमासंस्पृष्टानि मान्यता मात्परतो यः षष्ठं चन्द्रममहित्यात त्रिशतयोजनानि त्रिशबैक पश्चिभागा] योजनस्य एकस्य च एकषष्टिज्ञागस्य सत्काश्चत्वारः सप्तभागाः, तत्र च पञ्चत्रिंशद्योजनान्ये कषष्टिभागकरणार्थमेकषष्टधा गुण्यन्ते, गुणयित्वा चोपरितनात्रिंशदे कषष्टिभागाः प्रक्षिष्यन्ते ततो जातान्येकविशतिशतानि पञ्चषष्टद्यधिकानि २१६५, येऽपि च पञ्चमस्य चन्द्रमण्डलस्य सूर्यमएमलाद् बहिर्विनिर्गताश्चतुःपञ्चाशदे कपष्टिभागा द्वौ च एकषष्टिभागस्य सत्को सहभागी ते प्रय म्ते, जातानि द्वाविंशतिशतान्ये कोनत्रिंशत्यधिकानि२२१६, सूर्य स्प विकम्प योजने अंशत्यारिंशदेकपटिलागाधिके, त द्वे योजने एकषष्टद्या गुण्येते, जातं द्वाविंशं शतमेकषष्टिभागानां । उपनिवारिंशदेपभागाः प्रयन्ते स तत्यधिकं शतम् १७०, तेन पूर्वराशेर्भागो द्रियते, लब्धास्त्रयोदश, शेषास्तिष्ठन्ति नव, एकस्य च एकषष्टिभागस्य सत्काः षट् सप्तनागाः, तत इदमागतं पञ्चमाच्चन्द्रमएकलात्परतस्त्रयोदश सूर्यमागयोदशस्य च सूर्यमार्गस्योपरि षष्ठाचन्द्रमादर्षा अन्तरं नव एकषष्टिभागा योजनस्य, एकस्य च एकषष्टिप्रागस्य सत्काः षट् सप्तभागाः, ततः परतः षष्ठं चन्द्रमएकलं, तब पट्पचाशदे कषष्टिभागात्मकं ततः परतः सूर्यमण्डलादयोगन्तरं पट्पचाशदे कषष्टिभागाः, एकस्य चैकषष्टिनागस्य एकः
तस्य चयोदशस्य सूर्यमार्गस्योपरि मामला क अन्तरं पादेकपािगाः एकस्य च एकष्टिनागस्य एकः सप्तनागः, ततो दशमं चन्द्रमण्डलं, तस्माच्च दशमाचन्द्रमरमखात्परतो नवगिरेपनिागरेऽस्य व एकषष्टिस्य स त्कैः षड्यिः सप्तन्नागैः सूर्यमराकलं, ततः सप्तपञ्चाशता एकषटिमागैरेकस्य व एकस्य सःकनं प्रागुकपरिमाणं चन्द्रमएम लान्तरं ततो भूयोऽपि भादरा सूर्यमार्गीयन्ते तस्मिन्तरे सर्व यात्रयोदश सूर्यमागतस्य सूर्यमार्गस्योपरिएका शाचन्द्रमराकलादर्वागन्तरं सप्तषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागाः, तदेवं पञ्च चन्द्रकलानि षष्ठादीनि दशमपर्यन्तानि सूर्य संमिश्राणि षट्सु व चन्द्रम
रेषुदमार्गा इति जातम् सत्येतद्न्तर मुच्यते तत्र एकादशे चन्द्रमरकले चतुःपञ्चाशदे कषष्टिजागाः, एकस्य च एकषष्टिनागस्य साकी ही सप्तनागीता सूर्य एक लादभ्यन्तरं प्रविष्ट एक एकषष्टिभागः, एकस्य च ए परिभागस्य पञ्च सप्तभागाः इत्येतान् सूर्यमण्डल मिश्रम एकादशा चन्द्रम एकलाइ बहिर्बिनिर्गतं सूर्यम एकलं पट्चएकच एक पहिजागर की ही सप्त भागौ, तत एतावता हीनं परतश्चन्द्रम एकलान्तरमस्तीति द्वादश सूर्यमार्गा लभ्यन्ते ततः परमेोनाशीत्या एकपट्टिमागैरेका च एकषष्टिभागस्य सत्कायां द्वाभ्यां सप्तभागाभ्यां द्वादशं चन्द्रममलं तच द्वादशं चरूमएकलं सूर्यम एक लादन्यन्तर प्रविष्टं द्वाचत्वारिंशतमेकषष्टिभागानू, एकस्य च एकषष्टिभागस्य सत्कान् पञ्च सप्तनागान्, शेषं च त्रयोदश एकषष्टिजागा योजनस्य एक जागस्य सत्को ही सप्तभागी स्तावमा सूर्यमएकलसंमिश्रं तसाचादान्ममा बदिविनिर्गत सूर्यमण्डलं चतुर्खिशतमेकपष्टिमागार योजनस्य एकस्य च एकषष्टिभागस्य सरकान पञ्च सप्तज्ञागान् तत एतावन्मात्रेण हीनं परतश्चन्द्रमण्डलान्तरं तत्र च द्वादश सूर्यमार्ग लभ्यन्ते, द्वादशाच सूर्यमागत्परतो नयतिसंयेरेपाष्टिभागेरेकस्य च एस्पिभिः सप्तभावदर्श म तच भयो चन्द्रमरुलं सूर्यमसादयन्तरं प्रविधम् पक
(२००५)
3
Jain Education International
अभिधानराजेन्द्रः ।
नागः, तदनन्तरं सर्वमाच परत एकषष्टिभागान चतुरुचरेण शतेन एकस्य च एकषष्टिनागस्य सत्केनैकेन सप्रभागेन हीनं यथोदितप्रमाणं चन्द्रमण्डलान्तरं प्राप्यते, तस्मासूर्यमागत्परतोये हादरा सूर्यमाणां अभ्यन्ते ततः सर्वक
नया तरिमप्यन्तरे त्रयोदश सूर्यमार्ग तस्य च त्रयोदश स्य सूर्यमार्गस्योपरि सप्तमाच्चन्द्रमण्डलाद व अन्तरमेकविं शतिरेक षष्टिजागा एकस्य च एकषष्टिजागस्य त्रयः सप्तनागाः, ततः सप्तमं चन्द्रमण्डलं, तस्माच्च सप्तमाच्चन्द्रमण्डलात् परतः चतुश्चत्वारिंशता एकषष्टिनागैरेकस्य च एकषष्टिजायस्य सकेपडलं ततो द्विनवतिरेकटिभागे
२७३
For Private & Personal Use Only
च
9
www.jainelibrary.org