________________
( १०८७) अभिधानराजेन्द्रः |
चंदमग्ग
न्ति चन्द्रमण्डलानि पनि
धारणानि । किमुक्तं भवति
सामान्यानि सा तेषु मम मति पति तथा सति चन्द्रमसानि यानि सदा दिव्याभ्यां द्वित्वेऽपि बहुवचनं प्राकृतत्वाद' विरहितानि येषु न कदाचिदपि ये सूर्ययोध्येको सूर्यो भावः । एवं भगवता सामान्येनो के नगवान् गौतमो विशेषावगमनिमित्तं भूयः प्रश्नयति-"ताएपसि णं" इत्यादि, सुगमम। भगवामाह -" ता एसिं" इत्यादि । 'ता' इति पूर्ववत् । एतेषां पञ्चदशानां चन्द्रमएमलानां मध्ये यानि तानि चन्द्रमएमलानियानि, 'णं' इति प्राग्वत् सदा नक्षत्रैरविरहितानि नान्यष्टौ । तद्यथा"पढमे चंद मंगले" इत्यादि । तत्र प्रथमे चन्द्रम एकले अभिजिदादीनि द्वादश नक्कत्राणि । तथा च तत्र संग्रहणिगाथा - "अभि स पण धणिका, सयभितया दो य ढोति जड्वया । रेवश अस्सिणि रणी दो फल्गुणिसा पढमं |१| तृतीये न्द्रमण्डले पुनर्व सुमधे पड़े चन्द्रमले कृत्तिका, सप्तमे रोहिणीचित्रे वि शाखा, दशमे अनुराधा, एकादशेष्ठ पञ्चदशर पुष्यस्तो मूलम् पूर्वाषाढा उत्तराषाढा धानि पद नक्षत्राणि यद्यपि पञ्चदशस्य मरामलस्य बढिश्वारं चरन्ति तथाऽपि तानि तस्य प्रत्यासन्नानीति तत्र गष्यन्ते, ततो न कश्चिद्विरोधः तथा तत्र तेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमाने पानि समत्रैर्विरहितानि तानि सप्त । तद्यथा द्वितीयं चन्द्रमएमलमित्यादि । तथा तत्र तेषां पञ्चदशानां चन्द्रममलानां मध्ये यानि तानि चन्द्रमपरलानि रविशशिनवत्राणां सामान्यानि भवन्ति तानि, णं' इति प्रात् चत्वारि । तद्यथा-"पढमे बंद मंगले" इत्यादि । तथा तत्र तेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमएमखानि यानि सदा श्रादित्याभ्यां विरहितानि तानि पञ्च । तद्यथा" चंद मंडले" इत्यादि सुगमम् । एतद्भणनाश्च यान्यज्यन्तराणि पञ्च चन्द्रमण्डलानि । तद्यथा- प्रथमं द्वितीयं तृतीयं चतुर्थे पञ्चमं, यानि च सर्वबाह्यानि पञ्चचन्द्रमण्डनानि, तद्यथा-एकादशं द्वादशं योदमित्येतानि शतानि सूर्यस्यापि साधारणानीति सम्यते तथा चोकसम्पत्र
.
इस मंडलाई अतिरबाट रविससीएं। सामनाणि उ नियमा, पत्रोया होति सेसाणि " ॥ १ ॥ अस्यारगमनिका - पञ्चान्यन्तराणि पश्च बाह्यानि, सर्वसंक्य या दशमानि नियमाद रचिनो सामान्यानि साधार पानिपानि तु पानि पानि पानिप स्तानि प्रत्येकान्य साधारणानि चन्द्रस्य तेषु खन्द्र एव गच्छति, मतु जातु कदाचिदपि सूर्य इति भाषा ।
किडकियता नागेन सूर्यमण्डले स्पृश्यते कियन्ति वा चन्द्रमराकल स्पापान्तराले एव सूर्यमण्डलानि कथं वा बडादीनि दशपयन्तानि पञ्च चन्द्रमएम लानि सूर्येण न स्पृश्यतेइति चिन्तायां विभागोपदर्शनं पूर्वाचार्यैः कृतम्, ततस्तद्विवजनानुग्रहाय प्रथम द्विभाषनाथ कप
निरूप्यते सूर्यस्य चिकम्पका
दश तथादि यदि सूर्यस्यैकेनाहोरात्रेण पिको से योजने एकरूप योजनस्यापत्यारिंशदेकपष्टभागा सभ्यन्ते ततस्पर्शत्यधिकमाहोरा कलमामहेश्यस्था पता- ११५३। अत्र सपर्णेनार्थे द्वे योजने एकषष्ठपा गुप्यते
Jain Education International
चंदमग्ग
गुणविश्वा चोपरितनाचारि कटिभागाः प्रक्षिष्यन्ते ततो जातं सप्तत्यधिकं शतम् १७०, पतत् श्रशीत्यधिकेन शतेनाम्यराशिना गुरुपले जातान्येकत्रिंशत्सहस्राणि शतमेकंदशीर ३२११ तस्यार्थमेका ६१ जागो हियते, लब्धानि पञ्च योजनशतानि दशोत्तराणि ५१०, पतावती सूर्यस्य विकम्प क्षेत्रकाष्ठा । चन्द्रमसः पुनर्विकम्प क्षेत्रकाष्ठा - पञ्च योजनशतानि नवोत्तराणि, एकस्य च योजनस्य त्रिपञ्चाशदेकपािगाः । तथाहि यदि चन्द्रमस पकेनाहोरात्रेण विकरूपः षट्त्रिंशद्योजनानि, एकस्य च योजनस्य पञ्चविंशतिरेकपष्टिभागाः, एकस्य त्र एकषष्टिभागस्य चत्वारः सप्त मागा राज्यशरिरात्रैः किं लभामहे ।। रात्रियस्थापना१४ सनार्थ प्रथमतः शित् एकपक्ष्या भुरायते गुगवित्वा चोपरितनाः पञ्चविंशतिरेकपटिनागास्तत्र प्र क्षिप्यन्ते जातानि द्वाविंशतिशतानि एकविंशत्यधिकानि २२ २१ । एतानि सप्तभिर्गुणयित्वा चोपरितनाचत्वारः सतनागास्तत्र प्रतिप्यन्ते नहो जातानि सहस्राणि म्येकपञ्चाशदधिकानि १५५५१ ततो यजमानयनार्थम ६१७ बेदराशिरप्येकपटिलकणः सप्तनिर्गुण्यते, जातानि चत्वारि शतानिधानि ४२७ उपरित
ततो जाते हे लये सप्तदश सहस्रप्त शतानि चतुर्दशाधिकानि २१७७१४ श्रा भिरपवर्तना जाता, उपरितनो राशिरेकत्रिंशत्सहस्राणि शतमेकं घुत्तरं ३११०२, छेदराशिरेकषष्टिः, ततस्तया भागे हुने लब्धानि पञ्चयोजनशतानि नवोत्तराणि, एकस्य च योजनस्य त्रिपञ्चाशदेकत्रष्टिनागाः ५०६।५३, एतावती चन्द्रमसो कम्पत्रे काठा, सूर्यमण्डलस्य च परस्परमन्तरं द्वे द्वे योजने, चन्द्रमएमलस्य च परस्परम् अन्तरं पञ्चत्रिंशत् योजनानि, एकस्य च योजनस्य त्रिंशदेकपटि ३०| ६१ नागाः, एकस्य च एकषष्टिभागस्य चत्वारः सप्त जागाः । उक्तं जम्बूद्वीपप्रती" सुरमं णं भंते! सूरमं एलणं केवश्वं अवाडा अंतरे पत्ते ? । गोश्रमा ! दो जोभणाई सूरमंडलस्स सुरमंदलम्स अपात तथा दल णं भंते! चंदमंगलस्स पसणं केव प्रवाहार अंतरे पसे । गोअमा ! पंचतीसंजोयणाई तीसं
एसट्टि मागा जोअणस्स एवं व एगमद्विभागं सत्ता बिचारि चुचिया भागा, ऐसा मंडल द डलस्स भवाहाए अंतरे पक्षले " इति। एतदेव व सूर्यम एकसस्य चन्द्रमासस्य च वयमप्रविष्कम्भपरिमाण सूर्यस्य चन्द्रमसश्च विकम्पपरिमाणमवसेयम्। तथा चोक्तम्" सूरविकंपो पको, समंडला होर मंडनंतरिया ।
4
दविपय तहा, समंगला मंगलंतरिया ॥ १ ॥ " अस्या गाथाया अरगमनिका एकः सूर्यविष्कम्भो भवति, (मंडरिस) अन्तरमेव भात, भेदात् स्वायें ट्या, ततः स्त्रीत्वविवकायां ङीष्प्रत्यये श्रन्तरी, श्रान्तर्येव अान्तरिका मएकलस्य मरमवान्तरिका ( समंगल सि ) रह मण्डलशब्देन मते परिमाणे परिमाणवत् उपचारात ततः सह मण्डपमा बने इति समएला । किमुकं भवति एकस्य सूर्यम यत्परिमाणं योजनाद्वयलक्षणं तदेव सूर्यमएमल विष्कम्भ पारेमान अष्टाचत्वारिशदेषविज्ञागलक्षणेन सहितमेकस्य सूर्यवि
For Private & Personal Use Only
www.jainelibrary.org